समाचारं

"ग्रीन इलेक्ट्रिक ट्विन स्टार" परिदृश्ये प्रकाशन्ते

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता ली जिंग
उच्च-उच्चतायाः दृश्यमानः तियानहुआङ्गपिङ्ग-पम्प-भण्डारण-विद्युत्-स्थानकस्य उपरितन-जलाशयः तियानहुआङ्गपिङ्ग-नगरे, अन्जी-मण्डले, हुझौ-नगरस्य, उच्छ्राय-युक्तानां पर्वतानाम् मध्ये स्थितः अस्ति ९०० मीटर् अधिकस्य, तियानहुआङ्गपिङ्गपम्पितभण्डारणविद्युत्स्थानकस्य उपरितनजलाशयः सुन्दरस्य "जिआंगनन तियानची" इव अस्ति । अत्र हरितपम्पयुक्तजलऊर्जाभण्डारणं, इको-औद्योगिकपर्यटनं च परस्परं पूरकं भवति ।
मम देशे प्रथमेषु बृहत्-परिमाणेषु पम्प-भण्डारण-विद्युत्-केन्द्रेषु अन्यतमम् इति नाम्ना तियानहुआङ्गपिङ्ग्-पम्प-भण्डारण-विद्युत्-केन्द्रं २५ वर्षाणाम् अधिकं कालात् हरित-विद्युत्-उत्पादनं निरन्तरं कुर्वन् अस्ति यतः यूनिट् १ विद्युत्-उत्पादनं कृतवान्, तस्मात् ५४.८ अरब-किलोवाट्-घण्टानां विद्युत्-उत्पादनं सम्पन्नम् अस्ति 68.4 अरब किलोवाट् इत्यस्य जलशक्तिं पम्पं कृतवती तस्मिन् एव काले पूर्वचीनविद्युत्जालस्य स्थिरसञ्चालने सहायकं भविष्यति तथा च हरितजलस्य हरितपर्वतानां च आर्थिकसामाजिकविकासस्य सेवां कर्तुं शक्नोति।
कालः १९८० तमे दशके गच्छति भण्डारणपद्धतिः बृहत् स्थापिता क्षमता लचीलसमायोजनक्षमता च अस्याः पृष्ठभूमितः पूर्वी चीनविद्युत् ग्रिड् इत्यनेन बृहत्क्षमतायुक्तं पम्पयुक्तं भण्डारणविद्युत्स्थानकं निर्मातुं निर्णयः कृतः
सर्वेक्षकाः प्रायः १० वर्षाणि स्थले एव अन्वेषणं, विश्लेषणं, तुलनां च कृतवन्तः, अन्ततः निष्कर्षं गतवन्तः यत् तियानहुआङ्गपिङ्ग् पर्वतस्य भूवैज्ञानिकस्थितिः उत्तमः, प्रचुरं जलं च अस्ति, येन तत्कालीननिर्माणस्थलं सर्वाधिकं आदर्शं जातम् अनेकपक्षस्य प्रयत्नस्य कारणात् १९९८ तमे वर्षे अष्टवर्षेभ्यः निर्माणानन्तरं तियानहुआङ्गपिङ्ग् पम्पड् भण्डारणविद्युत्स्थानकस्य प्रथमा यूनिट् आधिकारिकतया कार्यरतः अभवत्
"एकः जलपम्पिंगस्य विद्युत् उत्पादनस्य च उत्पादनप्रक्रियायाः समये कार्यविधिरूपान्तरणस्य विभिन्नरूपं कर्तुं शक्नोति, तथा च प्रणाल्याः सुरक्षितं स्थिरं च संचालनं प्राप्तुं ऊर्जासंसाधनानाम् कुशलं च उपयोगं प्राप्तुं प्रणाल्याः आवश्यकतानुसारं लचीलाः समायोजनसेवाः प्रदातुं शक्नोति। a fifth-level employee of tianhuangping pumped storage power station परिचय: संचालनं कृत्वा, tianhuangping pumped storage power station पूर्वचीनविद्युत् ग्रिडस्य अभिन्नभागः अभवत्, यः शिखरविनियमनम्, आवृत्तिविनियमनम्, आपातकालीनबैकअपं च इत्यादीनि कार्याणि कृतवान् the east china power grid.
