समाचारं

एतावत् उष्णं भवति यत् कक्षाः स्थगिताः भवन्ति तथा च विद्यालयस्य आरम्भः विलम्बः भवति यत् कक्षायां वातानुकूलनयंत्रं न स्थापयितुं “कठिन परिश्रमः” अस्ति वा? अधिकाधिकाः विद्यालयाः "हिमभङ्गं" कर्तुं प्रयतन्ते।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनकाले दक्षिणे अनेकेषु प्रान्तेषु नगरेषु च उच्चतापमानं जातम्, केषुचित् क्षेत्रेषु चाङ्गडे, हुनान्, अनहुई, नान्चाङ्ग, जियांग्क्सी, सिचुआन्, चोङ्गकिंग् इत्यादिषु नगरेषु प्राथमिक-माध्यमिकविद्यालयेषु तात्कालिकरूपेण तापमानं जातम् कक्षाः स्थगिताः अथवा तेषां उद्घाटने विलम्बं कृतवन्तः ये केचन विद्यालयाः यथानिर्धारितरूपेण उद्घाटितवन्तः तेषां कक्षासु वातानुकूलनयंत्रं न स्थापितं, तथा च कक्षायां शीतलं कर्तुं हिमघटकाः स्थापिताः।

"निरन्तरस्य उच्चतापमानस्य मध्ये बालकाः कदा वातानुकूलकानाम् उपयोगं कर्तुं शक्नुवन्ति?"

अनेकस्थानेषु प्राथमिकमाध्यमिकविद्यालयेषु उच्चतापमानस्य कारणेन कक्षाः स्थगिताः अथवा उद्घाटनविलम्बः कृतः अस्ति।

अधुना दक्षिणस्य अनेकेषु प्रान्तेषु नगरेषु च उच्चतापमानं जातम्, केषुचित् क्षेत्रेषु तापमानं ४३ डिग्री सेल्सियसपर्यन्तं भवति । चाङ्गडे, हुनान्, नानचाङ्ग, जियाङ्गक्सी, सिचुआन्, चोङ्गकिङ्ग् इत्यादिषु नगरेषु प्राथमिकमाध्यमिकविद्यालयेषु तत्कालतया कक्षाः स्थगिताः अथवा उद्घाटने विलम्बः कृतः।

चेङ्गडु, सिचुआन्, चाङ्गशा, हुनान्, हुआङ्गशान्, अनहुई, इत्यादिषु स्थानेषु अभिभावकाः सामाजिकमञ्चेषु पोस्ट् कृतवन्तः यत् उष्णमौसमस्य कारणात् प्राथमिकमाध्यमिकविद्यालयेषु यत्र तेषां बालकाः अध्ययनं कुर्वन्ति स्म तेषु वातानुकूलनयंत्रं नास्ति, सामान्यवर्गाः अपि न आयोजिताः। केचन विद्यालयाः हिमघटान् क्रीत्वा कक्षासु स्थापयन्ति स्म, केचन अभिभावकाः अपि स्वस्य उपक्रमेण हिमघटान् शीतलं कर्तुं भवतः बालस्य कक्षायां वितरन्तु।

सेप्टेम्बर्-मासस्य द्वितीये दिने चेङ्गडु-उच्च-प्रौद्योगिकी-क्षेत्रे चेङ्गडु-सामान्य-यिन्दु-जिटेङ्ग-प्राथमिक-विद्यालयस्य उत्तर-परिसरस्य मध्ये कक्षायाः बहिः मुक्तस्थानं नील-रक्त-प्लास्टिक-बाल्टीभिः पूरितम् आसीत्, येषु प्रत्येकस्मिन् विशालाः हिम-घटकाः आसन्

"किं चेङ्गडुनगरस्य सर्वाणि मातरः चिन्तिताः सन्ति यत् अद्य तेषां बालकाः तापघातेन पीडिताः भविष्यन्ति वा?"

