समाचारं

अशान्तिस्य मध्ये वहाहा : कर्मचारीः स्वअधिकारस्य रक्षणार्थं मुकदमान् एकत्र सङ्घटयन्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्लू व्हेल न्यूज, ८ सितम्बर (रिपोर्टरः झू झिन्युए तथा झाङ्ग जिंगलुन्)वाहाहा-नगरस्य कार्यभारं स्वीकृत्य ज़ोङ्ग फुली निरन्तरं अशान्तिं प्राप्नोति । अधुना एव कर्मचारिणां सामूहिकाधिकारसंरक्षणस्य कारणेन वहाहा जनमतस्य केन्द्रे संलग्नः अस्ति ।

७ सितम्बर् दिनाङ्के हाङ्गझौ वहाहा समूह कम्पनी लिमिटेड (अतः परं "कर्मचारिणां स्टॉक स्वामित्वसमितिः" इति उच्यते) इत्यस्य तृणमूलव्यापारसङ्घस्य संयुक्तसमित्या वहाहा-अधिकारीं पारितवतीवेइबोतया एकं वक्तव्यं प्रकाशितं यत् "वाहहा अधिकारसंरक्षणसमितिः अधिकारसंरक्षणार्थं मुकदमान् कुर्वती अस्ति" तथा "कर्मचारिभ्यः श्रमसन्धिषु पुनः हस्ताक्षरं कर्तुं आवश्यकम्" इत्यादयः दावाः सर्वे मिथ्यासूचनाः सन्ति कर्मचारी स्टॉक स्वामित्व संघेन उक्तं यत् "वाहहा अधिकारसंरक्षणसमित्याः" विषये प्रासंगिकसूचनाः कदापि न श्रुताः तथा च तथाकथितेन "वाहहा अधिकारसंरक्षणसमित्याः" कम्पनीयाः आन्तरिकशेयरपुनर्क्रयणस्य विषये अद्यापि कोऽपि मुकदमानां सूचना न प्राप्ता कर्मचारी स्टॉक स्वामित्व संघः भागधारकसङ्घस्य सदस्यस्य स्थितिं हानिं न करोति। तस्मिन् एव काले कर्मचारी स्टॉक स्वामित्व संघेन उक्तं यत् जिओशान् शुन्फा इत्यस्य इक्विटी स्थानान्तरणं कानूनी वैधं च अस्ति, तथा च बहिः जगति अनुमानितं विशेषकारणं नास्ति

चित्रस्य स्रोतः : वाहाहा आधिकारिक वेइबो

परन्तु ८ सितम्बर् दिनाङ्के वाहाहा-नगरस्य पूर्वकर्मचारिणः ब्लू व्हेल न्यूज-सञ्चारमाध्यमेन अवदत् यत्, "अस्मिन् समये अधिकारस्य रक्षणं कुर्वतां जनानां संख्या प्रायः पञ्च-षड्शतानि यावत् अस्ति, तथा च शिकायतां हाङ्गझौ-नगरस्य शाङ्गचेङ्ग-जिल्ला-जनन्यायालये प्रदत्ता अस्ति इति to the blue whale news reporter, this अस्मिन् विवादे मुख्यतया श्रमसन्धिपरिवर्तनं, इक्विटीपुनर्क्रयणं, व्याजवितरणं च इत्यादयः विषयाः सन्ति

ब्लू व्हेल न्यूज इत्यस्य एकः संवाददाता वहाहा इत्यनेन सह सम्पर्कं कृतवान् परन्तु प्रेससमयपर्यन्तं तस्य उत्तरं न प्राप्तम्। तदनन्तरं संवाददाता हाङ्गझौ-नगरस्य शाङ्गचेङ्ग-मण्डलस्य जनन्यायालये फ़ोनं कृतवान्, परन्तु तस्य पुष्टिकरणस्य उत्तरं न प्राप्तम् ।

ब्लू व्हेल न्यूज रिपोर्टरस्य मते उपर्युक्तानां कर्मचारिणां सामूहिकाधिकारसंरक्षणस्य प्रत्यक्षं उत्प्रेरकं अगस्त २०२४ तः आरभ्य प्रमुखपरिवर्तनानां श्रृङ्खलायाम् अस्ति

