समाचारं

किं राष्ट्रियफुटबॉलदलस्य गृहटिकटं १० युआन् मूल्येन विक्रीयते? प्रशंसकाः शिकायतुं प्रवृत्ताः यत् महत्, स्थानान्तरणं कर्तुं असमर्थः, निवृत्तिम् असमर्थः

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियदलस्य ०:७ विषमतायां पराजितस्य अनन्तरं राष्ट्रियदलम्गृहे फुटबॉलक्रीडाङ्गणम्सऊदी अरबस्य विरुद्धंअनेकेषां प्रशंसकानां कृते क्रोधं प्रकटयितुं क्रीडा बिन्दुः अभवत् ।बहवः सन्तिव्यजनम्‌इच्छन्तितत्‌क्षेत्रम्‌संघर्षटिकटम्देहिपरिजहातु।

किं गृहटिकटं दशयुआन् मूल्येन सेकेण्डहैण्ड् मञ्चे विक्रीयते?

अन्तर्जालमाध्यमेन ज्ञातं यत् बहुप्रतीक्षितानि डालियान्-गृहटिकटानि सेकेण्ड-हैण्ड्-व्यापार-मञ्चे दश-युआन्-मूल्येन विक्रीयन्ते स्म एतत् दृश्यं शीघ्रमेव अन्तर्जालस्य उष्णचर्चाम् उत्पन्नं कृतवान्

"दशयुआन् कृते विक्रयः" "अश्रुभिः सह विदाई" इति लेबलयुक्तानां टिकटानां स्क्रीनशॉट् सामाजिकमञ्चेषु बहुधा प्रसारितः आसीत् । अनेके नेटिजनाः सन्देशान् त्यक्तवन्तः यत् - "राष्ट्रीयपदकक्रीडादलम्, भवतां मध्ये एकस्य ताडनात् उद्धारयितुं मया टिकटं प्रत्यागतम्। गृहे अपमानं मा कुरुत "राष्ट्रीयफुटबॉलक्रीडां पश्यन् क्रुद्धः भवितुम् अर्हति!

परन्तु गहनतया अन्वेषणं अन्वेषणं च कृत्वा संवाददाता अस्य कथनस्य वास्तविकस्थितेः च मध्ये स्पष्टविसंगतिः अस्ति इति ज्ञातवान् सेकेण्ड हैण्ड् टिकटव्यापारमञ्चे सऊदी अरबविरुद्धस्य राष्ट्रियपदकक्रीडाक्रीडायाः टिकटस्य १० युआन् मूल्ये विक्रीतस्य विषये संवाददाता किमपि सूचनां न प्राप्नोत्। प्रत्युत .मञ्चे प्रदर्शितानि टिकटमूल्यानि प्रायः आधिकारिकविक्रयमूल्यानां समानानि सन्ति, अधिकतया २८० युआन् तः १२०० युआन् पर्यन्तं भवन्ति ।

संवाददाता अनेकेषां दुकानस्वामिनः सम्पर्कं कृतवान् ये मञ्चे टिकटं चालयन्ति, अनेके दुकानस्वामिनः च संवाददातारं प्रति प्रकाशितवन्तः,सम्प्रति क्रीडाकार्यक्रमानाम्, संगीतसङ्गीतस्य च टिकटप्रबन्धनं अधिकाधिकं कठोरं भवति, वास्तविकनामटिकटक्रयणं च सामान्यं जातम् ।. "अधुना मूलतः एषा वास्तविकनामव्यवस्था अस्ति। यदि भवान् टिकटं क्रीत्वा तत् द्रष्टुं न गच्छति तर्हि भवान् तत् विक्रेतुं न शक्नोति, यतः प्रवेशार्थं टिकटक्रेतुः व्यक्तिगतं परिचयपत्रम् आनेतव्यम् .

दुकानस्वामिना अपि पत्रकारैः उक्तं यत्,ये प्रेक्षकाः केनचित् कारणेन क्रीडासु वा प्रदर्शनेषु वा उपस्थिताः भवितुम् असमर्थाः सन्ति ते अपि प्रायः स्वस्य टिकटं न्यूनमूल्येन विक्रेतुं न अपितु औपचारिकमाध्यमेन प्रतिदानं वा स्थानान्तरणं वा कर्तुं चयनं कुर्वन्ति. "वास्तविकनामव्यवस्थायाः अन्तर्गतं टिकटविक्रयणं अतीव कठिनं भवति यतोहि कोऽपि टिकटक्रयणस्य जोखिमं कर्तुम् इच्छति यस्य परिचयः सत्यापयितुं न शक्यते, प्रवेशं न कर्तुं शक्नोति इति चिन्ता च न इच्छति।

प्रशंसकाः निराशायाः कारणात् आधिकारिकजालस्थले टिकटं प्रतिदातुम् इच्छन्ति चेदपि ते तत् कर्तुं न शक्नुवन्ति इति अपि संवाददाता अवलोकितवान्। टिकटघोषणानुसारम् अयं कार्यक्रमः सशर्तप्रतिदानस्य समर्थनं करोति ।२३ अगस्तदिनाङ्के १७:०० वादनतः ४ सितम्बर् दिनाङ्के ००:०० वादनपर्यन्तं निःशुल्कं धनवापसी उपलब्धं भवति, परन्तु ४ सितम्बर् दिनाङ्के ०:०० वादनानन्तरं धनवापसी न प्राप्यते

तदनन्तरं संवाददाता damai.com इत्यस्य आधिकारिकग्राहकसेवासङ्ख्यां फ़ोनं कृतवान्, ग्राहकसेवा च अवदत् यत्, “अस्य आयोजनस्य टिकटं पुनः प्रतिदेयम् नास्ति, प्रवेशार्थं प्रेक्षकस्य मूल-वास्तविक-नाम-परिचय-पत्रं, मुख-परिचयस्य च आवश्यकता भवति, अतः स्थानान्तरणाः समर्थिताः न भवन्ति ।

नेटिजनः - परिणामाः दुर्बलाः सन्ति, टिकटं च महत् अस्ति

संवाददाता दमै डॉट कॉम् इत्यस्मात् प्रासंगिकदत्तांशं परीक्ष्य दर्शितवान् यत्,चीनस्य सऊदी अरबस्य च युद्धस्य टिकटस्य मूल्यं २८० युआन् तः १६८० युआन् यावत् भवति, २८० युआन् ४८० युआन् च सस्तीमूल्यटिकटं १,३८० युआन् १६८० युआन् च उच्चमूल्यं टिकटं विक्रीतम् अस्ति, तथा च...७८० युआन् तः १६८० युआन् यावत् मूल्यपरिधिषु अद्यापि बहु टिकटं अवशिष्टम् अस्ति ।

कतिपयेभ्यः मासेभ्यः पूर्वं शेन्याङ्ग-नगरे यदा ते थाईलैण्ड्-विरुद्धं क्रीडितवन्तः तदा दृश्यात् एतत् सर्वथा भिन्नम् अस्ति । केचन अन्तःस्थजनाः अवदन् यत्, “अस्य घटनायाः मुख्यं कारणं अस्ति यत्, राष्ट्रियपदकक्रीडादलस्य परिणामाः अतीव दुर्बलाः सन्ति, टिकटं च महत् अस्ति. "कदाचित् यदा विश्वकप-प्रारम्भिक-क्रीडायाः प्रथमः गृह-क्रीडा आगच्छति तदा सा विक्रीतुं न शक्नोति।"

अनेके प्रशंसकाः सन्देशान् ऑनलाइन त्यक्तवन्तः,फुटबॉल-क्रीडां द्रष्टुं डालियान्-नगरं गन्तुं जापानदेशं गत्वा फुटबॉल-क्रीडां द्रष्टुं अधिकं व्यय-प्रभावी भवति. कियन्कियान् भ्राता अपि तयोः मध्ये व्ययस्य तुलनां स्थापितवान् एतत् पठित्वा जनाः अवदन् यत् टिकटं महत् अस्ति इति।

केचन वरिष्ठाः प्रशंसकाः तुलनां कृतवन्तः।जापानस्य गृहक्रीडायाः टिकटं राष्ट्रियपदकक्रीडादलस्य विरुद्धं बहु सस्तां भवति, सामान्यमूल्यं ३०० तः ४०० युआन् पर्यन्तं भवति, छात्रटिकटं केवलं ८० युआन् अपि भवति. प्रशंसकानां वचने राष्ट्रियपदकक्रीडादलं दुर्बलं क्रीडति, टिकटं च महत् भवति, अतः शीतलपदकक्रीडाविपण्यस्य सम्मुखीभवनं सर्वथा युक्तम्

पूर्वं चीनदेशस्य पुरुषाणां फुटबॉलक्रीडासु सर्वदा बहुसंख्याकाः प्रशंसकाः दृश्यन्ते स्म । प्रशंसकाः उत्साहेन परिपूर्णाः सन्ति, केवलं उग्रक्रीडावातावरणस्य अनुभवाय बहु धनं व्यययन्ति च। परन्तु अद्यत्वे स्थितिः सर्वथा भिन्ना अस्ति, दुर्बलपरिणामानां कारणात् चीनीयपदकक्रीडा दशकैः पुनः उपहासस्य, हास्यस्य च विषयः अस्ति, चीनीयपदकक्रीडायाः अपि उत्साहस्य समूहाः हारिताः सन्ति; ' हृदयानि, तेषां कदाचित् उत्साहः च निराशया पुनः पुनः जीर्णः अभवत्।

स्रोतः - पोस्टर न्यूज

प्रतिवेदन/प्रतिक्रिया