चाङ्गशानगरस्य एकः विद्यालयः कक्षां शीतलं कर्तुं हिमघटानां उपयोगं करोति (स्रोतः: sanxiang metropolis daily)

याङ्गत्से-नद्याः बेसिनस्य अन्येषु बह्वीषु नगरेषु अपि उच्चतापमानस्य "आपदा-मौसमस्य" सामना अभवत् येन सामान्यवर्गाणां आरम्भः न अभवत् । हुनान्-प्रान्तस्य चाङ्गशा-नगरस्य एकः अभिभावकः अवदत् यत् तस्याः मण्डलस्य सर्वेषु प्राथमिकविद्यालयेषु छात्राः "वायुः अतितप्तः अस्ति, तेषां चक्करः वमनं च भवति" इति

अप्रत्याशितरूपेण अस्मिन् वर्षे केषुचित् दक्षिणप्रान्तेषु प्राथमिकमाध्यमिकविद्यालयेषु प्रथमश्रेणी वस्तुतः "उच्चतापमानस्य विरुद्धं कथं युद्धं कर्तव्यम्" इति आसीत् । कथ्यते यत् केषुचित् स्थानेषु हिम-आरक्षणं अपेक्षां दूरम् अतिक्रान्तम्, आपूर्तिः माङ्गलिकाम् अतिक्रान्तवती, "फोन-कॉल-मातापितृणां आह्वानेन प्लाविताः सन्ति" इति कथ्यते

अतः बहवः जनानां मनसि एकः प्रश्नः अस्ति यत् प्राथमिक-माध्यमिक-कक्षासु वातानुकूलकानाम् उपयोगः किमर्थं न भवति ?

कक्षासु वातानुकूलनस्य अभावस्य बहवः वस्तुनिष्ठाः कारकाः सन्ति

केचन चेङ्गडु-नगरस्य नेटिजनाः पीपुल्स डेली ऑनलाइन-नेतृसन्देशफलकस्य माध्यमेन पृष्टवन्तः यत् स्थानीयविद्यालयेषु वातानुकूलनयंत्रं स्थापयितुं योजना अस्ति वा इति। सितम्बर्-मासस्य ३ दिनाङ्के चेङ्गडु-शुआङ्गलिउ-जिल्लाशिक्षाब्यूरो-संस्थायाः प्रतिक्रिया अभवत् यत् देशेन सिचुआन्-प्रान्तेन च निर्गतस्य विद्यालयस्य उपकरणसूचीयाः परामर्शः कृतः इति । प्राथमिक-माध्यमिक-कक्षासु वातानुकूलक-स्थापनं कर्तव्यं वा इति विषये स्पष्टाः नियमाः नास्ति । नेटिजनैः प्रतिवेदिताः विषयाः यदा परिस्थितयः पक्वाः भविष्यन्ति तदा समये एव कार्यान्विताः भविष्यन्ति, तथा च जिलाशिक्षाब्यूरो सर्वैः पक्षैः सह समन्वयं कृत्वा प्रासंगिकावश्यकतानां अनुरूपं सक्रियरूपेण कार्यान्वितं करिष्यति।

विद्यालयानां उद्घाटनं स्थगयितुं वा वातानुकूलनयंत्रं स्थापयितुं वा अनुशंसितम् (स्रोतः: xiangwen·complaint express इत्यस्य स्क्रीनशॉट्)

४ सितम्बर् दिनाङ्के एकः संवाददाता हुनानप्रान्तस्य चाङ्गशानगरस्य कैफूमण्डलस्य शिक्षाब्यूरो इत्यस्मै फ़ोनं कृत्वा पृष्टवान् यत् प्राथमिकविद्यालयेषु वातानुकूलनयंत्रं किमर्थं न स्थापितं इति कर्मचारिणः प्रतिवदन्ति यत् वातानुकूलनयंत्रं न स्थापयितुं त्रीणि कारणानि सन्ति प्रथमं, कोऽपि नास्ति वातानुकूलकस्थापनार्थं नीति-आवश्यकता द्वितीयं, द्वितीयं, केचन विद्यालयाः वातानुकूलक-स्थापनार्थं रेखाभिः सुसज्जिताः न सन्ति, अथवा वोल्टेज-क्षमता अपर्याप्तं भवति, येन प्रत्यक्षतया स्थापनं कठिनं भवति तृतीयम्, वित्तपोषणस्य दृष्ट्या अपि काश्चन समस्याः सन्ति। कर्मचारिणः अवदन् यत् सम्प्रति कैफूमण्डलस्य सर्वेषु प्राथमिकविद्यालयेषु वातानुकूलनयंत्रं न स्थापितं यत् शिक्षाविभागेन समग्रस्थितेः आधारेण व्यापकनिर्णयः करणीयः, अभिभावकानां मतं च एकीकृतं नास्ति।

