समाचारं

प्रज्ञादीपः कदापि न निष्क्रान्तः! एल्डर् जियान्झाओ इत्यस्य मृत्योः षष्ठवर्षस्य स्मरणार्थं मकाओदेशे समारोहः आयोजितः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ७ दिनाङ्के प्रातःकाले बुद्धि-दीपः कदापि न निष्क्रान्तः - मकाओ-देशे एल्डर् जियान्झाओ-महोदयस्य मृत्योः षष्ठवर्षस्य स्मरणार्थं श्रद्धांजलि-कार्यक्रमः आयोजितः देशविदेशयोः महान् गुणी भिक्षवः मकाऊनगरस्य बोधिजेन् मठे एल्डर् जियान्झाओ इत्यस्य धर्मसम्बद्धानां कर्मणां स्मरणार्थं, वृद्धस्य भिक्षुस्य जीवनस्य, धर्मस्य प्रचारस्य च महतीं पुण्यं प्रशंसितुं च एकत्रिताः आसन्

देशे विदेशे च प्रख्याताः भिक्षवः संयुक्तरूपेण एल्डर् जियान्झाओ इत्यस्य स्मरणं कृतवन्तः

चीनस्य बौद्धसङ्घस्य उपाध्यक्षः, बुद्धदन्त अवशेषैः सह बीजिंगनगरस्य लिङ्गगुआंग मन्दिरस्य मठाधीशः चांगजाङ्गः, चीनस्य बौद्धसङ्घस्य उपाध्यक्षः, पूज्य दाओ सी, पूज्य मिंगशेङ्ग, पूज्य जागरण, पूज्य झिंचेन्ग, पूज्य झेंगसी, ताइवान चीन" पूज्य जिंगयाओ, बौद्ध संघ के अध्यक्ष, पूज्य गुआंगक्वान, झेजियांग प्रान्त के बौद्ध संघ के अध्यक्ष तथा हांगझौ के लिंग्यिन मन्दिर के मठाधीश, पूज्य किउ शुआंग, जियांगसू प्रांत के बौद्ध संघ के अध्यक्ष तथा सुझौ के हंशान मन्दिर के मठाधीश, शान्क्सी प्रान्तस्य बौद्धसङ्घस्य उपाध्यक्षः , महान् भिक्षुः चाङ्गशान्, वुताई पर्वतबौद्धसङ्घस्य अध्यक्षः, महान् भिक्षुः मिंगयी, सिङ्गापुरस्य फुहाई जेन् मन्दिरस्य मठाधीशः, महान् भिक्षुः प्रज्ञा, आस्ट्रेलिया-चीनस्य अध्यक्षः बौद्धसङ्घः, दक्षिणकोरिया, जापान, थाईलैण्ड्, कम्बोडिया इत्यादिदेशेभ्यः प्रख्याताः भिक्षुाः च अर्पणं स्तुतिं च प्रसारयितुं समारोहे उपस्थिताः आसन् । गुआङ्गडोङ्ग बौद्धसङ्घस्य महासचिवः मास्टर मियाओयी इत्यनेन अस्य आयोजनस्य आतिथ्यं कृतम् ।

गुआङ्गडोङ्ग बौद्धसङ्घस्य महासचिवः मास्टर मियाओयी इत्यनेन अस्य आयोजनस्य आतिथ्यं कृतम्

अग्रजः भिक्षुः जियान्झाओ १९८० तमे दशके मध्यभागे मकाऊ बौद्धसङ्घस्य स्थापनां कृतवान् तथा च बोधिमन्दिरस्य मठाधीशः अस्ति बोधिवृद्धव्यापकसेवाकेन्द्रं १९९० तमे दशके अग्रज जियानझाओ इत्यनेन निर्मितं निर्मितं च 2013. बुद्धस्य "करुणा, आनन्दः, त्यागः च" इति भावनां समर्थयति इति महत् कारणम् अस्ति मकाऊ sar इत्यस्य मुख्यकार्यकारी सेङ्गः, तथा च मास्टर सिन्हुई इत्यनेन प्रस्तुतः बोधि एकीकृतवृद्धसेवाकेन्द्रस्य पक्षतः पदकं प्राप्तवान्।