वहाहा-कर्मचारिभ्यः क्रमशः वहाहा-समूहेन सह स्वस्य विद्यमान-श्रम-अनुबन्धं समाप्तुं सूचितं, तथा च ज़ोङ्ग-फुली-महोदयस्य नेतृत्वे होङ्गशेङ्ग-पेय-समूहेन सह पुनः रोजगार-सम्झौतेषु हस्ताक्षरं कर्तुं निर्देशः दत्तः एतेन आकस्मिकपरिवर्तनेन न केवलं कर्मचारिणां नियोक्तृत्वेन स्थितिः परिवर्तिता, अपितु प्रत्यक्षतया एकस्य प्रमुखलाभस्य पूर्णतया उन्मूलनं जातम् - वहाहासमूहे कर्मचारिभिः उपभोक्ताः "शेयरलाभांश"-अधिकारः एतेन कदमेन कर्मचारिणां मध्ये व्यापकं असहजता चिन्ता च उत्पन्ना अस्ति यत् ते सामान्यतया चिन्तिताः सन्ति यत् तेषां दीर्घकालीन-आय-स्थिरता, भविष्यस्य करियर-संभावना च एतेन आच्छादिताः भविष्यन्ति, येन एषा अधिकार-संरक्षण-घटना प्रेरिता |.

एकः वहाहा-कर्मचारिणः ब्लू व्हेल न्यूज् इत्यस्य संवाददातारं प्रति विश्लेषणं कृतवान् यत् स्थानान्तरणेन होङ्गशेङ्गस्य सम्प्रदायस्य मुख्यमेरुदण्डः आनयिष्यति, शुष्कशेयरेषु लाभांशं दातुं आवश्यकता न भविष्यति।

अन्यस्य ट्रिगरस्य विषये तु हाङ्गझौ क्षियाओशान् शुन्फा इक्विटी इत्यस्य स्थानान्तरणम् आसीत् । जिओशान शुन्फा वहाहा समूहस्य महत्त्वपूर्णनिवेशसंस्थासु अन्यतमः अस्ति वहाहा समूहस्य कर्मचारी स्टॉक स्वामित्व संघः एकदा जिओशान शुन्फा इत्यस्य महत्त्वपूर्णेषु भागधारकेषु अन्यतमः आसीत् । पूर्वं कर्मचारी स्टॉकस्वामित्वसमागमस्य पृष्ठतः वाहाहा समूहस्य कर्मचारीः जिओशान् शुन्फा इत्यस्मात् उच्चनिवेशआयस्य भागं ग्रहीतुं शक्नुवन्ति स्म। अद्यतन आकस्मिक इक्विटी परिवर्तनेन वाहाहा समूहस्य कर्मचारिणां तत्कालं निवेश-आयः अपि प्रभावितः अस्ति ।

tianyancha app दर्शयति यत् xiaoshan shunfa इत्यस्य वर्तमानकानूनीप्रतिनिधिः zong fuli अस्ति, तथा च शेयरधारकानुपातः 100% अस्ति। औद्योगिकव्यापारिकपरिवर्तनस्य अभिलेखाः दर्शयन्ति यत् अस्मिन् वर्षे अगस्तमासे वहाहासमूहकर्मचारिणां स्टॉकस्वामित्वसङ्घः जिओशान् शुन्फाकम्पनीतः निवृत्तः अभवत्, तस्य पूर्वभागधारकानुपातः च न प्रकटितः। तस्मिन् एव काले कम्पनीयाः विपण्यसत्ताप्रकारः "सीमितदेयताकम्पनी (हाङ्गकाङ्ग, मकाओ, ताइवान च निवेशिता, एकलस्वामित्वं न)" इत्यस्मात् "सीमितदायित्वकम्पनी (हाङ्गकाङ्ग, मकाओ, ताइवानदेशेभ्यः प्राकृतिकव्यक्तिभिः एकलस्वामित्वं" इति परिवर्तितम् )".

अधिकारसंरक्षणसमित्या प्रश्नः कृतः यत् किं xiaoshan shunfa इत्यस्मिन् कर्मचारी स्टॉकस्वामित्वसङ्घस्य इक्विटी शून्ययुआनमूल्येन zong fuli इत्यस्य व्यक्तिगतनाम्नि पूर्णतया स्थानान्तरिता अस्ति वा इति।