तस्मिन् एव दिने संवाददाता सिचुआनप्रान्तस्य चेङ्गडुनगरस्य किङ्ग्याङ्गमण्डलस्य शिक्षाब्यूरो इत्यस्मै फ़ोनं कृतवान् कर्मचारिभिः उक्तं यत् साधारणप्राथमिकमाध्यमिकविद्यालयानाम् निर्माणमानकानुसारं साधारणकक्षावातानुकूलकाः मूलनिर्माणे न समाविष्टाः विद्यालयः। परिसरस्य संक्रामकरोगनिवारणनियन्त्रणस्य आवश्यकतानुसारं साधारणकक्षासु उष्णऋतौ वायुप्रवाहार्थं खिडकयः उद्घाटिताः भवेयुः। सम्प्रति वातानुकूलनयंत्रस्य स्थापनायाः कृते विद्यालयस्य विद्युत्प्रदायस्य विस्तारः, समर्पितानां वातानुकूलनरेखानां नवीनीकरणं च आवश्यकम् अस्ति, अतः सर्वकारेण वित्तीयविभागैः च पूर्णं कर्तुं विशेषधनस्य आवंटनं करणीयम्, अल्पकाले एव तस्य समाधानं कर्तुं न शक्यते। इदानीं ते केवलं सर्वेभ्यः पक्षेभ्यः मतं संग्रह्य तान् निवेदयितुं शक्नुवन्ति।

अनहुई-प्रान्तस्य हुआङ्गशान-नगरस्य तुन्क्सी-जिआङ्गनन्-प्रयोगात्मक-प्राथमिक-विद्यालये कर्मचारिणः अवदन् यत् विद्यालयः पुरातनः परिसरः अस्ति, वर्तमान-विद्युत्-प्रणाली वातानुकूलन-यंत्रं न वहितुं शक्नोति चेत्, सम्पूर्णा विद्युत्-आपूर्तिः कटिता भविष्यति |.

व्यक्तिपरकरूपेण छात्राणां कर्मठभावनायाः संवर्धनार्थम्?

उपरि उल्लिखितानां नीति-वित्तीय-कारकाणां अतिरिक्तं प्राथमिक-माध्यमिक-विद्यालयेषु वातानुकूलनस्य अभावस्य विषये केषाञ्चन अभिभावकानां शिक्षा-अधिकारिणां च मध्ये अवधारणात्मकः विवादः अपि अस्ति तत्सम्बद्धेषु वार्तासूत्रेषु केचन नेटिजनाः "भवता अभिनयं न कर्तव्यम्" इति मन्यन्ते स्म यतोहि "भवता बाल्ये एवम् अभवत्" तथा च "बालानां किञ्चित् दुःखं भोक्तुं साधु कार्यम्" इति

तदतिरिक्तं अस्याः समस्यायाः प्रतिक्रियारूपेण चाङ्गशानगरपालिकाशिक्षाब्यूरो २०२० तमे वर्षे प्रतिक्रियाम् अददात् यत् प्राथमिकमाध्यमिकविद्यालयाः छात्राणां परिश्रमभावनायाः अनुकूलनक्षमतायाश्च संवर्धनार्थं सुवर्णकालः अस्ति, तथा च तीव्रशीतः तापः च एकप्रकारस्य व्यायामः अस्ति प्राथमिक माध्यमिकविद्यालयस्य छात्राणां कृते। तत्सह, छात्राणां स्वास्थ्याय दीर्घकालं यावत् वातानुकूलितवातावरणे स्थातुं हितकरं नास्ति, तथा च प्रत्येकस्य छात्रस्य शरीरस्य वातानुकूलनस्य अनुकूलता अपि २०२१ तमे वर्षे असङ्गतम् इति हेफेई नगरपालिकाशिक्षाब्यूरो अपि प्रतिक्रियाम् अददात् कि "यतो हि शीतलतमाः उष्णतमाः च ऋतुः सर्वे अवकाशदिने भवन्ति, छात्राः मूलभूतजीवनप्रशिक्षणम् आवश्यकं भवति, छात्राणां च उष्णगृहे पुष्परूपेण अति-रक्षणं कर्तुं न शक्यते।

