समाचारं

विदेशीय चिकित्सानिवेशः प्रमुखलाभानां स्वागतं करोति! स्टेम सेल् उत्पादाः पूर्णतया विदेशीयस्वामित्वयुक्ताः च चिकित्सालयाः उद्घाटनस्य विस्तारं कुर्वन्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ सितम्बर् दिनाङ्के वाणिज्यमन्त्रालयः, राष्ट्रियस्वास्थ्यआयोगः, राज्यस्य खाद्य-औषध-प्रशासनं च "चिकित्साक्षेत्रे उद्घाटनस्य विस्तारस्य पायलट्-कार्यं कर्तुं सूचना" जारीकृतवन्तः, यस्मिन् प्रमुखक्षेत्रद्वयस्य उद्घाटनं सम्मिलितम् अस्ति जैवप्रौद्योगिकी तथा पूर्णस्वामित्वयुक्तानि चिकित्सालयानि चीनदेशे विदेशीयचिकित्सनिवेशेन प्रमुखलाभानां आरम्भः अभवत्।

सूचनायां सूचितं यत् बीजिंग, शङ्घाई, ग्वाङ्गडोङ्ग मुक्तव्यापारक्षेत्रे तथा हैनान् मुक्तव्यापारबन्दरेषु विदेशीयनिवेशितानां उद्यमानाम् उत्पादपञ्जीकरणाय, सूचीकरणाय, उत्पादनाय च मानवीय-स्टेम-कोशिकानां विकासे प्रौद्योगिकी-अनुप्रयोगे, जीन-निदानं, उपचार-प्रौद्योगिक्यां च संलग्नतायाः अनुमतिः अस्ति , सर्वं पञ्जीकरणस्य, सूचीकरणस्य, अनुमोदनस्य च अनन्तरं उत्पादितानां उत्पादानाम् उपयोगः राष्ट्रव्यापीरूपेण कर्तुं शक्यते।

तदतिरिक्तं बीजिंग, तियानजिन्, शङ्घाई, नानजिंग्, सूझोउ, फूझौ, ग्वाङ्गझौ, शेन्झेन्, हैनान् च इत्यत्र पूर्णतया विदेशीयस्वामित्वयुक्तानां चिकित्सालयानाम् (पारम्परिकचीनीचिकित्सां विहाय, सार्वजनिकचिकित्सालयानां विलयं अधिग्रहणं च विहाय) स्थापनायाः अनुमतिं दातुं योजना अस्ति

उपर्युक्तानि नवीनतमनीतीनि उद्योगः स्वागतं करोति। एकः निजीचिकित्सालयस्य प्रबन्धकः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् मम देशः विगतकेषु वर्षेषु पूर्णतया विदेशीयस्वामित्वयुक्तानि चिकित्सालयाः उद्घाटयितुं अतीव सावधानः अस्ति, मुख्यतया चिकित्सादत्तांशस्य संवेदनशीलतायाः कारणात्। “नवीनतमनीतिः चिकित्साक्षेत्रं अधिकं उद्घाटयितुं सर्वकारस्य दृढनिश्चयं प्रकटयति, यत् चीनीयचिकित्सालयेषु स्वतन्त्रतया निवेशं कर्तुं योजनां कुर्वतीनां संस्थानां कृते महत् लाभं भवति” इति सः अवदत्

उपर्युक्ताः जनाः अपि अवदन् यत् मम देशस्य चिकित्साक्षेत्रं पदे पदे विदेशीयनिवेशार्थं उद्घाटितम् अस्ति trade zones, as well as the wilingness of foreign investors to invest in china , सर्वथा, एकस्य चिकित्सालयस्य निवेशव्ययः अतीव अधिकः भवति।

स्वास्थ्यप्रबन्धनसङ्गठनस्य संस्थापकः चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् चीनीयजनसङ्ख्यायाः चिकित्सासंसाधनानाम् अतीव विविधाः आवश्यकताः सन्ति, अनेके उच्चस्तरीयाः आवश्यकताः च पूर्तयितुं दूरम् अस्ति। यथा यथा अधिकाधिकाः उच्चस्तरीयाः चिकित्सासंस्थाः चीनदेशे निवेशं कुर्वन्ति तथा तथा ते केषाञ्चन उच्चस्तरीयरोगीसमूहानां आवश्यकताः अपि विचलितुं शक्नुवन्ति तथा च मम देशस्य समग्रचिकित्सास्तरस्य विकासे प्रगते च सुधारं कर्तुं शक्नुवन्ति।

"यद्यपि विगतदशके वा उच्चस्तरीयनिजीचिकित्सासंस्थाः क्रमेण विकसिताः सन्ति तथापि एते निजीचिकित्सालयाः मुख्यतया रोगिणः आकर्षयितुं सेवासु अवलम्बन्ते, "अत्र बहवः कठिनाः जटिलाः च रोगाः सन्ति येषां कृते उच्चतरचिकित्साव्यावसायिकतायाः आवश्यकता वर्तते। आवश्यकताः, विदेशेषु विकसितदेशेषु चिकित्सासंस्थासु अद्यापि अस्मिन् क्षेत्रे संसाधनेषु तुलनात्मकलाभाः सन्ति, भवेत् विशेषज्ञानाम्, प्रौद्योगिक्याः वा औषधस्य दृष्ट्या, ते अतीव आकर्षकाः सन्ति।”.

उपर्युक्तकम्पनीनां संस्थापकाः अपि अवदन् यत् चीनीयरोगिभिः उच्चस्तरीयविदेशीयचिकित्सासेवानां वर्तमानमागधा मुख्यतया प्रमुखाः कठिनाः च रोगाः, पुनर्जननचिकित्सा (ट्यूमरप्रतिरक्षाचिकित्सा, स्टेमसेलचिकित्सा), आघातपश्चात् अनेकक्षेत्रेभ्यः आगच्छति पुनर्वासचिकित्सा इत्यादि जापान, संयुक्तराज्यसंस्था एतादृशाः स्थानानि तेषां चिकित्सायाः नित्यं गन्तव्यस्थानानि सन्ति ।

"वर्तमानसमये जियाहुई, संयुक्तपरिवारचिकित्सालया इत्यादयः घरेलु उच्चस्तरीयनिजीचिकित्सालयानि मुख्यतया चीनीयपक्षैः भागं गृह्णन्ति, तथा च पूर्णतया विदेशीयस्वामित्वयुक्तानां चिकित्सासंस्थानां स्थापनायाः अर्थः अस्ति यत् विदेशीयाः पक्षाः सम्पूर्णव्यवस्थाः अवधारणाः च प्रवर्तयितुं शक्नुवन्ति, तथैव चीनदेशे अत्याधुनिकप्रौद्योगिकी उपकरणानि च।" सा चाइना बिजनेस न्यूज इत्यस्मै अवदत्, "किन्तु एतत् व्यापारप्रतिरूपं सफलं भविष्यति वा इति विषये निर्भरं भवति यत् विदेशवित्तपोषितसंस्थाः तदनुरूपं समर्थननीतिसमर्थनं प्राप्तुं शक्नुवन्ति वा, यथा उन्नतौषधानां उपकरणानां च परिचयः प्राप्तुं शक्नोति वा इति द्रुतमार्गस्य आनन्दं लभत।"

अन्तिमेषु वर्षेषु शीर्षविदेशीयचिकित्सासंस्थाः चीनस्य उच्चस्तरीयचिकित्सामाङ्गविपण्यस्य विकासं लक्ष्यं कृतवन्तः। अस्मिन् वर्षे जूनमासे अमेरिकनचिकित्सासंस्थायाः प्रसिद्धा मेयो क्लिनिक इत्यनेन चीनदेशे प्रथमं कार्यालयं स्थापितं यत् शाङ्घाई संयुक्तपरिवारचिकित्सालये स्थितम् अस्ति । पक्षद्वयेन उक्तं यत् भविष्ये संयुक्तचिकित्सा, अन्तर्राष्ट्रीयशैक्षणिकविनिमयः, नैदानिकप्रशिक्षणादिपक्षेषु दीर्घकालीनसहकार्यं करिष्यन्ति, चीनदेशे अन्तर्राष्ट्रीयअत्याधुनिकचिकित्साप्रौद्योगिकीनां सुलभतायां सुधारं करिष्यन्ति।

"विगतदशकेषु दीर्घकालीनस्य निरन्तरस्य च विकासस्य अनन्तरं चीनस्य चिकित्सास्तरेन उल्लेखनीयाः उपलब्धयः प्राप्ताः। रोगचिकित्सायाः केषुचित् क्षेत्रेषु चीनस्य चिकित्सास्तरः विश्वस्य अग्रणीः अस्ति, चीनीयवैद्यानां च चिकित्सायाः अनुभवः अतीव समृद्धः अस्ति फुडान विश्वविद्यालयस्य शङ्घाई मेडिकल कॉलेजस्य डीनः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत्, "किन्तु केषुचित् अत्याधुनिकचिकित्साप्रौद्योगिकीषु अद्यापि अमेरिकादेशः अग्रणीः अस्ति। अनेकानि नवीनतमप्रौद्योगिकीनि अमेरिकादेशात् वैश्विकरूपेण प्रचारिताः।

विदेशीयनिवेशाय उद्घाटितानां नवीनतममानव-स्टेम-सेल्, आनुवंशिक-निदान-चिकित्सा-प्रौद्योगिकीनां विषये झू टोङ्ग्युः अवदत् यत् कैंसर-उपचार-विधिषु प्रमुखाः परिवर्तनाः अभवन्, येषु सटीक-चिकित्सा, प्रतिरक्षा-चिकित्सा, जीनोमिक्स च केन्द्रीकृताः सन्ति, अस्मिन् क्षेत्रे अनेके नवीन-उपचाराः दृश्यन्ते भविष्यत् ।

"उन्नतचिकित्सासंस्थानां, नवीनचिकित्सानां च परिचयः रोगिणां लाभाय मम देशस्य चिकित्साविकासाय च अतीव मूल्यवान् अस्ति।" परन्तु सः एतदपि दर्शितवान् यत् कस्मिन् अपि अन्तर्राष्ट्रीयसहकार्ये आव्हानाः अवसराः च सह-अस्तित्वं प्राप्नुवन्ति ।

"विभिन्नदेशेषु नियामकमानकानां सामञ्जस्यं करणं तथा च नूतनानां चिकित्सानां कृते अनुमोदनप्रक्रियायाः सुव्यवस्थितीकरणं यथा विश्वे रोगिणां कृते नूतनाः चिकित्साविधयः उपलभ्यन्ते इति प्रमुखा आव्हाना अस्ति; तदतिरिक्तं, नैदानिकपरीक्षणानाम् आँकडानां, रोगीपरिणामानां च आँकडानां साझेदारी कथं करणीयम्, प्रदातुं च अन्तर्राष्ट्रीयदत्तांशकोशानां स्थापना करणीयम् नवीनचिकित्सानां प्रभावशीलतायाः प्रमाणं समर्थनं सुरक्षां च प्रदातुं अपि एकः दिशा अस्ति यस्याः अन्वेषणं भविष्ये सर्वेषां पक्षेभ्यः आवश्यकम् अस्ति" इति झू टोङ्ग्यु अवदत्।