समाचारं

जापानदेशस्य “तण्डुलस्य अभावः” निरन्तरं वर्तते: अलमार्यां भवितुं निमेषेषु एव विक्रीतम्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनकाले जापानदेशे बह्वीषु स्थानेषु "तण्डुलस्य अभावः" निरन्तरं वर्तते यद्यपि केचन नूतनाः तण्डुलाः विपण्यां सन्ति तथापि अनेकेषु सुपरमार्केट्-मध्ये तण्डुलानां भण्डारः समाप्तः अस्ति अथवा क्रयणप्रतिबन्धाः सन्ति जापानीजनाः कृषि-वन-मत्स्यपालन-मन्त्रालये मन्दं कार्यं कर्तुं प्रतिक्रिया-उपायान् न स्वीकुर्वन् इति आरोपं कृतवन्तः, केवलं तण्डुल-अभावस्य "शीघ्रं वा पश्चात् वा समाधानं भविष्यति" इति एव दावान् कृतवन्तः

जापानदेशस्य केषुचित् क्षेत्रेषु जुलैमासे "तण्डुलस्य अभावः" आरब्धः, अधुना अधिकक्षेत्राणि प्रभावितं करोति । ६ दिनाङ्के जापानी-माध्यमानां समाचारानुसारं टोक्यो, ओसाका-प्रान्तः, फुकुशिमा-प्रान्तः, होक्काइडो इत्यादिषु स्थानेषु तण्डुलस्य आपूर्तिः न्यूनीभवति, केचन भण्डाराः अलमार्यां स्थापितानां निमेषेषु एव विक्रीताः

एतत् जापानदेशस्य टोक्योनगरस्य श्रृङ्खलासुपरमार्केटस्य अलमार्यां तण्डुलम् अस्ति, यत् जुलैमासस्य २६ दिनाङ्के गृहीतम् (मोबाइलफोनस्य फोटो)। सिन्हुआ न्यूज एजेन्सी रिपोर्टर झोंग या द्वारा तस्वीर

तण्डुलानां निरन्तरं अभावस्य, नूतनतण्डुलानां उच्चमूल्यस्य च सम्मुखे जापानीजनाः कृषि, वानिकी, मत्स्यपालनमन्त्रालयस्य विषये प्रबलं असन्तुष्टिं प्रकटितवन्तः, मन्त्रालयेन प्रतिक्रियापरिहाराः न कृता इति आरोपः कृतः जापानीयानां मीडिया-सञ्चारमाध्यमानां समाचारानुसारं कृषि-वन-मत्स्यपालन-मन्त्री तेत्सुशी साकामोटो-इत्यनेन तृतीये दिनाङ्के पृष्टः यत् कदा तण्डुलाः विपण्यां उपलभ्यन्ते इति सः उत्तरितवान् यत् - "सुपरमार्केट-लिपिकात् मया श्रुतं यत् बुधवासरे (४) दिनाङ्के आगमनस्य अपेक्षा अस्ति" इति । . अहं मन्ये तण्डुलानां अभावः शीघ्रं वा पश्चात् वा निराकृतः भविष्यति।" एतस्य सम्मुखे, तण्डुलमूल्यानां तीव्रवृद्ध्या सः अवदत्, "नवीनतण्डुलानां मूल्यं किञ्चित् अधिकं भविष्यति।

एतानि टिप्पण्यानि जापानीजनतायाः आलोचना उत्पन्ना । जनाः प्रश्नं कृतवन्तः यत् तेत्सुची साकामोटो कृषि, वानिकी, मत्स्यपालनमन्त्री इति नाम्ना वस्तुतः सुपरमार्केटस्य लिपिकस्य वचनं सर्वकारस्य आधिकारिकं उत्तररूपेण प्रयुक्तवान् इति। सामाजिकमाध्यमेषु बहवः जनाः लिखितवन्तः यत् "तण्डुलानि नास्ति, जनाः किं खादितुम् अर्हन्ति?"

तदतिरिक्तं तण्डुलभण्डारस्य मुक्तिं कर्तुं सर्वकारस्य अस्वीकारस्य विषये जापानीजनाः प्रश्नं कृतवन्तः । ओसाका-प्रान्तस्य राज्यपालः योशिमुरा हिरोफुमी द्विवारं जापानी-केन्द्रसर्वकारेण अगस्त-मासस्य अन्ते अस्मिन् मासे द्वितीये च शीघ्रमेव चावल-भण्डारं मुक्तं कर्तुं आह्वानं कृतवान् यत् आपूर्ति-बाधां न्यूनीकर्तुं, तीव्र-वृद्धि-तण्डुल-मूल्यानां स्थिरीकरणाय च, परन्तु उभौ अपि केन्द्रसर्वकारेण अङ्गीकृतौ अधिकारिणः। कृषि-वन-मत्स्य-मन्त्रालयस्य अनुसारं रिजर्व-तण्डुलानां विमोचनेन तण्डुल-सञ्चारस्य प्रभावः भवितुम् अर्हति ।

स्रोतः - सिन्हुआ न्यूज एजेन्सी

प्रतिवेदन/प्रतिक्रिया