समाचारं

चीनीयविद्युत्वाहनेषु कनाडादेशस्य करस्य पृष्ठतः “गणना”

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयमुद्दानां पर्यवेक्षकः झाङ्ग सियुआन्

बहुकालपूर्वं कनाडा-सर्वकारेण चीनदेशात् आयातानां विद्युत्वाहनानां उपरि शतप्रतिशतम् शुल्कं घोषितम्, अन्तिमकरदरः १०६.१% यावत् अधिकः । संयुक्तराज्यसंस्थायाः यूरोपीयसङ्घस्य च अनन्तरं कनाडादेशः चीनीयविद्युत्वाहनानां दमनार्थं बहिः कूर्दितवान् तथाकथितस्य "अतिक्षमता", "अविपणननीतयः व्यवहाराः च", "अनुचितप्रतिस्पर्धा" च इति कारणानि सूचीकृतानि अपि अमेरिकादेशस्य यूरोपीयसङ्घस्य च "बौद्धिकसम्पत्त्याधिकारः" कनाडादेशः अपि कनाडासर्वकारस्य आलोचनां कृतवन्तः यत् तेषां वचनं शुकं कृतम्।

किं कनाडा-सर्वकारः स्वस्य विद्युत्वाहन-उद्योगस्य, श्रमिकाणां च हितस्य रक्षणाय प्रयतते ? कनाडादेशः चीनसर्वकारेण विद्युत्वाहन-उद्योगाय अत्यधिकं अनुदानं दत्तवान्, अतिरिक्त-उत्पादन-क्षमतां च डम्पं करोति इति आरोपं करोति, येन अन्येषु देशेषु सम्बन्धित-उद्योगानाम् विकासः प्रभावितः भवति वस्तुतः चीनस्य विद्युत्वाहन-उद्योगः विशाल-विपण्य-माङ्गल्याः, द्रुत-प्रौद्योगिकी-नवीनीकरणस्य, पूर्ण-औद्योगिक-शृङ्खलायाः लाभस्य च कारणेन विश्वस्य अग्रणीः अस्ति । अनुदानस्य विषये वदन् कनाडा-सर्वकारेण एव विद्युत्वाहन-उद्योगाय पर्याप्तं अनुदानं प्रदत्तम् अस्ति । कनाडादेशस्य संघीयस्थानीयसर्वकारैः घोषितं यत् ते कनाडादेशे सुपरबैटरीकारखानानां निर्माणार्थं फोक्सवैगन इत्यादीनां कम्पनीभ्यः प्रायः ३७ अरब कैनेडियनरूप्यकाणां करविच्छेदं अनुदानं च दास्यन्ति। कनाडादेशस्य तर्कस्य अनुसारं एतावता महता अनुदानेन कनाडादेशस्य स्वकीयानि विद्युत्काराः सम्पूर्णे विश्वे विक्रीतव्याः आसन् । चीनीयविद्युत्वाहनानां आकस्मिकं उदयं दृष्ट्वा कनाडादेशः चिन्तितः अस्ति, परन्तु प्रतिस्पर्धायां सुधारं कर्तुं स्वविचारं ऊर्जां च न स्थापयितुम् इच्छति तथापि चीनीयविद्युत्वाहनानां पटले प्रतिबन्धः न करिष्यति कनाडादेशस्य काराः औद्योगिकविकासस्य त्वरणेन केवलं कनाडादेशस्य स्वस्य विद्युत्वाहनउद्योगः विपणात् विच्छिन्नः भविष्यति तथा च विकासस्य गतिं पालयितुम् असफलः भविष्यति, यत् अन्ततः प्रतिकूलप्रभावं जनयिष्यति।