चाङ्गशा नगरपालिका शिक्षा ब्यूरो (स्रोतः रेड नेट) इत्यस्मात् उत्तरम्

उपर्युक्तमतानाम् प्रतिक्रियारूपेण बहवः मीडिया-टिप्पण्याः मन्यन्ते यत् परिश्रमः गुणः अस्ति, परन्तु तस्य संवर्धनं यथोचितपरिधिमध्ये कर्तव्यम् । उष्णवायुमण्डले प्रौढाः तापघातः, वमनं च इत्यादीनां लक्षणैः पीडिताः भवितुम् अर्हन्ति, एतत् न वक्तव्यं यत् कक्षासु समागच्छन्तः प्राथमिक-माध्यमिकविद्यालयस्य छात्राः न केवलं शारीरिकरूपेण असहजतां अनुभवन्ति, अपितु एकाग्रतां प्राप्तुं अपि कष्टं प्राप्नुवन्ति, येन तेषां शिक्षणदक्षतां प्रत्यक्षतया प्रभावितं भविष्यति गुणं च । यद्यपि "वातानुकूलनरोगः" परिहर्तव्यः तथापि गलाघोटस्य कारणेन भोजनं त्यक्तुं न शक्यते । अपि च यदा प्रौढाः वातानुकूलकं फूत्कयन्ति परन्तु बालकानां कृते व्यायामस्य वकालतम् कुर्वन्ति तदा "कष्टं विना भोजनम्" इति एषः विपरीतभावः वस्तुतः अन्यायपूर्णैः अवैज्ञानिकैः च अभिप्रायैः परिपूर्णः भवति

"विद्यालयस्य आरम्भे विलम्बः" अथवा कक्षायाः आपत्कालीननिलम्बनं केवलं एकः स्टॉप-गैप् उपायः अस्ति यः आर्थिकव्ययस्य स्थाने समयव्ययस्य स्थाने स्थापयति। वस्तुनिष्ठतया, यद्यपि केवलं "साधारणं उच्चतापमानं" अस्ति तथापि छात्राणां कृते "शीतलनक्षमता"युक्ते कक्षायां उपविश्य अध्ययनं अधिकं समीचीनम् अस्ति कालः परिवर्तितः, पुरातनविचारं धारयितुं अयुक्तम्। अतः इदानीं सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् प्राथमिक-माध्यमिक-कक्षासु कदा वातानुकूलनयंत्रं स्थापयितव्यं, आर्थिकसमस्यायाः समाधानं कथं करणीयम् इति च।

अधिकाधिकाः प्राथमिक-माध्यमिक-विद्यालयाः "स्थितिं भङ्गयितुं" प्रयतन्ते ।

संवाददाता अवलोकितवान् यत् अन्तिमेषु वर्षेषु चीनदेशे बहवः स्थानानि सार्वजनिकप्राथमिकमाध्यमिकविद्यालयेषु वातानुकूलनस्य विन्यासस्य प्रचारं कुर्वन्ति।

सार्वजनिकप्राथमिकमाध्यमिकविद्यालयेषु कक्षासु (कार्यकक्षेषु) वातानुकूलनविन्यासः २०२४ तमे वर्षे हैनान् प्रान्तीयस्तरस्य आजीविकापरियोजनासु अन्यतमः अस्ति २०२४ तमे वर्षे डान्झौ-वेन्चाङ्ग-सहितयोः १५ नगरेषु काउण्टीषु च २०० तः अधिकेषु सार्वजनिकप्राथमिक-माध्यमिकविद्यालयेषु ७,००० तः अधिकेषु कक्षासु कार्यात्मककक्षेषु च वातानुकूलनस्थापनं सम्पन्नं भविष्यति, मूलतः सार्वजनिकप्राथमिके कक्षासु वातानुकूलनविन्यासानां पूर्णकवरेजं प्राप्तुं शक्नोति तथा सम्पूर्णे प्रान्ते माध्यमिकविद्यालयाः।

२०२३ तमे वर्षे जियांगसू-प्रान्तस्य नानजिङ्ग-नगरस्य युहुआताई-मण्डलं मण्डलस्य सर्वेषु ४५ प्राथमिक-माध्यमिकविद्यालयेषु वातानुकूलनयंत्रस्य स्थापनायाः उपक्रमं कार्यान्वितं करिष्यति अस्मिन् वर्षे मेमासे चाङ्गझौनगरपालिकाशिक्षाब्यूरो इत्यनेन सीपीपीसीसीसदस्यानां प्रस्तावस्य उत्तरे उक्तं यत् सामाजिक अर्थव्यवस्थायाः तीव्रविकासेन जनानां जीवनस्तरस्य निरन्तरसुधारेन च कृते उत्तमं शिक्षणवातावरणं निर्मातुं सामाजिकसहमतिः अभवत् प्राथमिक तथा माध्यमिक विद्यालय के छात्र। नगरपालिकाशिक्षाब्यूरो इत्यनेन विद्यालयानां उपकरणनिर्माणे विशेषतः साधारणकक्षासु वातानुकूलनयंत्रस्य विन्यासः, उपयोगः, प्रबन्धनं च सर्वदा महत् महत्त्वं दत्तं, प्रमुखशिक्षाकार्ययोजनायां च समावेशितम् अस्ति

