समाचारं

वर्षस्य प्रथमार्धे byd इत्यस्य राजस्वं ३०० अरब युआन् अतिक्रान्तम्, तस्य शुद्धलाभः १३.६ अरब युआन् इत्येव अभवत् ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २९ दिनाङ्के byd इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य वित्तीयप्रतिवेदनस्य घोषणा कृता । २०२४ तमे वर्षे चेङ्गडु-वाहनप्रदर्शने यथा स्वस्य मूलस्थानं, तथैव एषा विश्वप्रसिद्धा नूतना ऊर्जावाहनकम्पनी अपि कार्यक्षमतायाः दृष्ट्या उत्कृष्टं प्रदर्शनं प्राप्तवती अस्ति
वर्षस्य प्रथमार्धे byd इत्यस्य वित्तीयप्रतिवेदने ज्ञायते यत् वर्षस्य प्रथमार्धे byd इत्यस्य परिचालन-आयः ३०१.१२७ अरब युआन् आसीत्, यत् वर्षे वर्षे १५.७६% वृद्धिः अभवत्, शुद्धलाभः १३.६३१ अरब युआन् आसीत्; वर्षे २४.४४% वृद्धिः कटौतीं कृत्वा अशुद्धलाभः १२.३१५ अरब युआन् आसीत्, यत् वर्षे वर्षे २७.०३% वृद्धिः अभवत् ।
२०२४ तमस्य वर्षस्य प्रथमार्धे byd इत्यस्य मुख्यव्यापारः वाहनस्य, वाहनसम्बद्धानां उत्पादानाम् अन्येषां च उत्पादानाम् राजस्वं प्रायः २२८.३१७ अरब युआन् इत्येव प्राप्तम्, यत् वर्षे वर्षे ९.३३% वृद्धिः अभवत्, यत् कुलसञ्चालनआयस्य ७६% भागं भवति
उल्लेखनीयं यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे byd इत्यस्य मूलकम्पन्योः कारणं शुद्धलाभः ९.०६२ अरब युआन् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य तुलने ३२.८०% वृद्धिः अभवत्, प्रथमत्रिमासे शुद्धलाभस्य तुलने सः प्रायः दुगुणः अभवत् द्वितीयत्रिमासे एतत् सर्वाधिकं शुद्धलाभम् आसीत् ।
इयं उपलब्धिः न केवलं नवीन ऊर्जावाहनविपण्ये byd इत्यस्य अग्रणीस्थानस्य कारणेन अस्ति, अपितु प्रौद्योगिकीनवाचारे उत्पादबलस्य च निरन्तरनिवेशात् अविभाज्यम् अपि अस्य वित्तीयप्रदर्शनं तस्य सशक्तं विपण्यप्रतिस्पर्धां लाभप्रदतां च दर्शयति।
byd इत्यनेन स्वस्य वित्तीयप्रतिवेदने उल्लेखः कृतः यत् वर्षस्य प्रथमार्धे चीनस्य वाहन-उद्योगः जटिल-स्थूल-वातावरणस्य सामनां कृतवान्, यत्र घरेलु-माङ्गल्याः अपेक्षाकृतं मन्द-वृद्धिः, उच्च-निगम-सूची-दबावः इत्यादीनि समस्यानि सन्ति घरेलुविपण्यं अन्तर्राष्ट्रीयव्यापारसंरक्षणस्य च वर्धनेन अपि समस्याः अभवन् वाहन-उद्योगस्य विकासः आव्हानानि आनयति । परन्तु चीनस्य वाहन-उद्योगेन प्रबल-लचीलता दर्शिता अस्ति यत् विभिन्नैः राष्ट्रिय-स्थानीय-उपभोग-प्रवर्धन-नीतिभिः, वाहन-विपणन-क्रियाकलापैः, नूतन-माडलस्य बृहत्-परिमाणेन प्रक्षेपणेन च, विपण्यं उत्थापितं, वाहन-उपभोगः च क्रमेण पुनः पुनः आगतः