मकाओ बौद्धसङ्घस्य अध्यक्षः पूज्यः सिन्हुई इत्यनेन भाषणं कृतम्

मास्टर सिन्हुई भावुकतया अवदत् यत् अग्रजः स्वस्य दुर्बलवर्षेषु क्षियाङ्गजियाङ्ग-नगरं गतः, हाङ्गकाङ्ग-देशे बौद्धधर्मस्य विकासे च बहु परिश्रमं बुद्धिं च समर्पितवान् १९९४ तमे वर्षे सः अग्रजः हाओजियाङ्ग-नगरं प्रत्यागत्य मकाऊ-बौद्ध-सङ्घस्य स्थापनां कृतवान्, मकाऊ-बौद्ध-धर्मस्य चतुर्णां शिष्याणां एकीकरणं कृत्वा नेतृत्वं कृतवान्, मकाऊ-नगरे बौद्धधर्मस्य सर्वतोमुखीविकासाय च प्रतिबद्धः आसीत् न केवलं "बुद्धस्य जन्मदिनस्य" कृते सफलतया युद्धं कृतवान् यत् मकाऊनगरे सार्वजनिकावकाशः भवितुं शक्नोति , अपि च बुद्धस्य मुकुटावशेषाणां आयोजनं कृत्वा स्वागतं च कृतवान् मकाओदेशे, यस्य व्यापकः सामाजिकः प्रभावः अभवत् एल्डर जियानझाओ मुख्यभूमि-हाङ्गकाङ्ग-मकाओ-योः मध्ये बौद्ध-सहकार्यस्य आदान-प्रदानस्य च अग्रणीषु अन्यतमः अस्ति, सः मुख्यभूमि-देशे बौद्ध-शिक्षायाः प्रतिभा-प्रशिक्षणस्य च दृढतया समर्थनं करोति, तथा च विश्वबौद्ध-मञ्चस्य सह-दीक्षां करोति, स्वशैल्याः आचरणस्य च दृढतया समर्थनं करोति देशे विदेशे च बौद्धशिष्यैः अतीव सम्मानिताः सन्ति प्रशंसन्ति प्रशंसन्ति च। पुरुषः स्वर्गं गतः, धर्मजलं च सदा प्रवहति स्म षड् वर्षाणि यावत् अग्रजः स्वशरीरं त्यक्त्वा पश्चिमं प्रति प्रत्यागतवान् परन्तु तस्य देशप्रेमस्य, आस्ट्रेलियाप्रेमस्य, सर्वस्य प्रेमस्य च भावना भावुकजीवाः, प्रख्यातभिक्षुत्वेन च तस्य व्यवहारः अस्मान् अन्येषां च भविष्यत्पुस्तकानां प्रेरणादायिनी च प्रेरयिष्यति

फाजी मास्टर वुलुन् इत्यस्य पक्षतः उक्तवान्

मास्टर वुलुन् उल्लेखितवान् यत् एल्डर् जियान्झाओ करुणा सह हृदयरूपेण, प्रज्ञां च दीपरूपेण च असंख्यविश्वासिनः बोधमार्गे नेति। अग्रजस्य गुणः, व्यवहारः च भव्यः पर्वतः इव, उज्ज्वलदीपः इव, अग्रे मार्गं प्रकाशयति; एल्डर जियान्झाओ इत्यस्य शिष्यत्वेन वयं बौद्धधर्मस्य, समाजस्य, देशस्य च प्रति समर्पणस्य अग्रजस्य उदात्तभावनायाः उत्तराधिकारं प्राप्नुमः, अग्रे च वहिष्यामः, बौद्धशिक्षायाः अभ्यासं कर्तुं प्रयतेम, अग्रजस्य शिक्षायाः प्रतिकारं व्यावहारिककर्मभिः च करिष्यामः |. वयं बौद्धसंस्कृतेः प्रचारं निरन्तरं करिष्यामः, सामाजिकसौहार्दं प्रगतिं च प्रवर्तयितुं योगदानं दास्यामः।

चीनस्य बौद्धसङ्घस्य उपाध्यक्षः गुआंगडोङ्ग बौद्धसङ्घस्य अध्यक्षः च पूज्यः भिक्षुः मिंगशेङ्गः भाषणं कृतवान्

महान् भिक्षुः मिंगशेङ्गः अवदत् यत् चीनीयबौद्धसङ्घस्य अध्यक्षेन मास्टर यान्जुए इत्यनेन चीनीयबौद्धसङ्घस्य सर्वेषां सदस्यानां कृते अग्रजस्य प्रति स्वस्य सम्मानं प्रकटयितुं, तत् प्रस्तुतुं हृदयस्पर्शी धूपरूपेण परिणतुं च न्यस्तम् अग्रजः । अग्रजस्य जीवनं देशभक्तिः, हाङ्गकाङ्गप्रेम, मकाओप्रेम, धर्मप्रेम च जीवनपर्यन्तं हाङ्गकाङ्ग-मकाओ-देशयोः समृद्धौ स्थिरतायां च योगदानं दातुं कदापि परिश्रमं न त्यक्ष्यति।

महान् भिक्षुः मिंगशेङ्गः भावेन अवदत् यत् अग्रजस्य गुणाः सजीवरूपेण स्मर्यन्ते, अनन्ततया स्मर्यन्ते च। वृद्धानां करुणां उत्तराधिकारं प्राप्य अग्रे वहनं च उत्तमः स्मारकः अस्ति। आशास्ति यत् हाङ्गकाङ्ग-मकाओ-देशयोः बौद्धाः अग्रजस्य देशभक्तेः, हाङ्गकाङ्ग-प्रेमस्य, मकाओ-प्रेमस्य, धर्मप्रेमस्य च उदात्तभावनाम्, तथैव धर्मार्थं स्वशरीरं विस्मरणस्य उदात्तं चरित्रं च अग्रे वहन्ति, तथा अग्रजस्य असमाप्तव्यापारं सम्पन्नं कर्तुं मिलित्वा कार्यं कुर्वन्ति।