२०२० तमे वर्षे झेजियांग-प्रान्तस्य हाङ्गझौ-नगरस्य जनानां कृते शीर्षदशव्यावहारिकपरियोजनासु "नगरीयसार्वजनिकबालवाटिकासु, प्राथमिकमाध्यमिकविद्यालयेषु ५,८५० अतिरिक्तवातानुकूलितकक्षाः स्थापिताः भविष्यन्ति, तथा च कक्षायाः वातानुकूलनस्य कवरेजः ९५% अधिकं प्राप्स्यति तथा क्रमशः ६५%" इति महत्त्वपूर्णा सामग्री अस्ति ।

सम्प्रति हुनान्-प्रान्तस्य चाङ्गडे-नगरस्य अधिकांश-उच्चविद्यालय-कक्षासु वातानुकूलनयंत्रं स्थापितं, कतिपयेषु कनिष्ठ-उच्चविद्यालयस्य प्राथमिकविद्यालयस्य च कक्षासु वातानुकूलनयंत्रं स्थापितं अस्ति चाङ्गडे नगरीयशिक्षाब्यूरो इत्यनेन उक्तं यत् भविष्ये प्राथमिकमाध्यमिककक्षासु क्रमेण वातानुकूलनयंत्रं स्थापयितुं नगरस्य तथा काउण्टीस्तरस्य वित्तीयस्थितेः आधारेण सक्रियरूपेण धनसङ्ग्रहं करिष्यति तथा च निधिसमन्वयं सुदृढं करिष्यति। तस्मिन् एव काले वयं सक्रियरूपेण स्थितिं प्रतिबिम्बयामः तथा च प्राथमिकमाध्यमिकविद्यालयानाम् सार्वजनिकवित्तपोषणस्य स्तरं सुधारयितुम्, वातानुकूलनस्य विद्युत्व्ययस्य समस्यायाः समाधानं कर्तुं, प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां कृते अधिकं आरामदायकं शिक्षणवातावरणं प्रदातुं च प्रयत्नशीलाः स्मः।

सारांशेन वक्तुं शक्यते यत् प्राथमिकमाध्यमिकविद्यालयेषु वातानुकूलनयंत्रस्य स्थापनायां खलु केचन व्यक्तिपरकाः वस्तुनिष्ठाः च कष्टानि सन्ति, परन्तु तत् सर्वथा समाधानरहितं नास्ति। अन्तिमेषु वर्षेषु जलवायुपरिवर्तनेन विश्वे अत्यन्तं उच्चतापमानस्य मौसमः बहुधा अभवत् । पर्यावरणपरिवर्तनस्य सम्मुखे प्राथमिकमाध्यमिककक्षासु वातानुकूलनस्य प्रचारः अनावश्यकविलासितायाः आवश्यकतारूपेण न गणनीया। शिक्षायां सहस्राणि गृहाणि सम्मिलिताः सन्ति। छात्राणां शिक्षणं विकासं च आधाररूपेण गृहीत्वा छात्राणां आवश्यकतानां, शैक्षिकसंसाधनानाम्, आर्थिकभारानाञ्च सन्तुलनं कुर्वन्तः समाधानं अन्वेष्टुं विद्यालयानां, परिवारानां, समाजस्य च संयुक्तप्रयत्नस्य आवश्यकता वर्तते। यदि स्थानीयवित्तं तस्य अनुमतिं ददाति, तर्हि वयं व्ययस्य स्पष्टीकरणं, वित्तीय-अनुमोदन-प्रक्रियायाः मानकीकरणं, कक्षासु वातानुकूलन-स्थापनस्य द्वारं च उद्घाटयितुं शक्नुमः, यदि स्थानीय-वित्तं सीमितं भवति, तर्हि वयं विपण्य-तन्त्राणि अपि प्रवर्तयितुं शक्नुमः, अधिकं वैज्ञानिकं च स्थापयितुं शक्नुमः तथा उचितं गृह-विद्यालय-व्यय-साझेदारी-तन्त्रम्। अस्य आधारेण विभिन्नाः स्थानीयताः वास्तविकजलवायुस्थितेः आधारेण अधिकं परिष्कृतं वातानुकूलनस्थापनमार्गदर्शनं निर्गन्तुं इच्छन्ति स्यात् ।

जिमु न्यूज द पेपर न्यूज, तियानजिन् ब्रॉडकास्टिंग, बीजिंग न्यूज, किलु इवनिंग न्यूज, सैंक्सियांग मेट्रोपोलिस डेली इत्यादीन् एकीकृत्य स्थापयति।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया