समाचारं

(पेरिस् पैरालिम्पिकक्रीडा) व्यापकवार्ता : चीनदेशः ग्रीष्मकालीनपैरालिम्पिकक्रीडायां प्रतिदिनं १२ स्वर्णपदकानि प्राप्तवान्, ६०० स्वर्णपदकानि च अतिक्रान्तवान्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, पेरिस्, ५ सितम्बर् (रिपोर्टरः वाङ्ग जुमिन्) पेरिस् पैरालिम्पिकक्रीडायाः अष्टमे प्रतियोगितादिने चीनीयसेना तैरणं, ट्रैक एण्ड् फील्ड्, टेबलटेनिस्, व्हीलचेयर फेन्सिंग्, बोचिया, ब्लाण्ड् जूडो, वेटलिफ्टिंग् इत्यादीनां १२ स्वर्णपदकानि प्राप्तवती ., ग्रीष्मकालीनपैरालिम्पिकक्रीडायां स्वर्णपदकानां कुलसंख्या ६०० अतिक्रान्तवती ।
५ तमे स्थानीयसमये चीनदेशः कुलम् १६६ पदकानि, ७४ स्वर्णपदकानि, ५५ रजतपदकानि, ३७ कांस्यपदकानि च प्राप्य द्विगुणसूचौ शीर्षस्थाने अस्ति । युनाइटेड् किङ्ग्डम् (३६ स्वर्णपदकानि ८४ पदकानि च) अमेरिकादेशः (२७ स्वर्णपदकानि ७७ पदकानि च) द्विगुणसूचौ द्वितीयतृतीयस्थानं प्राप्तवन्तः स्वर्णपदकसूचौ क्रमशः नेदरलैण्ड् (२१ स्वर्ण), फ्रान्स (१७ स्वर्ण), इटली (१६ स्वर्ण), युक्रेन, ब्राजील (१५ स्वर्ण) च क्रमशः चतुर्थतः अष्टमपर्यन्तं स्थानं प्राप्तवन्तः
चीनदेशस्य पैरालिम्पिकतैरणदलेन अन्ये २ स्वर्णपदकानि, ३ रजतपदकानि, २ कांस्यपदकानि च प्राप्तानि । पुरुषाणां ५० मीटर् फ्रीस्टाइल् एस ५ अन्तिमस्पर्धायां चीनीयदलेन पुनः स्वीपं कृतम्, यत्र गुओ जिन्चेङ्ग्, युआन् वेइयी, वाङ्ग लिचाओ च क्रमशः स्वर्ण, रजत, कांस्यपदकं च प्राप्तवन्तः तेषु गुओ जिन्चेङ्गस्य २९.३३ सेकेण्ड् समयः गतवर्षस्य विश्वचैम्पियनशिप्स् इत्यस्मिन् २९.७८ सेकेण्ड् इति विश्वविक्रमं भङ्गं कृतवान् ।
पुरुष-महिला-मिश्रित-४×५० मीटर्-मेडली-रिले-क्रीडायाः २०-अङ्क-अन्तिम-क्रीडा दिवसस्य तैरण-प्रतियोगितायाः अन्तिम-युद्धम् आसीत् लू-डोङ्ग्, झाङ्ग-ली, वाङ्ग-लिचाओ, गुओ-जिनचेङ्ग-इत्यनेन सह निर्मितेन चीनीयदलेन चॅम्पियनशिपं प्राप्य अभिलेखः भङ्गः कृतः पुनः २ निमेष, २४ सेकेण्ड्, ८३ सेकेण्ड् च विश्वविक्रमं कृत्वा । गुओ जिन्चेङ्ग् एकस्मिन् दिने द्विगुणक्रीडायां द्विगुणं स्वर्णं प्राप्तवान् ।
अस्याः पैरालिम्पिकक्रीडायाः पूर्वं चीनदेशः १० ग्रीष्मकालीनपैरालिम्पिकक्रीडासु ५३० स्वर्णपदकानि प्राप्तवान् आसीत् । इदं रिले-स्वर्णपदकं अस्मिन् पैरालिम्पिकक्रीडायां चीनीयप्रतिनिधिमण्डलस्य कृते ७०तमं स्वर्णपदकं, ग्रीष्मकालीनपैरालिम्पिकक्रीडायां चीनदेशस्य कृते ६००तमं स्वर्णपदकं च अस्ति