२०२२ तमस्य वर्षस्य जूनमासे तियानहुआङ्गपिङ्ग-पम्प-भण्डारण-विद्युत्-स्थानकात् पर्वतानाम् पारं स्थितं चाङ्गलोङ्गशान्-पम्प-भण्डारण-विद्युत्-केन्द्रं पूर्णतया कार्यान्वितम् अभवत् पूर्वचीनदेशे बृहत्तमः इति प्रसिद्धः । अस्मिन् समये "ग्रीन इलेक्ट्रिक ट्विन स्टार" इत्यस्य जन्म अभवत्, अञ्जी-नगरे पम्प-युक्तानां भण्डारण-विद्युत्-केन्द्राणां औद्योगिक-समूहः निर्मितः ।
पर्वतानाम् उपयोगेन जलं ऊर्जारूपेण परिणमयित्वा पम्पयुक्ताः भण्डारणविद्युत्केन्द्राणि हरितजलं, लसत्पर्वताः च भवन्ति, ये सुवर्णरजतपर्वतानां अवधारणायाः सजीवप्रतिबिम्बं भवन्ति एतत् अवगम्यते यत् पम्पितभण्डारणविद्युत्केन्द्रस्य कार्यसिद्धान्तः भवति यत् ऊर्जाजालस्य शिखरभारस्य समये न्यूनभारकालस्य विद्युत्जालस्य उपयोगेन अधः जलाशयात् उपरितनजलाशयं प्रति जलं पम्पं करणीयम् यदा विद्युत्जालस्य शिखरभारस्य समये भवति जलं विद्युत् उत्पादनार्थं पुनः अधः जलाशयं प्रति मुक्तं भवति । संचालनकाले उपरितन-निचलजलाशययोः जलस्तरः तेषां सामान्यभण्डारणस्तरस्य मृतजलस्तरस्य च मध्ये मोमरूपेण क्षीणः भवति, तथा च पम्पिंग-स्विचिंग्-योः मध्ये शिखर-कटनस्य, उपत्यका-पूरणस्य च उद्देश्यं प्राप्तुं, शक्तिं च साक्षात्कर्तुं चक्रीयरूपेण उपयुज्यते संसाधनं समये तथा स्थानस्य उचितविनियोगः।
द्वयोः विद्युत्केन्द्रयोः निर्माणे, प्रबन्धने, संचालने इत्यादिषु पक्षेषु पारिस्थितिकीसंकल्पनाः सर्वदा कार्यान्विताः सन्ति । यथा, चाङ्गलोङ्गशान-पम्प-भण्डारण-विद्युत्-स्थानकस्य उपरितन-निम्न-जलाशययोः संयोजनं कुर्वन् मार्गः ९.१३ किलोमीटर्-पर्यन्तं कुलदीर्घतायाः १४ सुरङ्गानाम् उद्घाटनेन उपरितन-नीचजलाशययोः संयोजनं कुर्वन् १६.३४ किलोमीटर्-परिमितः मार्गः अस्ति निर्मितम्, यत् मूलपर्वतवनस्पतिस्य, निहितपारिस्थितिकीपर्यावरणस्य च अधिकतमं रक्षणं करोति । तस्मिन् एव काले अधः जलाशयस्य पृष्ठतः २०,००० वर्गमीटर्-परिमितस्य सानुनि ७२०,००० द्विऋतु-अजालिया-वृक्षाः रोपिताः । अद्यत्वे जलाशयस्य सर्वत्र उड्डयनबगुलानां, मत्स्यक्रीडाविद्यालयानां च सजीवदृश्यानि दृश्यन्ते ।
वर्तमान समये द्वयोः विद्युत्-उत्पादन-सञ्चालनेन प्रतिवर्षं प्रायः १४.३८३ मिलियन-टन-मानक-अङ्गारस्य रक्षणं कर्तुं शक्यते, तथा च कार्बन-डाय-आक्साइड्-उत्सर्जनं प्रायः ३.४३८१ मिलियन-टन-पर्यन्तं न्यूनीकर्तुं शक्यते, एतेन पूर्व-चीन-देशे विद्युत्-आपूर्ति-संरचनायाः अधिकं अनुकूलनं भवति , पूर्वचीनविद्युत्जालस्य परिचालनस्थितौ सुधारं करोति, तथा च स्वच्छस्य, न्यूनकार्बनयुक्तस्य, सुरक्षितस्य विद्युत्जालस्य निर्माणे योगदानं ददाति, विश्वसनीयः, स्मार्टः, लचीलः, व्यय-प्रभावी नूतनः ऊर्जा-प्रणाली झेजियांग-प्रान्तस्य सहायतायां महत् महत्त्वपूर्णा अस्ति ऊर्जा-विद्युत्-आपूर्तिं सुनिश्चितं कुर्वन्ति तथा च पवन-ऊर्जा, प्रकाश-विद्युत्-आदि-नवीन-ऊर्जा-स्रोतानां उपभोगं कुर्वन्ति ।
तदतिरिक्तं "ग्रीन इलेक्ट्रिक ट्विन स्टार" अञ्जीनगरस्य स्थानीयपारिस्थितिकीपर्यटन-उद्योगस्य विकासे अपि सहायकं भवति । उदाहरणरूपेण दक्सीग्रामं गृह्यताम्, यत् विद्युत्स्थानकद्वयस्य समीपे अस्ति, एकदा यातायातस्य जामयुक्तस्य अस्य पर्वतग्रामस्य सर्वथा नूतनं रूपम् अस्ति । तियानहुआङ्गपिङ्ग-पम्प-भण्डारण-विद्युत्-स्थानकस्य निर्माणं आरब्धस्य अनन्तरं, बृहत्-उपकरणानाम् पर्वत-प्रवेशार्थं, निर्माण-दलेन पर्वत-मार्गेण ग्रामस्य शिरसि स्थितं हाङ्गझौ-नगरं प्रति सुरङ्गं खनितम्
"मम माता अतीव दूरदर्शिनी अस्ति। सा तदा अवदत् यत् पर्वतेषु विद्युत्स्थानकं निर्मितं भविष्यति, मार्गा अपि मरम्मतं भविष्यति। परिवारेण ग्रामं प्रति प्रत्यागत्य भोजनालयस्य उद्घाटनस्य विषये चर्चा कृता तस्मिन् वर्षे निर्णयः, वेङ्ग जियानिङ्गः, डाक्सी ग्रामे झोङ्गशान् होटेलस्य स्वामिनी, कर्णतः कर्णं यावत्, विद्युत्स्थानकस्य समाप्तेः अनन्तरं, पारिस्थितिकी-औद्योगिकपर्यटनपरियोजनानां विकासः अभवत् अत्र अधिकाधिकाः पर्यटकाः सन्ति, तथा च होटेलव्यापारः उत्तमः उत्तमः भवति।
वेङ्ग जियानिङ्गः एकमात्रः नास्ति अद्यत्वे डाक्सीग्रामे २०० तः अधिकाः कृषिगृहाणि, b&b च सन्ति, तथा च "उत्तर-झेजियांग-नगरस्य प्रथम-क्रमाङ्कस्य फार्महाउस-ग्रामः" इति प्रसिद्धः अस्ति मनुष्यस्य प्रकृतेः च सामञ्जस्यपूर्णं सहजीवनम्।
"विद्युत्केन्द्रस्य निर्माणकाले बहूनां आप्रवासिनः आकृष्टाः अभवन्, ततः क्रमेण नगरस्य समृद्धिः आरब्धा । तस्मिन् एव काले 'तियानहुआङ्गपिङ्ग् बीबीक्यू' इत्यस्य उद्भवः अभवत् , tianhuangping town इत्यस्मिन् पर्यटनस्थलरूपेण, सांस्कृतिकपर्यटनस्य सर्वाधिकं विशिष्टं व्यापारपत्रं "qinglaji" इत्यस्य पार्श्वे स्थितं बारबेक्यू-गली अस्ति, यत् दायू-ग्रामे युवानां प्रतिभानां कृते समुदायः अस्ति, प्रत्येकं अवकाशं, एतत् "गली यत् कदापि न निद्राति" भवति अतीव सजीवं च भवति।
तियानमु पर्वतः, यस्य घुमावदारः हरितः पर्वतः, दीर्घकालं यावत् प्रवाहितः हरितः जलः, सुन्दराः दृश्याः च सन्ति, सः तियानहुआङ्गपिङ्ग् पम्पड् भण्डारणविद्युत्केन्द्रस्य विकासप्रक्रियायाः साक्षी अस्ति भविष्ये "हरितविद्युत्मिथुनाः" अद्यापि नूतनविद्युत्प्रणालीनिर्माणस्य निरन्तरत्वरणाय "द्विगुणकार्बन"लक्ष्यस्य साकारीकरणाय च दृढसमर्थनं प्रदास्यन्ति (आर्थिक दैनिक संवाददाता ली जिंग)
स्रोतः चीन आर्थिक जाल-"आर्थिक दैनिक"।
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया