समाचारं

७३ वर्षीयस्य नूतनस्य फ्रांसदेशस्य प्रधानमन्त्रिणः कठिनं कार्यं वर्तते

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फोटो कैप्शन : ५ तमे स्थानीयसमये फ्रांसदेशस्य नूतनः प्रधानमन्त्री बार्नियरः (दक्षिणे) तस्य पूर्ववर्ती अट्टल् च प्रधानमन्त्रिणः हस्तान्तरणसमारोहे भागं गृहीतवन्तौ। (दृश्य चीन) २.
●फ्रांस में हमारे विशेष संवाददाता शांग काइयुआन ●अस्माकं विशेष संवाददाता डोंग मिंग जेनक्सियांग
फ्रांसदेशस्य राष्ट्रपतिभवने ५ दिनाङ्के प्रेसवक्तव्यं प्रकाशितं यत् राष्ट्रपतिः मैक्रोन् तस्मिन् दिने मिशेल् बार्नियरं नूतनप्रधानमन्त्रीरूपेण नियुक्तवान्, तस्मै नूतनसर्वकारस्य निर्माणस्य कार्यं च दत्तवान् इति। ७३ वर्षीयः बार्नियरः दक्षिणपक्षीयः रिपब्लिकन् पार्टीतः आगतः इति द एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् फ्रांस् पञ्चमगणराज्यस्य २६ प्रधानमन्त्रिणां मध्ये सः यदा कार्यभारं स्वीकृतवान् तदा सः सर्वाधिकः ज्येष्ठः आसीत्। प्रायः ५० वर्षेषु राजनैतिकजीवने बार्नियरः यूरोपस्य कार्ये प्रतिबद्धः केन्द्रवादी, गॉलवादी च इति गण्यते स्म । ५ दिनाङ्के बार्नियरः अट्टल इत्यनेन सह हस्तान्तरणसमारोहं कृतवान्, यः प्रधानमन्त्रीपदं त्यक्तवान् सः अवदत् यत् तस्य नूतनायाः भूमिकायाः ​​कृते "अधिकं श्रवणं, अधिकं सम्मानं च" आवश्यकम् इति । ब्रिटिश "अर्थशास्त्रज्ञ" पत्रिकायाः ​​५ दिनाङ्के उक्तं यत् बार्नियरस्य प्रधानमन्त्रित्वेन नियुक्त्या मासद्वयस्य राजनैतिकविवादस्य विलम्बस्य च समाप्तिः अभवत् । मैक्रों राष्ट्रियसभानिर्वाचनस्य परिणामैः उत्पन्नं गतिरोधं भङ्गयितुम् इच्छति तस्य बार्नियरस्य चयनेन तनावपूर्णः तीव्रः च अध्यायः समाप्तः, परन्तु अन्यः अध्यायः उद्घाटितः यः अधिकं परीक्षणं कर्तुं शक्नोति। अमेरिकनस्य "राजनैतिकसमाचारजालस्य" यूरोपीयसंस्करणेन उक्तं यत् क्रुद्धेन वामपक्षीयगठबन्धनेन बार्नियरस्य विरुद्धं अविश्वासप्रस्तावस्य आरम्भस्य समर्थनं प्रकटितम्। सुदूरदक्षिणपक्षीयः राष्ट्रियगठबन्धनः, यः सम्प्रति प्रतीक्षा-दृष्टि-वृत्तिं गृह्णाति, सः अपि बार्नियर-नेतृत्वेन नूतन-सर्वकाराय "मृत्यु-चुम्बनं" प्रेषयितुं शक्नोति
"प्राचीनतमः फ्रांसदेशस्य प्रधानमन्त्री" ।
"राजनैतिकसमाचारजालम्" इति प्रतिवेदनानुसारं ५ दिनाङ्के प्रधानमन्त्रिणः हस्तान्तरणसमारोहे बार्नियरः मैक्रों प्रशासनकाले पूर्वप्रधानमन्त्रिभ्यः स्वं भिन्नं कर्तुं प्रयतितवान्, "परिवर्तनस्य मौलिकपरिवर्तनस्य च" आवश्यकतायाः उपरि बलं दत्त्वा "आदरस्य" आह्वानं कृतवान् " “सर्वराजनैतिकशक्तयः” फ्रांसदेशस्य राष्ट्रियसभायां । वयं गम्भीरक्षणे स्मः इति सः अवदत्।
फ्रांसदेशस्य "ले मोण्डे" इत्यनेन उक्तं यत् फ्रान्सदेशस्य पञ्चमगणराज्यस्य कनिष्ठतमः प्रधानमन्त्री अट्टल् (नियुक्तेः समये ३४ वर्षीयः) इत्यस्य स्थाने ज्येष्ठः प्रधानमन्त्री बार्नियरः स्थापितः जननम् सर्वथा।" बार्नियरः "सहमतिसाधकः" अस्ति, सत्तावृत्तेषु अनुभवः च अस्ति, येन विभक्ते फ्रांसदेशस्य राष्ट्रियसभायां मार्गं ज्ञातुं साहाय्यं कर्तुं शक्यते इति प्रतिवेदने उक्तम्।
"राजनैतिकसमाचारजालम्" इत्यनेन उक्तं यत् बार्नियरः चतुर्वारं मन्त्रिमण्डलमन्त्रीरूपेण द्विवारं च यूरोपीयसङ्घस्य आयुक्तरूपेण कार्यं कृतवान् । "द इकोनॉमिस्ट्" पत्रिकायाः ​​कथनमस्ति यत् बार्नियरः हास्यभावेन गम्भीरः व्यावहारिकः च दिग्गजः राजनेता अस्ति ।
यूरोन्यूज इत्यनेन ५ दिनाङ्के विश्लेषकाणां उद्धृत्य उक्तं यत् बार्नियरस्य नियुक्त्या ज्ञायते यत् मैक्रों अद्यापि समग्रस्थितेः नियन्त्रणे अस्ति। बहुविधविदेशीयमाध्यमानां समाचारानुसारं सामान्यतया बार्नियरस्य राजनैतिकदृष्टिकोणाः मैक्रोनस्य व्यापारसमर्थकस्य यूरोपीयसमर्थकस्य च वृत्तेः समीपे सन्ति मैक्रों आशास्ति यत् प्रधानमन्त्री अन्तिमेषु वर्षेषु कार्यान्वितान् प्रमुखान् सुधारान् न रोल करिष्यति। बार्नियरस्य वयसः अपि अर्थः अस्ति यत् सः २०२७ तमे वर्षे अग्रिमराष्ट्रपतिनिर्वाचनं स्वस्य प्राथमिकतासूचौ शीर्षस्थाने स्थापयितुं असम्भाव्यम्।
यूरोन्यूज इत्यनेन उक्तं यत् बार्नियरस्य फ्रांसदेशस्य प्रधानमन्त्रीरूपेण नियुक्तेः कारणानि सन्ति- सः वार्तायां कुशलः अस्ति; परन्तु "द इकोनॉमिस्ट्" इत्यनेन उल्लेखितम् यत् मैक्रों कृते बार्नियरः पूर्णतया आज्ञाकारी अधीनस्थः न भविष्यति । उत्तरार्द्धः एकदा राष्ट्रपतिस्य उपरितः अधः शासनशैलीं "एकान्तं अभिमानी च" इति वर्णितवान्, अस्मिन् वर्षे राष्ट्रियसभायाः प्रारम्भिकनिर्वाचनं कर्तुं मैक्रोनस्य कदमः "खतरनाकः" इति च मन्यते स्म
"कठिनपाशं चरन्"।
यदा जुलैमासस्य आरम्भे फ्रांसदेशस्य राष्ट्रियसभायाः निर्वाचनं समाप्तम् तदा आरभ्य मैक्रोन् पर्याप्तपक्षान्तरसमर्थनं कृत्वा प्रधानमन्त्रीं अन्वेष्टुं प्रयतते अद्यत्वे वामपक्षीयः गठबन्धनः "नवलोकप्रियमोर्चा" राष्ट्रियसभायाः आसनसङ्ख्यायां प्रथमस्थाने अस्ति, तदनन्तरं मैक्रोनस्य सत्ताधारीदलः "एकत्र", सुदूरदक्षिणपक्षीयदलः नेशनल् रैली तथा च तस्य व्यक्तिस्य सह गठबन्धनं कृतवन्तः केचन दक्षिणपक्षीयदलाः सन्ति . विदेशीयमाध्यमेन उक्तं यत्, त्रयः शिबिराः समानरूपेण मेलिताः सन्ति, राष्ट्रियसभायाः अर्धभागाः कोऽपि राजनैतिकदलः न प्राप्तवान्, तस्य समीपे वा नास्ति।
प्रक्रियानुसारं फ्रांसदेशस्य प्रधानमन्त्रीपदस्य उम्मीदवारस्य राष्ट्रियसभायां मतदानेन पुष्टिः करणीयः इति आवश्यकता नास्ति। सः राष्ट्रपतिं प्रति मन्त्रिमण्डलसूचीं प्रस्तावयिष्यति, यः तस्य औपचारिकरूपेण नियुक्तिं करिष्यति। एकदा मन्त्रिमण्डलसूची घोषिता भवति तदा प्रधानमन्त्री परम्परागतरूपेण स्वस्य नीतिकार्यक्रमस्य घोषणां करिष्यति। एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् एतादृशे विभक्ते परिस्थितौ अविश्वासप्रस्तावेन राष्ट्रियसभायाः शीघ्रं न पतति इति सर्वकारस्य निर्माणं कठिनपाशं गमनम् इव अस्ति। समर्थनस्य ढोलकं प्राप्तुं प्रयत्नरूपेण बार्नियरः सम्भाव्यसहयोगिभ्यः मन्त्रिपदं प्रदातुं शक्नोति । "द इकोनॉमिस्ट्" इत्यनेन उक्तं यत् तस्य पुरतः द्वौ प्रमुखौ विषयौ स्तः - वर्धमानवामपक्षीयसैनिकैः सह व्यवहारः, फ्रान्सस्य सार्वजनिकवित्तस्य सीधाकरणं च फ्रांसदेशस्य निवर्तमानः वित्तमन्त्री ले मेर् इत्यनेन उक्तं यत् अस्मिन् वर्षे सर्वकारस्य बजटघातः सकलराष्ट्रीयउत्पादस्य ५.६% यावत् भवितुम् अर्हति, यत् प्रारम्भिकपूर्वसूचना ५.१% यावत् अधिकम् अस्ति, तथा च नूतनसर्वकारेण आगामिवर्षस्य बजटं अक्टोबर्-मासस्य प्रथमदिनात् पूर्वं संसदे प्रस्तुतं कर्तव्यम्।
"ले फिगारो" इत्यस्य मतं यत् मैक्रोन् "सनकप्रलोभने" न पतितः तथा च "अन्ततः सः स्वपूर्वं एकं विवेकपूर्णं समाधानं चिनोति स्म" इति । परन्तु एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् बार्नियरस्य नियुक्त्या ५० दिवसाभ्यः अधिकं यावत् स्थापितं परिचर्याकर्तासर्वकारस्य समाप्तिः अभवत्, परन्तु राजनैतिकशान्तिपुनर्स्थापनस्य गारण्टी न दत्ता
किं सुदूरदक्षिणपक्षः "राजानिर्माता" अस्ति ?
वामपक्षीयः गठबन्धनः "नवलोकमोर्चा" इत्यनेन मैक्रों इत्यस्य प्रधानमन्त्रीरूपेण नियुक्तेः प्रबलविरोधः कृतः, तस्य एकस्य दलस्य "फ्रांस् इन्डोमिटेबल" इत्यस्य नेता मेलेन्चोन् इत्यनेन निर्वाचनपरिणामाः "चोरीः" इति उक्तम् to vote this saturday "सशक्ततमं संभवं परिचालनं" कर्तुं। ले फिगारो इत्यस्य मते समाजवादीदलस्य प्रथमसचिवः फौरे इत्यनेन उक्तं यत् एतया नियुक्त्या सह "वयं राजनैतिकसंकटं प्रविशामः" तथा च नूतनः प्रधानमन्त्री राष्ट्रियसभानिर्वाचने चतुर्थस्थाने आगतः दलात् आगच्छति इति।
५ दिनाङ्के सीएनएन-संस्थायाः प्रतिवेदनानुसारं सुदूरदक्षिणपक्षीयः राष्ट्रियगठबन्धनः नूतनप्रधानमन्त्रीणा सह सहकार्यं कर्तुं मुक्तः अस्ति । दलस्य अध्यक्षः बाल्डेरा इत्यनेन उक्तं यत् "बार्नियरस्य सामान्यनीतिभाषणानां, बजटनिर्णयानां, कार्यभारग्रहणानन्तरं विशिष्टकार्याणां च आधारेण निर्णयाः क्रियन्ते" इति नेशनल् रैली इत्यस्य नेता मरीन ले पेन् इत्यनेन उक्तं यत् नूतनः प्रधानमन्त्री विभिन्नराजनैतिकशक्तयः "आदरं" करोति। परन्तु दलस्य सदस्याः तस्य नूतनसर्वकारे न सम्मिलिताः भविष्यन्ति।
"फ्रांस्देशे सुदूरदक्षिणपक्षः 'राजानिर्माता' अभवत्।" "राजनैतिकसमाचारजालम्" यूरोपीयसंस्करणेन ६ दिनाङ्के उक्तं यत् बार्नियरस्य प्रधानमन्त्रीरूपेण नियुक्तिः सुदूरदक्षिणपक्षस्य प्रमुखविजयस्य बराबरम् अस्ति। वामगठबन्धनेन बार्नियरस्य विषये अविश्वासप्रस्तावस्य समर्थनं प्रकटितम् अस्ति। अस्य अर्थः अस्ति यत् नूतनसर्वकारस्य अस्तित्वं राष्ट्रियसभायाः आसनानां दृष्ट्या तृतीयस्थाने स्थितस्य पेरिकटन नेशनल् इत्यस्य उपरि निर्भरं भवति । फ्रांसदेशस्य केन्द्रवादी सिनेटरः मार्सेल् इत्यनेन उक्तं यत् ले पेन् "मृत्युचुम्बनं" दातुं शक्नोति। प्रतिवेदने इदमपि सूचितं यत् मैक्रों प्रधानमन्त्रिणः चयनस्य निर्णये ले पेन् प्रमुखप्रभावशालिनां मध्ये अन्यतमः आसीत् । यूरोन्यूज्स् इत्यनेन उक्तं यत् मैक्रोन्-शिबिरस्य केचन सदस्याः राष्ट्रपतिस्य ले पेन् इत्यनेन सह अन्तरक्रियाभिः भ्रमिताः अभवन् : निर्वाचनकाले सत्ताधारी गठबन्धनः अन्यैः दलैः सह किमर्थं मिलित्वा निर्वाचनकाले सुदूरदक्षिणपक्षस्य उदयं निवारितवान्, परन्तु अन्ते तेषां कृते द्वारं उद्घाटितवान्?
"संक्षेपेण बार्नियरः कठिनकार्यस्य सामनां कर्तुं प्रवृत्तः अस्ति यत् सः मैक्रों इत्यनेन अपेक्षितं "एकतासर्वकारं" निर्मातव्यं, आवश्यकं बजटं न्यूनीकर्तुं, वामपक्षं शान्तं कर्तुं, सुदूरदक्षिणपक्षं शान्तं कर्तुं च शक्नोति। "बार्नियरः ब्रेक्जिट्-वार्तायां जीवितः अभवत् । सावोई-प्रदेशस्य आल्पाइन्-स्कीयर-क्रीडकः इति नाम्ना अधुना आगामिषु मासेषु न पतितुं तस्यैव दृढतायाः, चपलतायाः च आवश्यकता भविष्यति ▲#百家快播#
प्रतिवेदन/प्रतिक्रिया