किं कनाडादेशः उपभोक्तृणां हितस्य रक्षणं कर्तुम् इच्छति ? सांख्यिकी कनाडा-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य प्रथमत्रिमासे कनाडादेशस्य शुद्धविद्युत्वाहनानां पञ्जीकरणेषु वर्षे वर्षे ४३.३% वृद्धिः अभवत्, तथा च कनाडादेशस्य विद्युत्वाहनानां मागः तीव्रगत्या वर्धमानः अस्ति चीनीयविद्युत्वाहनेषु परिपक्वा बैटरी-प्रौद्योगिकी, बुद्धिमान् चालन-अनुभवः च अस्ति, तेषां गुणवत्ता च विश्वव्यापीं ध्यानं आकर्षितवती अस्ति । उच्चगुणवत्तायुक्तानां न्यूनलाभानां च वस्तूनाम् आयातं प्रतिबन्धयितुं कनाडा-सर्वकारस्य रहस्यपूर्णं कार्यं केवलं निर्दोष-कनाडा-उपभोक्तृभ्यः बिलम् अदास्यति, तेषां कृते सर्वकारस्य "बलस्य" अधीनं महत्तर-कार-वाहनेषु परिवर्तनं कर्तव्यं भविष्यति |. एतेन विपण्य-अर्थव्यवस्थायाः सिद्धान्तेभ्यः पूर्णतया व्यभिचारः भवति, कनाडा-देशस्य उपभोक्तृणां चयन-अधिकारस्य उल्लङ्घनं च भवति ।

किं कनाडादेशः निष्पक्षं अन्तर्राष्ट्रीयव्यापारव्यवस्थां स्थापयितुम् इच्छति? कनाडा चीनदेशे विद्युत्वाहन-उद्योगे "अनुचितप्रतिस्पर्धायाः" आरोपं करोति, अन्तर्राष्ट्रीय-उत्पादन-आपूर्ति-शृङ्खलायाः स्थिरतायां हस्तक्षेपं करोति, विश्वव्यापारसंस्थायाः नियमानाम् गम्भीररूपेण उल्लङ्घनं च करोति परन्तु अन्तिमकरवृद्धेः पूर्वं अमेरिकादेशः यूरोपीयसङ्घः च गुप्तरूपेण तथाकथितानि "अनुसन्धानं" कृतवन्तौ कनाडादेशः अपि एतत् कडिं त्यक्त्वा प्रत्यक्षतया करवृद्धिं सरलतया कच्चे च कर्तुं निश्चयं कृतवान् एतत् विश्वव्यापारसंस्थायाः नियमानाम् सिद्धान्तानां च प्रकटं उल्लङ्घनम् अस्ति तथा च प्रकटं भवति राजनैतिक-हेरफेरस्य कृते पिप्पलीपत्रस्य अपि आवश्यकता नास्ति, अतः विश्वसनीयता, प्रतिबिम्बं च कुत्र अवशिष्टम् अस्ति? भवन्तः अवश्यं ज्ञातव्यं यत् कनाडा-अमेरिका-देशयोः मृदुकाष्ठशुल्कस्य विषये "विवादः" अभवत्, कनाडा-सर्वकारः अपि अमेरिका-देशं याचते स्म यत् सः वार्ता-समाधानं अन्वेष्टुम् इच्छति यत् एतत् किमर्थं प्रत्यक्षतया चीन-देशं गत्वा एकं वचनं न वदन् तथा- "नियमाः" इति उच्यन्ते?

अमेरिकादेशस्य निष्ठावान् मित्रराष्ट्रेषु अन्यतमः इति नाम्ना कनाडादेशेन चीनदेशात् आयातितानां विद्युत्वाहनानां बृहत्तमानां मॉडलानां, अधिकाधिककरवृद्धिः च समाविष्टाः उपायाः घोषिताः, अमेरिकादेशस्य प्रभावेण च अग्रणीः अभवत् कनाडादेशः कथयति यत् एषः निर्णयः स्वतन्त्रतया कृतः तथापि कनाडा-सर्वकारेण कर-उपायानां घोषणायाः पूर्वदिने अमेरिकी-राष्ट्रपतिस्य राष्ट्रिय-सुरक्षा-सल्लाहकारः सुलिवन् कनाडा-देशं गत्वा कनाडा-मन्त्रिमण्डलस्य वार्षिक-निवृत्ति-समारोहे अपि भागं गृहीतवान् विद्युत्वाहनानां विषये रुचिं लभते एकीकृतः मोर्चा समन्वितः च दृष्टिकोणः अमेरिका-कनाडा-देशयोः लाभाय भविष्यति। यदि वयं वदामः यत् चीनदेशस्य विद्युत्वाहनानां उपरि कनाडादेशस्य करस्य पृष्ठतः अमेरिकनजनाः नास्ति तर्हि तत् स्वयमेव वञ्चनं अन्येषां वञ्चनं च स्यात्। परन्तु वस्तुतः चीनदेशात् आयातितानां विद्युत्वाहनानां उपरि अतिरिक्तशुल्कं आरोपयितुं अमेरिकादेशः स्वनिर्णयं द्विवारं स्थगितवान् अस्ति, सुलिवनस्य कनाडादेशस्य भ्रमणानन्तरं सः तत्क्षणमेव चीनदेशं गत्वा चीन-अमेरिका-सम्बन्धानां स्थिरीकरणस्य विषये सामरिकसञ्चारं कृतवान् अस्मिन् समये कनाडादेशस्य आरोपः सम्भवतः अमेरिकनजनानाम् कृते अग्न्याः चेस्टनट् ग्रहीतुं भवति, परन्तु यदि एकस्मिन् दिने अमेरिकनजनाः परिवर्तन्ते तर्हि कनाडादेशः तस्य निवारणं कथं करिष्यति इति अहं न जानामि।

कनाडा पर्यावरणसंरक्षणस्य जलवायुपरिवर्तनस्य प्रतिक्रियायाः च अग्रणीः इति गर्वम् अनुभवति यदा जलवायुपरिवर्तनस्य उत्सर्जनस्य च न्यूनीकरणस्य विषयः आगच्छति तदा प्रायः चीनदेशः प्रमुखशक्तिरूपेण स्वस्य उत्तरदायित्वं निर्वहति तथापि यदा चीनदेशः नूतनानां ऊर्जा-उद्योगानाम् सशक्ततया विकासं करोति | क्रुद्धः भूत्वा तत् निवारयितुं यथाशक्ति प्रयतते किं न एषः अजगरप्रेमिणः ये महोदयस्य व्यवहारः? कनाडा आर्थिकव्यापारविषयाणां अत्यन्तं राजनीतिकरणं साधनीकरणं च करोति तथा च चीनं कनाडादेशस्य विपण्यतः बहिष्कृतं करोति एतेन न केवलं स्वस्य न्यूनकार्बनरूपान्तरणस्य व्ययः वर्धते, अपितु वैश्विकस्वच्छप्रौद्योगिक्याः परिनियोजनस्य प्रक्रिया अपि अधः कर्षति अर्थव्यवस्थायाः जलवायुस्य च कृते।

सितम्बरमासस्य ३ दिनाङ्के चीनदेशस्य वाणिज्यमन्त्रालयेन कनाडादेशेन कृतानां प्रासंगिकप्रतिबन्धकपरिहारानाम् "भेदभावविरोधी अन्वेषणस्य" आरम्भस्य घोषणा कृता तथा च कनाडादेशस्य प्रासंगिकप्रथाः विश्वव्यापारसंस्थायाः विवादनिराकरणतन्त्रे निर्दिष्टुं योजना कृता . चीनदेशीयाः आदानप्रदानस्य, सहकार्यस्य च स्वागतं कुर्वन्ति, अतः एव कनाडादेशस्य विदेशमन्त्री जॉली चीनदेशं गतः। चीनदेशीयाः अपि दमनस्य, निरोधस्य च विरुद्धं दृढतया प्रतियुद्धं करिष्यन्ति। कनाडादेशः चीनीयविद्युत्वाहनानां उपरि अक्टोबर्-मासस्य प्रथमदिनाङ्के अतिरिक्तशुल्कं स्थापयितुं योजनां करोति।अग्रे चरणे चीनदेशे निर्मितबैटरी, महत्त्वपूर्णखनिजपदार्थानाम् अन्योद्योगानाम् विषये अपि जनपरामर्शं प्रारभ्यते इति वयं कनाडादेशं द्विवारं चिन्तयितुं सल्लाहं दद्मः।