विशेषतः नवीन ऊर्जावाहनानां क्षेत्रे देशे नूतनानां ऊर्जावाहनानां लोकप्रियतायै अनुकूलाः नीतयः श्रृङ्खलाः प्रवर्तन्ते तथा च नवीन ऊर्जावाहनानां बुद्धिस्तरं वर्धयन्ति, क्रमेण चीनस्य बुद्धिमान् सम्बद्धानां च नवीनानाम् उच्चगुणवत्तायुक्तविकासं प्रवर्धयन्ति ऊर्जा वाहन उद्योग। नीति-उद्योग-प्रतिध्वनि-साहाय्येन बीवाईडी-संस्थायाः विपण्यस्य नेतृत्वं निरन्तरं भविष्यति इति अपेक्षा अस्ति ।
bitauto.com इत्यस्य आँकडानुसारं byd इत्यस्य जुलाईमासस्य विक्रयः विश्वे तृतीयस्थानं प्राप्तवान्, पूर्वं टोयोटा तथा फोक्सवैगन इत्येतयोः पश्चात् द्वितीयस्थाने, marklines इत्यस्य आँकडानुसारम्, अस्मिन् वर्षे द्वितीयत्रिमासे byd इत्यस्य विक्रयः सप्तमः बृहत्तमः कारः अभवत् कम्पनी जगति।
अगस्तमासपर्यन्तं नवीनतमविक्रयमात्रा दर्शयति यत् प्रथमाष्टमासेषु byd इत्यस्य सञ्चितविक्रयः २३२८ मिलियनवाहनानि यावत् अभवत्, यत् वर्षे वर्षे २९.९% वृद्धिः अभवत्
अनुसंधानविकासव्ययः लाभात् अधिकः भवति, प्रौद्योगिक्याः विकासाय कोऽपि प्रयासः न भवति
नवीनतायाः आश्रयः byd इत्यस्य प्रतिस्पर्धायाः आधारशिला अस्ति । अस्य सशक्त-अनुसन्धान-विकास-जीनानां, सशक्त-इञ्जिनीयरिङ्ग-संस्कृतेः च सह byd-इत्यस्य एकलक्षाधिकानां अभियंतानां दलं वर्तते, ये मूल-तकनीकी-क्षेत्रेषु गहनतया संलग्नाः सन्ति । विद्युत्करणात् आरभ्य बुद्धिपर्यन्तं byd क्रमेण अद्वितीयप्रतिस्पर्धायाः निर्माणं कुर्वन् अस्ति ।
वित्तीयप्रतिवेदनात् न्याय्यं चेत्, अस्मिन् वर्षे प्रथमार्धे byd इत्यस्य अनुसंधानविकासव्ययः वर्षे वर्षे ४१.६४% वर्धितः २०.१७७ अरब युआन् यावत् अभवत्, यत् तस्मिन् एव काले शुद्धलाभं ६.६ अरब युआन् अधिकं कृतवान् पवनदत्तांशैः ज्ञायते यत् ए-शेयर-विपण्ये ५,३००-तमेभ्यः अधिकेभ्यः सूचीबद्ध-कम्पनीषु byd अनुसंधान-विकास-व्ययस्य प्रथमस्थाने अस्ति, ए-शेयर-बाजारे "r&d-राजः" अभवत् २०११ तः परं १४ वर्षेषु byd इत्यस्य अनुसंधानविकासनिवेशः १३ वर्षेषु शुद्धलाभात् अधिकः अस्ति, कदाचित् तस्मिन् एव काले शुद्धलाभस्य अनेकगुणः अपि अभवत् अधुना यावत् byd इत्यस्य सञ्चितः अनुसंधानविकासनिवेशः प्रायः १५० अरबं यावत् अभवत् । अस्य अर्थः अस्ति यत् byd न केवलं विपणात् प्राप्तं सर्वं लाभं नूतनप्रौद्योगिकीषु निवेशयति, अपितु स्वस्य उत्पादानाम् अग्रे पालिशं कर्तुं, विपण्यं प्रति पुनः दातुं, उपयोक्तृभ्यः प्रतिक्रियां दातुं च स्वस्य धनं व्ययति
वर्षस्य प्रथमार्धे इलेक्ट्रॉनिक-विद्युत्-वास्तुकला-क्षेत्रे byd इत्यनेन विघटनकारी ई-मञ्चः 3.0 evo तथा पञ्चम-पीढीयाः dm प्रौद्योगिकी विमोचिता प्रौद्योगिक्याः उन्नतिः, स्केल-प्रभावानाम् उद्भवेन च byd सर्वदा समर्थः अभवत् to provide product value that is far higher than the price , यत् उपभोक्तृणां मनसि तस्य व्यवसायं त्वरयति ।
गुप्तचरक्षेत्रे वाङ्ग चुआन्फु इत्यनेन अस्मिन् वर्षे पूर्वं सार्वजनिकरूपेण उक्तं यत् byd गुप्तचरक्षेत्रे १०० अरब युआन् निवेशं करिष्यति इति। २०२४ तमे वर्षे byd इत्यनेन लिडार्-इत्यनेन सुसज्जिताः १० तः अधिकाः उच्चस्तरीयाः स्मार्ट-ड्राइविंग्-माडलाः प्रक्षेपिताः भविष्यन्ति । भविष्ये byd इत्यस्य rmb 200,000 इत्यस्मात् अधिकं मूल्यं विद्यमानाः मॉडल् विकल्परूपेण उच्चस्तरीयबुद्धिमान् चालनसहायताप्रणालीं प्रदास्यन्ति, तथा च rmb 300,000 इत्यस्मात् अधिकं मूल्यं विद्यमानाः सर्वे मॉडल् मानकरूपेण सुसज्जिताः भविष्यन्ति
बुद्धिमान् रणनीत्याः निरन्तरतारूपेण अगस्तमासे आयोजिते २०२४ तमे वर्षे डेन्जा-वाहन-प्रौद्योगिकी-दिने byd इत्यनेन घोषितं यत् सः बुद्धिमान्-वाहनचालनस्य विषये स्वस्य ध्यानं निरन्तरं वर्धयिष्यति एकं अन्तः अन्तः विशालं प्रतिरूपं कृत्वा स्वकीयं supercomputing केन्द्रं निर्मितवान् । वर्तमान समये byd इत्यस्य पूर्वमेव ४,००० तः अधिकानां अभियंतानां स्मार्ट-ड्राइविंग् आर एण्ड डी-दलः अस्ति, तथा च पूर्ण-स्टैक् स्वविकसितं स्मार्ट-ड्राइविंग् आर एण्ड डी-प्रणाली निर्मितवती अस्ति
अगस्तमासस्य २७ दिनाङ्के byd fengbao तथा huawei qiankun zhijia इत्येतयोः कृते शेन्झेन्-नगरे संयुक्तरूपेण विश्वस्य प्रथमं कट्टर-अनन्य-बुद्धिमान् चालन-समाधानं विकसितुं सहकार्य-सम्झौते हस्ताक्षरं कृतम् leopard 8 इत्यस्य huawei qiankun intelligent driving इत्यस्य प्रथमं मॉडलं भविष्यति इति अपेक्षा अस्ति यत् अस्मिन् वर्षे चतुर्थे त्रैमासिके leopard 8 इत्यस्य आधिकारिकरूपेण huawei qiankun intelligent driving ads 3.0 इत्यनेन सह प्रक्षेपणं भविष्यति।
विद्युत्करणस्य उत्तरार्धं बुद्धिः, तौ च अविभाज्यौ परस्परं पूरकौ च । byd, यः पूर्वमेव विद्युत्करणं "अवगच्छति", सः अस्य ठोस आधारस्य आधारेण अधिककुशलवेगेन बुद्धौ अग्रणीः भविष्यति ।
विदेशेषु विस्तारं त्वरयन्तु, चीनीयवाहनानां वैश्विकप्रतिस्पर्धायाः निर्माणं च कुर्वन्तु
