समाचारं

लियू बिन् दलसमितेः सदस्यत्वेन विदेशमन्त्रालयस्य सहायकमन्त्री च नियुक्तः अस्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्के मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य जालपुटे राज्यपरिषद्द्वारा राष्ट्रियकर्मचारिणां नियुक्तेः निष्कासनस्य च सूचना प्रकाशिता। तेषु लियू बिन् विदेशकार्याणां सहायकमन्त्री नियुक्तः ।
सार्वजनिकसूचनाः दर्शयन्ति यत् लियू बिन्, पुरुषः, हानराष्ट्रीयता, नवम्बर १९७१ तमे वर्षे जन्म प्राप्य विश्वविद्यालयात् स्नातकः अभवत्, चीनस्य साम्यवादीदलस्य सदस्यः च अस्ति लियू बिन् क्रमशः विदेशमन्त्रालयस्य यूरेशियनकार्याणां विभागस्य उपमहानिदेशकः, ताजिकिस्तानदेशे चीनदेशस्य राजदूतः, विदेशमन्त्रालयस्य यूरेशियनकार्याणां विभागस्य महानिदेशकः च इति कार्यं कृतवान् अस्ति
पूर्वं सीसीटीवी इत्यस्य "न्यूज नेटवर्क्" इत्यस्य दृश्येषु ३ सितम्बर् दिनाङ्के सायं दृश्यते यत् लियू बिन् विदेशमन्त्रालयस्य पार्टीसमितेः सदस्यत्वेन नियुक्तः अस्ति।
बीजिंगविदेशाध्ययनविश्वविद्यालयसमाचारजालस्य अनुसारम् अस्मिन् वर्षे एप्रिलमासस्य २२ दिनाङ्के विदेशमन्त्रालयस्य प्रवेशसूचनासम्मेलनं, रोजगारशिक्षाविषयकशिक्षणक्रियाकलापाः च बीजिंगविदेशाध्ययनविश्वविद्यालये आयोजिताः आसन्। विदेशमन्त्रालयस्य यूरेशियनविभागस्य निदेशकः १९९३ तमे वर्षे बीजिंगविदेशाध्ययनविश्वविद्यालयस्य पूर्वविद्यार्थी च लियू बिन्, संवर्गविभागस्य प्रवेशप्रशिक्षणकार्यालयस्य निदेशकः १९९८ तमे वर्षे बीजिंगविदेशाध्ययनविश्वविद्यालयस्य पूर्वविद्यार्थी च परामर्शदात्री ज़ी यू इत्ययं विद्यालयं भाषणं दातुं।
संक्षिप्तसमागमे लियू बिन् अन्तर्राष्ट्रीयस्थितेः कूटनीतिककार्यस्य च विषये मुख्यप्रतिवेदनं कृतवान् । सः अवदत् यत् कूटनीतिककार्यं उदात्तं पवित्रं च भवति, "निष्ठा, मिशनं, समर्पणं च" कूटनीतिज्ञानाम् मूलमूल्यानि सन्ति । कूटनीतिककार्यं आव्हानैः परिपूर्णं भवति, तस्य नित्यं सफलतायाः आवश्यकता वर्तते । बीएफएसयू छात्राणां अन्तर्राष्ट्रीयदृष्टिकोणः, उच्चभाषाप्रवीणता, सशक्तसञ्चारकौशलं च अस्ति वयम् आशास्महे यत् अधिकाधिकाः बीएफएसयू छात्राः कूटनीतिं प्रति समर्पिताः भविष्यन्ति, देशभक्ताः देशस्य सेवां कर्तुं दृढनिश्चयाः च भविष्यन्ति, स्वस्य विकासं देशस्य भविष्येन भाग्येन च निकटतया सम्बद्धं करिष्यन्ति .
द पेपर रिपोर्टर युए हुआइराङ्ग
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया