समाचारं

विश्वविद्यालयस्य "नवनिवासस्थानम्" उत्तमम् अस्ति वा?

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे सितम्बरमासे झेजियांग् गोङ्गशाङ्गविश्वविद्यालयस्य जियाओगोङ्गरोड् परिसरे प्रथमवर्षस्य स्नातकस्नातकछात्राणां १३०० तः अधिकानां स्वागतं भविष्यति। ते क्रमशः सेप्टेम्बर्-मासस्य ५, १३ दिनाङ्केषु प्रतिवेदनं दत्तवन्तः ।
झेजियांग गोङ्गशाङ्ग विश्वविद्यालयस्य जियाओगोङ्ग रोड परिसरः मूलहाङ्गझौ व्यापारविद्यालयस्य स्थलः अस्ति तथा च तस्य पूर्ववर्ती झेजियांग व्यापारविद्यालयः १९६० तमे वर्षात् प्रचलति प्रारम्भिकवर्षेषु विद्यालयस्य स्केलस्य विस्तारेण विद्यालयस्य मुख्यशरीरस्य क्षियाशा-परिसरं प्रति गमनानन्तरं जियाओगोङ्ग-मार्गपरिसरस्य उपयोगः पूर्णकालिकशिक्षकाणां छात्राणां च अध्ययनस्थानरूपेण न अभवत् अस्मिन् वर्षे मेमासपर्यन्तं विद्यालयेन द्वय-परिसर-समन्वयित-विकास-रणनीत्याः कार्यान्वयनस्य प्रस्तावः कृतः तथा च "जिआओगोङ्ग-मार्ग-परिसर-पुनर्जीवन-योजना" आरब्धा वैज्ञानिकसंशोधनभवनानि छात्रछात्रावासाः इत्यादयः ५,००० तः अधिकानां छात्राणां उच्चगुणवत्तापूर्णपूर्णकालिकशिक्षायाः माङ्गलिका। कृत्रिमबुद्धि इत्यादिभिः उदयमानैः प्रौद्योगिकीभिः सह व्यावसायिकप्रशासनम् इत्यादीनां पारम्परिकप्रबलविषयाणां सशक्तीकरणं, प्रथमश्रेणीव्यापारविद्यालयस्य निर्माणार्थं स्थानं प्रदातुं यत् "विज्ञानं शिक्षां च जनान्" "उद्योगं शिक्षानगरं च" एकीकृत्य स्थापयति।
प्रारम्भिकनवीनीकरणपरियोजना सम्यक् कृता वा न वा, सितम्बरमासस्य द्वितीयदिनात् ७ दिनाङ्कपर्यन्तं सर्वे विद्यालयनेतारः नूतनछात्राणां कृते "परीक्षण"कालस्य कृते निवसन्ति स्म
झेजियांग गोङ्गशाङ्गविश्वविद्यालयस्य पार्टीसमितेः सचिवः यु जियान्क्सिङ्ग् इत्यनेन उक्तं यत् सितम्बर्-मासस्य द्वितीये दिने सायं क्षियाशा-परिसरस्य समागमं समाप्त्वा सः जियाओगोङ्ग-रोड्-परिसरं प्रति त्वरितरूपेण परिसरे भोजनादिजीवनस्य, शिक्षणस्य च वातावरणस्य अनुभवं कृतवान् , आवासः, परिवहनं च, छात्राणां आवश्यकताः गभीरतया अवगन्तुं च . सः पृष्ठपुटं स्थापयित्वा शिक्षणभवनस्य छात्रावासस्य च मध्ये शटलं कृतवान्, क्रीडाङ्गणे पटलस्य गुणवत्तां अनुभवन्, नलाः सुचारुतया प्रवहन्ति वा इति पश्यन्, पुस्तकालये आसनानां संख्यां, विद्युत् आपूर्तिविन्यासं, सुरक्षां च परीक्षितवान् "सुविधा उन्नयनात् आरभ्य शिक्षण-संशोधन-व्यवस्थापर्यन्तं, परिसर-सुरक्षा-प्रबन्धनपर्यन्तं, प्रत्येकं विवरणं न मुक्तम्। अस्माकं लक्ष्यं अधिकं आरामदायकं सुरक्षितं च शिक्षण-जीवन-वातावरणं निर्मातुं वर्तते, येन प्रत्येकं विवरणं छात्राणां वास्तविक-आवश्यकतानां पूर्तिं कर्तव्यम् छात्राः यथार्थतया स्वत्वस्य भावः अनुभवितुं शक्नुवन्ति। "विद्यालयः नूतनानां छात्राणां स्वागतं कर्तुं प्रवृत्तः अस्ति, संकायः, कर्मचारी च छात्राणां परिवाराः इव छात्राणां चिन्तानां चिन्तां कुर्वन्तः छात्राणां विषये चिन्तयन्तः च भवेयुः।
ज्ञातं यत् झेजियांग गोङ्गशाङ्ग विश्वविद्यालयस्य जियाओगोङ्ग रोड परिसरेण मूलतः उन्नयनपरियोजनायाः प्रथमचरणं सम्पन्नम् अस्ति, यत्र छात्रावासाः, शिक्षणभवनानि, क्रीडाक्षेत्राणि, भोजनालयाः, अन्यसुविधाः च सन्ति एते परिवर्तनानि न केवलं परिसरस्य वातावरणं सुधारयन्ति, अपितु नूतनानां छात्राणां कृते अधिकं आरामदायकं सुरक्षितं च शिक्षणं जीवनस्थानं च प्रदास्यन्ति। यु जियान्क्सिङ्ग् अवदत् यत् – “अधुना अस्माभिः सदैव जिओगोङ्ग रोड् परिसरे निवासस्य, जीवनस्य च स्थितिः सुधारणमतानाम् आधारेण सुधारणीयः” इति ।
अस्मिन् काले यत्र भवान् निवसति तस्मिन् महाविद्यालये छात्रावासस्य स्थानान्तरणप्रक्रिया आरब्धा अस्ति ।
झेजिआङ्ग गोङ्गशाङ्ग विश्वविद्यालयस्य स्नातकस्य छात्रः पान जुआन् प्रातःकाले जियाओगोङ्ग रोड परिसरम् आगत्य परिसरस्य प्रत्येकं कोणं अन्वेष्टुं अग्रणीः अभवत् सा अवदत् यत् "शाङ्गविश्वविद्यालयस्य स्मृतिचिह्नानि" यथा चुलान् उद्यानं, चुनहुआमार्गः, किउशीमार्गः च ये सा विद्यालयस्य इतिहाससामग्रीषु दृष्टवन्तः ते अधुना जिओगोङ्गमार्गपरिसरस्य पदचिह्नानि ठोसरूपेण अभवन् "आशासे यत्... new era पर्यावरणे सृजनशीलतां प्रेरयतु तथा च शाङ्गडानगरे मम अनन्तसंभावनानां अन्वेषणं कुर्वन्तु ”
प्रतिवेदन/प्रतिक्रिया