प्रौद्योगिकी-रणनीतिः कम्पनीयाः खातस्य निर्माणं कर्तुं शक्नोति, तथा च विपण्य-रणनीतिः अपि गहन-अध्ययनस्य योग्या अस्ति । वर्तमान समये byd ब्राण्ड् इत्यनेन "डायनेस्टी" तथा "ओशन" इति उत्पादपङ्क्तौ द्वौ श्रृङ्खलौ निर्माय प्रवेशस्तरीयात् उच्चस्तरीयबाजारपर्यन्तं आवश्यकतानां पूर्णपरिधिं सफलतया आच्छादितम् अस्ति तस्मिन् एव काले byd समूहेन उच्चस्तरीयबाजारे अपि महत्त्वपूर्णाः सफलताः प्राप्ताः सन्ति तथा च फाङ्गबाओ, डेन्जा, याङ्गवाङ्ग इत्यादीनां उपब्राण्ड्-माध्यमेन व्यक्तिगत-आवश्यकतासु अपि कृताः सन्ति
बहुवर्गीयः बहुआयामी च उत्पादपङ्क्तिः byd इत्यस्मै विश्वयुद्धक्षेत्रे प्रतिस्पर्धां कर्तुं आत्मविश्वासं अपि ददाति । वस्तुतः वैश्विकविपण्ये byd इत्यस्य स्थानं पूर्वमेव अस्ति । सार्वजनिकदत्तांशैः ज्ञायते यत् अगस्तमासे byd इत्यनेन विदेशेषु ३१,४५१ वाहनानि विक्रीताः, यत् वर्षे वर्षे २५.७% वृद्धिः अभवत् । जनवरीतः अगस्तमासपर्यन्तं byd इत्यनेन २६४,८६९ नूतनानि ऊर्जायात्रीवाहनानि निर्यातितानि ।
जुलैमासे byd इत्यनेन थाईलैण्ड्-कारखानस्य निर्माणं सम्पन्नं कृत्वा स्वस्य ८० लक्ष-तमस्य नूतन-ऊर्जा-वाहनस्य उत्पादन-रेखायाः रोल-ऑफ्-करणाय एकः कार्यक्रमः आयोजितः, यत् विदेश-विपण्य-आधारित-सक्रिय-विन्यास-लाभान् प्रदर्शयितुं पर्याप्तम् अस्ति सुवर्णभूमिविमानस्थानकात् बैंकॉक्-नगरस्य केन्द्रं प्रति गन्तुं मार्गे सर्वत्र वायाडक्ट्, भवनेषु, दुकानेषु च "byd no.1" इति नाराः सन्ति प्रबलं आक्रामकं प्रक्षेपणं कुर्वन्तु।
byd इत्यस्य अनुसारं २०२४ तमस्य वर्षस्य अगस्तमासपर्यन्तं byd इत्यस्य नूतन ऊर्जावाहनस्य पदचिह्नं विश्वस्य ९४ देशेषु क्षेत्रेषु च प्रसृतं अस्ति, तस्य यात्रीकारपदचिह्नं च विश्वस्य ८४ देशाः क्षेत्राणि च ४०० तः अधिकानि नगराणि च आच्छादयति
चीनदेशे नूतनानां ऊर्जावाहनानां प्रमुखकम्पनीरूपेण byd इत्यस्य विदेशविस्तारः अधिकानि चीनीयवाहनब्राण्ड्-समूहानि विश्वे प्रचारयिष्यति । चीनस्य नूतन ऊर्जावाहनउद्योगशृङ्खलायाः वैश्विकविन्यासं चालयित्वा वयं अपस्ट्रीम-डाउनस्ट्रीम-उद्यमानां समन्वितं विकासं प्रवर्धयिष्यामः |. वक्तुं शक्यते यत् byd इत्यस्य अग्रणीत्वेन चीनीयवाहनकम्पनीनां विदेशविपण्येषु प्रवेशस्य प्रवृत्तिः अपरिवर्तनीयः अस्ति इति दीर्घकालं यावत् एतेन घरेलुवाहनउद्योगस्य स्थायिविकासाय अनुकूलाः परिस्थितयः सृज्यन्ते।
झोउ चुनलिन्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया