समाचारं

अमेरिकी अर्थशास्त्री साच्स् इथियोपियादेशं गतः - "चीनदेशेन सह सहकार्यं कृत्वा स्थानीयग्रामीणक्षेत्रेषु जीवनशक्तिः प्रविष्टा अस्ति।"

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ७ सितम्बर् दिनाङ्के वृत्तान्तःइथियोपिया-समाचार-संस्थायाः ५ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं प्रसिद्धः अमेरिकन-अर्थशास्त्रज्ञः प्रोफेसरः जेफ्री-सच्स्-इत्यनेन चीन-देशेन सह सहकार्यं कृत्वा इथियोपिया-देशस्य ग्राम्य-अर्थव्यवस्थायाः पुनरुत्थानस्य महती प्रवर्धता इति बोधितम्
अन्तर्राष्ट्रीयप्रसिद्धः अर्थशास्त्री प्रोफेसरः सैक्स् इत्ययं अस्मिन् वर्षे पूर्वं ग्रामीणे इथियोपियादेशे यत् दृष्टवान् तत् स्मरणं कृतवान् ।
चीन-इथियोपिया-सहकारेण इथियोपिया-देशस्य दरिद्र-कृषकाणां आजीविकायां जीवनशक्तिः प्रविष्टा इति सैक्स्-यात्रा सिद्धयति ।
प्राध्यापकः अवदत् यत् चीनदेशस्य विशालाः क्षमताः सन्ति, सः आफ्रिकादेशं बृहत्प्रमाणेन सौरशक्तिसुविधानां निर्माणे साहाय्यं कर्तुं शक्नोति - एषा चीनस्य विशेषज्ञता।
ऊर्जाादिक्षेत्रेषु फलं दत्तवान् इति प्रसिद्धः अर्थशास्त्री मिस्र-चीन-सहकार्यस्य प्रशंसाम् अकरोत् ।
“अस्मिन् वर्षे पूर्वं संयोगेन इथियोपियादेशस्य ग्राम्यक्षेत्रेषु गत्वा एतस्य वास्तविकः अनुभवः प्राप्तः, यतः चीनदेशः इथियोपियादेशस्य बृहत्परिमाणस्य जलविद्युत्परियोजनानां निर्माणार्थं वित्तपोषणं कृतवान्, इथियोपियादेशस्य अदीस्,नगरात् द्रुतमालवाहनरेलमार्गस्य निर्माणे अपि साहाय्यं कृतवान्। इथियोपियादेशस्य राजधानी अबाबादेशं यावत् जिबूतीनगरं यावत् ततः लालसागरस्य बन्दरगाहं यावत्” इति ।
अस्याः भ्रमणस्य माध्यमेन अर्थशास्त्री इथियोपियादेशस्य कृषकाः बृहत्रूपेण कृषिकार्यं आरब्धवन्तः इति अपि पुष्टिं कृतवान् ।
सः अवदत् यत् - "ते (कृषकाः) मूलतः मां अवदन् यत् ते कथं धनं अर्जयन्ति, एवोकाडो च उत्पादयन्ति, यत् पूर्वं अकल्पनीयम् आसीत् (लियू ज़ोङ्ग्या इत्यनेन संकलितम्) ।
२०२४ तमस्य वर्षस्य फरवरी-मासस्य १५ दिनाङ्के अदीस-अबाबा-नगरस्य इथियोपिया-सङ्घीय-व्यावसायिक-तकनीकी-प्रशिक्षण-महाविद्यालये लुबान्-कार्यशालायाः चीनीय-प्रमुखः जियांग् जियांग् (दक्षिणे), स्थानीयशिक्षकः जोनास् अकेले (चीनी-नाम ऐ यूहान) च शिक्षणसामग्रीणां आदान-प्रदानं कुर्वन्ति (सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित)
प्रतिवेदन/प्रतिक्रिया