समाचारं

पैरालिम्पिकक्रीडाः हाङ्गकाङ्ग बोचिया दलं हाङ्गकाङ्गं प्रति प्रत्यागच्छति हो वाई-की युवानां विकासे सहायतार्थं छात्रवृत्तिस्थापनं कर्तुं आशास्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हाङ्गकाङ्ग, ७ सितम्बर् (रिपोर्टरः लियू दावेई) पेरिस् पैरालिम्पिकक्रीडायां हाङ्गकाङ्गदलस्य कृते त्रीणि स्वर्णपदकद्वयं रजतपदकद्वयं च प्राप्तवान् बोच्चेदलः ७ दिनाङ्के प्रातःकाले हाङ्गकाङ्गं प्रत्यागत्य... हाङ्गकाङ्ग-अन्तर्राष्ट्रीयविमानस्थानके मीडिया। एथलीट् हे वानकी, या बोच्चे महिलानां व्यक्तिगत बीसी३ तथा मिश्रितयुगल बीसी३ इत्येतयोः स्वर्णपदकद्वयं प्राप्तवती, सा अवदत् यत् सा प्रतियोगितापुरस्कारधनस्य उपयोगेन युवानां सहायार्थं छात्रवृत्तिस्थापनार्थं तेषां विविधविकासे च सहायतां कर्तुं निश्चयं कृतवती।
"मम विश्वासः अस्ति यत् हाङ्गकाङ्ग-नगरे बहवः अभिजातवर्गाः सन्ति, लघुस्थाने, अहं आशासे यत् मम सदृशाः अधिकाः क्रीडकाः उद्भवन्ति इति।" समाजं कृत्वा तेषां विविधरूपेण विकासे सहायतां कुर्वन्ति। सा अतीव प्रसन्ना आसीत् यत् बोच्चे-दलेन उत्तमं परिणामं प्राप्तम्, तथा च हाङ्गकाङ्ग-नागरिकाणां धन्यवादं दत्तवती यत् ते क्रीडां द्रष्टुं विलम्बेन जागृत्य वा समर्थनं प्रकटयितुं स्थले आगत्य वा। सर्वेषां हाङ्गकाङ्ग-एसएआर-क्षेत्रीयध्वजं गृहीत्वा क्रीडायां तेषां कृते जयजयकारं कुर्वन्तः दृष्ट्वा हे वानकी इत्यनेन उक्तं यत् एतत् "हृदयस्पर्शी" इति अनुभूतम्।
"दिग्गजः" लिआङ्ग युरोङ्गः पैरालिम्पिकक्रीडायां भागं गृहीतवान् इति षष्ठवारं सः मिश्रितयुगलानां बीसी४ स्तरीयस्पर्धायां रजतपदकं प्राप्तवान् । सः अवदत् यत् यदि अप्रत्याशितम् किमपि न भवति तर्हि सः अग्रिमे पैरालिम्पिकक्रीडायां भागं गृह्णीयात् इति तस्य लक्ष्यं द्विगुणस्पर्धायां सुवर्णस्य अनुसरणं निरन्तरं कर्तुं सः अपि आशास्ति यत् सः एकस्मिन् स्पर्धायां उच्चतरं स्तरं प्राप्तुं शक्नोति तथा च स्वस्य उत्तमं रूपं पदकं प्राप्तुं शक्नोति।
मिश्रितयुगलबीसी४ स्पर्धायां लिआङ्ग युरोङ्ग् इत्यनेन सह साझेदारीम् अकरोत् झाङ्ग युआन् प्रथमवारं पैरालिम्पिकक्रीडायां भागं गृहीतवती सा महिलानां व्यक्तिगतबीसी४ स्पर्धायां रजतपदकं अपि प्राप्तवती झाङ्ग युआन् इत्यनेन उक्तं यत् सः आशास्ति यत् आगामिषु चतुर्षु वर्षेषु प्रत्येकस्मिन् क्रीडने उत्तमं क्रीडितुं अग्रिमेषु पैरालिम्पिकक्रीडासु अन्तिमपर्यन्तं गत्वा स्वर्णपदकार्थं स्पर्धां कर्तुं शक्नोति।
षष्ठे स्थानीयसमये नवमप्रतियोगितदिनस्य अन्ते चीनदेशस्य हाङ्गकाङ्ग-दलेन पेरिस्-पैरालिम्पिकक्रीडायां त्रीणि स्वर्णानि, चत्वारि रजतपदकानि, एकं कांस्यपदकं च प्राप्तम् आसीत्, कुलम् ८ पदकानि प्राप्तानि आसन् (उपरि)
प्रतिवेदन/प्रतिक्रिया