ट्रैक-एण्ड्-फील्ड् स्पर्धायां चीन-दलेन प्रतिदिनं ४ स्वर्णपदकानि, ३ रजतपदकानि, ४ कांस्यपदकानि च प्राप्तानि । महिलानां १०० मीटर् टी३७ अन्तिमस्पर्धायां २६ वर्षीयः वेन् क्षियाओयन् १२.५२ सेकेण्ड् मध्ये नूतनं पैरालिम्पिकं अभिलेखं स्थापितवान् । अस्मिन् पैरालिम्पिकक्रीडायां तस्याः तृतीयं स्वर्णपदकं तृतीयं च उपाधिरक्षणम् अस्ति । अधुना सा क्रमशः महिलानां दीर्घकूदस्य, महिलानां २०० मीटर् टी३७ स्तरस्य च चॅम्पियनशिपं प्राप्तवती अस्ति ।
महिलानां शॉट् पुट् एफ६४ अन्तिमपक्षे याओ जुआन्, याङ्ग युए च क्रमशः स्वर्णपदकं कांस्यपदकं च प्राप्तवन्तौ । ४० वर्षीयः याओ जुआन् अस्मिन् वर्षे सप्तमवारं पैरालिम्पिकक्रीडायां भागं गृह्णाति, सः ६ स्वर्णपदकानि प्राप्तवान्, ट्रैक एण्ड् फील्ड् इत्यस्य त्रयः प्रमुखाः क्षेपणस्पर्धासु (जेवेलिन्, शॉट् पुट्, डिस्कस् च) पैरालिम्पिकस्वर्णपदकं ग्राण्डस्लैम् प्राप्तवान् .
महिलानां शॉट् पुट् एफ३३ वर्गे ३६ वर्षीयः चीनीयः खिलाडी वु किङ्ग् इत्यनेन चॅम्पियनशिपं जित्वा पैरालिम्पिक-क्रीडायाः अभिलेखं भङ्गं कृतम् । पुरुषाणां ८०० मीटर् टी५४ अन्तिमस्पर्धायां चीनदेशस्य खिलाडयः जिन् हुआ, दाई युन्कियाङ्ग च चॅम्पियनशिपं प्राप्तवन्तौ, जिन्हुआ इत्यस्य प्रदर्शनेन च पैरालिम्पिकस्य नूतनः अभिलेखः स्थापितः ।
टेबलटेनिस्-क्षेत्रे ३४ वर्षीयः चीनदेशीयः खिलाडी फेङ्ग् पानफेङ्गः पुरुषाणां एकलस्तरस्य तृतीयस्य अन्तिमपक्षे जर्मन-क्रीडकं पराजितवान्, अस्मिन् स्पर्धायां क्रमशः पञ्चमवारं पैरालिम्पिक-उपाधिं प्राप्तवान् अस्मिन् पैरालिम्पिकक्रीडायां फेङ्ग् पानफेङ्गः पुरुषाणां एकलस्य, पुरुषस्य युगलस्य, मिश्रितयुगलस्य च त्रीणि चॅम्पियनशिप्स् जित्वा स्वस्य पञ्चसु पैरालिम्पिकक्रीडासु १० स्वर्णपदकानि प्राप्तवान्
चीनीयचक्रचालकवेष्टनदलेन अन्यत् सुसमाचारं प्रदत्तम्, यत्र पुरुषाणां महिलानां च पन्नीदलस्य उपाधिः प्राप्ता । चीनीय-बोच्चे-दलेन अन्यत् महत् परिणामं प्राप्तम्, मिश्रित-दल-बीसी१/बीसी२-अन्तिम-क्रीडायां इन्डोनेशिया-दलं ७:६ इति समये पराजयित्वा चॅम्पियनशिपं प्राप्तवान् ।
बोस्सी-कन्दुक-स्पर्धायाः अन्ते चीनस्य हाङ्गकाङ्ग-दलेन ३ स्वर्णपदकैः २ रजतपदकैः च स्वर्णपदकसूचौ शीर्षस्थानं प्राप्तम् पेरिस्-नगरे बोक्सिया-पैरालिम्पिक-क्रीडायां चीनीयदलेन शून्यस्वर्णपदकानि प्राप्तानि, अस्मिन् स्पर्धायां स्वर्णपदकसूचौ २ स्वर्णपदकैः द्वितीयस्थानं प्राप्तम्
अन्धजूडोप्रतियोगितायाः प्रथमदिने चीनीयस्य "००-उत्तरस्य" खिलाडी शि यिजी महिलानां -५७ किलोग्रामस्य जे१ स्वर्णपदकं प्राप्तवती । चीनीय-पैरालिम्पिक-भार-उत्थापन-दलेन अपरं १ स्वर्ण-२ कांस्यपदकानि योजितानि, यत्र ज़ौ यी पुरुषाणां ६५ किलोग्राम-विजेतृत्वं प्राप्तवान् ।
अन्धफुटबॉलक्रीडायां प्रमुखः दुःखः अभवत्, यतः ब्राजीलस्य अपराजितः पैरालिम्पिकस्वर्णपदकस्य अभिलेखः भग्नः अभवत् । तस्मिन् दिने सेमीफाइनल्-क्रीडायां अर्जेन्टिना-देशः नियमितसमये ब्राजील्-देशेन सह ०:० इति समये बराबरीम् अकरोत्, पेनाल्टी-शूटआउट्-क्रीडायां च रोमाञ्चकारीं ४:३ इति स्कोरेन विजयं प्राप्तवान्, चॅम्पियनशिप-प्राप्त्यर्थं च फ्रान्स्-देशेन सह स्पर्धां करिष्यति
२००४ तमे वर्षे यदा अन्ध-फुटबॉल-क्रीडायाः पैरालिम्पिक-क्रीडायां प्रवेशः अभवत् तदा आरभ्य अस्य क्रीडायाः यावत् ब्राजील्-देशः एकमपि क्रीडां न हारितवान् । तस्मिन् दिने चीनदेशस्य अन्धदलः मोरक्कोदेशस्य दलं १:० इति समये पराजयित्वा पञ्चमस्थानं प्राप्तवान् ।
अस्मिन् पैरालिम्पिकक्रीडायां चीनीयमहिलानां उपविष्टस्य महिलानां वॉलीबॉलदलस्य अपराजितः अभिलेखः निरन्तरं वर्तते तस्मिन् दिने सेमीफाइनल्-क्रीडायां ते कनाडा-दलं ३-० इति स्कोरेन पराजय्य अन्तिमपर्यन्तं गतवन्तः, यत्र ते संयुक्तराज्यसंस्थायाः दलेन सह चॅम्पियनशिप-क्रीडायाः कृते स्पर्धां करिष्यन्ति |.
अन्धगोलबॉलस्पर्धायां चीनदेशस्य पुरुषमहिलादलयोः कांस्यपदकार्थं ब्राजीलदेशस्य दलेन सह स्पर्धा अभवत् । चीनदेशस्य महिलादलः ६:० इति समये विजयं प्राप्य कांस्यपदकं प्राप्तवान्, चीनदेशस्य पुरुषदलः ३:५ इति समये हारितः भूत्वा चतुर्थस्थानं प्राप्तवान् ।
पेरिस्-पैरालिम्पिकक्रीडायाः नवमे स्पर्धादिने (६ सितम्बर्) ट्रैक-एण्ड्-फील्ड्-तैरण-क्रीडायां क्रमशः १६, १५ च स्वर्णपदकानि प्राप्नुयुः, टेबल-टेनिस्-क्रीडायां च पञ्च-स्तरस्य एकल-क्रीडायाः अन्तिम-पदकानि निरन्तरं भविष्यन्ति चक्रचालकमहिलाबास्केटबॉलदलस्य सेमीफाइनल्-क्रीडायां चीनीयदलस्य अमेरिकनदलस्य सामना भविष्यति । (उपरि)
प्रतिवेदन/प्रतिक्रिया