शंघाई लाण्डी (गुआंगझौ) लॉ फर्मस्य विवाह, परिवार, निगमकार्यविभागस्य प्रमुखः वकीलः qiu shumiao, मीडिया सह साक्षात्कारे अवदत् यत् औद्योगिकं व्यावसायिकं च कम्पनीसञ्चिकानां जाँचं कृत्वा स्थानान्तरणं 0 युआन् अस्ति वा इति पुष्टिः कर्तुं शक्यते कम्पनीयाः प्रभारी विभागः इक्विटी स्थानान्तरणसमझौताः इत्यादीनि सामग्रीः भवितुम् अर्हन्ति। "इदं कानूनी वैधं च अस्ति वा इति अत्र अन्तर्भवति यत् कम्पनीयाः तृणमूलव्यापारसङ्घस्य संयुक्तसमित्या कानूनीप्रक्रियाद्वारा इक्विटीस्थापनस्य निर्णयः कृतः वा, इक्विटीहस्तांतरणस्य उद्देश्यं विचारश्च इत्यादि।

qiu shumiao उक्तवान् यत् 0 युआन कृते इक्विटी स्थानान्तरणं अनिवार्यतया अवैधं वैधं च न भवति तथापि यदि इक्विटी स्थानान्तरणस्य मूल्यं स्पष्टतया अनुचितं भवति तर्हि तस्य सम्भावना अधिका अस्ति इक्विटीयाः दुर्भावनापूर्णं स्थानान्तरणरूपेण।

ज़ोङ्ग फुली इत्यनेन आधिकारिकतया वहाहा समूहस्य कार्यभारग्रहणात् पूर्वं पूर्वाध्यक्षस्य ज़ोङ्ग किङ्ग्होउ इत्यस्य २९.४% भागाः आसन्, तथा च हाङ्गझौ शाङ्गचेङ्ग् जिला संस्कृतिः, व्यापारः पर्यटनं च निवेशः होल्डिङ्ग् ग्रुप् कम्पनी लिमिटेड् (अतः उल्लिखितः) इति as "hangzhou culture and tourism investment holding group co., ltd.") "व्यापारयात्रा") 46% भागं धारयति, तथा च wahaha समूह कर्मचारी स्टॉक स्वामित्व संघः 24.6% धारयति।

तियान्यान्चा इत्यस्य मते २९ अगस्तदिनाङ्के वहाहा समूहस्य औद्योगिकव्यापारिकसूचनायाः परिवर्तनानन्तरं यत् भागधारकं प्रकटितं तत् केवलं ज़ोङ्ग फुली इत्यस्य २९.४% भागः आसीत् हाङ्गझौ सांस्कृतिकव्यापारिकयात्रायाः वहाहासमूहस्य कर्मचारी स्टॉकस्वामित्वसङ्घस्य च भागधारणानां प्रकटीकरणं न कृतम्

उपर्युक्तस्य असन्तुष्टेः आधारेण अधिकारसंरक्षणसमित्या अपि षड्वर्षपूर्वं इक्विटी-पुनर्क्रयणस्य अन्वेषणं आरब्धम् ।

ब्लू व्हेल न्यूज इत्यस्य संवाददातारः उपरि साक्षात्कारं कृतेभ्यः पूर्वकर्मचारिभ्यः ज्ञातवन्तः यत् २०१८ तमस्य वर्षस्य फरवरीमासे वहाहा इत्यनेन प्रतिशेयरं २.६ युआन् मूल्येन कर्मचारिणां भागानां पुनः क्रयणं आरब्धम् परन्तु बहवः कर्मचारिणः मन्यन्ते स्म यत् पुनर्क्रयणमूल्यनिर्धारणं अपारदर्शकं भवति, मूल्यनिर्धारणस्य आधारः अपि न सूचितः, अतः तेषां स्वहितस्य क्षतिः भवति अतः तेषां अधिकाररक्षणार्थं स्वतः एव अधिकारसंरक्षणसमित्याः स्थापना कृता

उपर्युक्तः कर्मचारी अवदत् यत्, “अहं बहुवर्षेभ्यः वहाहा-संस्थायां कार्यं कृतवान् अस्मि, २०१८ तमे वर्षे इक्विटी-इत्यस्य पुनः क्रयणं कृतम् इति सहमतिः अभवत् .वार्षिकं लाभांशराशिः प्रतिशेयरं प्रायः ०.६ युआन् (करस्य अनन्तरं) भवति परन्तु अस्मिन् वर्षे भागानां लाभांशः न भविष्यति, अतः कर्मचारिणः स्वअधिकारस्य रक्षणं कृतवन्तः, भागस्य पुनः क्रयणं अमान्यम् इति दावान् कृतवन्तः