समाचारं

केन्द्रीयबैङ्कः : एतेषु “त्रिषु अनुपातेषु” सुधारं कर्तुं ध्यानं दत्तव्यम् ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केन्द्रीयवित्तीयकार्यसम्मेलने विज्ञानं प्रौद्योगिकीवित्तं च "पञ्च प्रमुखलेखानां" शीर्षस्थाने स्थापयित्वा एतत् कार्यं कथं सम्यक् कर्तव्यम् इति वित्तीयउद्योगस्य सर्वोच्चप्राथमिकता अभवत्

५ सितम्बर् दिनाङ्के “उच्चगुणवत्ताविकासस्य प्रवर्धनम्” इति पत्रकारसम्मेलने चीनस्य जनबैङ्केन प्रासंगिकप्रश्नानां प्रतिक्रिया दत्ता तथा च उक्तं यत् “एतत् प्रौद्योगिकीदृष्ट्या शक्तिशालीदेशस्य निर्माणस्य लक्ष्यं लंगरं करिष्यति, प्रौद्योगिकीवित्तीयव्यवस्थां निर्मास्यति या प्रौद्योगिकीसम्बद्धा भवति नवीनता, वित्तीयपुञ्जनिवेशस्य मार्गदर्शनं च कुर्वन्तु।”

प्रौद्योगिक्यां वित्तक्षेत्रे च उत्तमं कार्यं कर्तुं महत्त्वं न संशयः। सामरिक-उदयमान-उद्योगानाम् संवर्धनं विकासं च वा पारम्परिक-उद्योगानाम् परिवर्तनं उन्नयनं च भवतु, ते वित्तीयकारकाणां गारण्टीतः अविभाज्याः सन्ति तत्सह, प्रौद्योगिकी-नवीनीकरणस्य समर्थनार्थं वर्धमानाः प्रयत्नाः अपि उच्चगुणवत्ता-विकासं प्राप्तुं वित्तस्य एव अपरिहार्यः विकल्पः अस्ति वित्तीयव्यवस्थायाः आर्थिकसामाजिकविकासस्य सामरिकआवश्यकतानां, मञ्चलक्षणानाम्, संरचनात्मकलक्षणानाञ्च अनुपालनं करणीयम्, वित्तपोषणसंरचनायाः अनुकूलनार्थं महत्त्वपूर्णदिशायाः रूपेण वैज्ञानिकप्रौद्योगिकीनवाचारस्य समर्थनं करणीयम्, तथा च समयस्य आवश्यकतानां पूर्तये स्वस्य विकासः प्राप्तव्यः

परन्तु प्रौद्योगिकी-नवीनीकरणं जटिलं विविधं च भवति, प्रौद्योगिकी-कम्पनयः स्वजीवनचक्रस्य भिन्न-भिन्न-पदेषु सन्ति, तेषां वित्तीय-आवश्यकता अपि बहु भिन्नाः सन्ति वस्तुनिष्ठरूपेण प्रौद्योगिकी-नवाचारस्य वित्तपोषणस्य माङ्गल्याः पारम्परिक-वित्तीय-आपूर्ति-पद्धतीनां च मध्ये किञ्चित् असङ्गतिः अस्ति संस्थानां वित्तीयबाजाराणां च प्रौद्योगिकी-नवाचारस्य सेवां कर्तुं, तथा च त्वरणं कर्तुं वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणेन सह सङ्गतं वैज्ञानिकं प्रौद्योगिकी-वित्तीय-व्यवस्थां निर्मायताम्।

अस्मिन् विषये अस्मिन् सत्रे विविधाः सुझावाः अपि प्रस्ताविताः तेषु केन्द्रीयबैङ्केन वित्तीयआपूर्तिपक्षस्य संरचनात्मकसुधारं गभीरं कर्तुं "त्रिषु अनुपातेषु" सुधारं कर्तुं च प्रस्तावः कृतः

प्रथमः अनुपातः सामाजिकवित्तपोषणस्य प्रत्यक्षवित्तपोषणस्य अनुपातं वर्धयितुं भवति । वैज्ञानिकं प्रौद्योगिकी च नवीनता उच्चनिवेशयुक्ता उच्चजोखिमयुक्ता दीर्घकालीनक्रियाकलापः अस्ति । इक्विटी-वित्तपोषणस्य "जोखिम-साझेदारी-लाभ-साझेदारी" इत्यस्य लक्षणं स्वाभाविकतया वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य वित्तपोषण-आवश्यकतानां अनुकूलं भवति विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य, जीईएम-, बीजिंग-स्टॉक-एक्सचेंजस्य, नवीन-तृतीय-मण्डलस्य, क्षेत्रीय-इक्विटी-बाजारस्य च कार्याणि पूर्णतया क्रीडितुं, पञ्जीकरण-व्यवस्था-सुधारस्य गहनतां, ठोसीकरणं च प्रवर्तयितुं, इक्विटी-वित्तपोषण-आवश्यकतानां पूर्तये च आवश्यकम् अस्ति विभिन्नवर्गस्य भिन्नजीवनचक्रचरणस्य च प्रौद्योगिकी-आधारित-उद्यमानां। तदतिरिक्तं पूंजीबाजारस्य वित्तपोषण-उत्पादानाम् अधिकं समृद्धीकरणं, प्रोत्साहन-निरोध-तन्त्रे सुधारः, वैज्ञानिक-प्रौद्योगिकी-वित्तीयसेवानां क्षमता, तीव्रता, स्तरः च व्यापकरूपेण सुधारयितुम्, पूर्णशृङ्खलां, पूर्णजीवनचक्रं च प्रदातुं आवश्यकम् अस्ति, वैज्ञानिक-प्रौद्योगिकी-उद्यमानां कृते विविध-रिले-शैली-वित्तं तथा च विविध-वैज्ञानिक-प्रौद्योगिकी-नवाचार-क्रियाकलापानाम् सेवां कुर्वन्तु।

द्वितीयः अनुपातः इक्विटीवित्तपोषणस्य प्रारम्भिकस्य लघुनिवेशस्य च अनुपातं वर्धयितुं भवति । एतत् लक्ष्यं प्राप्तुं संस्थानां साहसं, निवेशं कर्तुं इच्छुकाः, निवेशं कर्तुं च समर्थाः भवितुम् आवश्यकाः सन्ति । अस्मिन् सन्दर्भे एकतः अत्याधुनिकसंशोधनं, उपलब्धिरूपान्तरणं, अन्येषु नवीनतासम्बद्धेषु अपर्याप्त उद्यमपुञ्जहस्तक्षेपस्य समस्यायाः प्रतिक्रियारूपेण उपलब्धिपरिवर्तनमार्गदर्शनकोषसदृशानां सर्वकारीयनिवेशकोषानां प्रबन्धनं मार्गदर्शनार्थं सुदृढं कर्तव्यम् सामाजिक पूंजी प्रमुखप्रौद्योगिकीक्षेत्रेषु तथा प्रारम्भिकचरणस्य विज्ञानप्रौद्योगिक्याः उद्यमानाम् अधिकं निवेशं कर्तुं, नवीनक्षेत्राणि नूतनानि च पटलानि उद्घाटयितुं, अन्यतरे, अस्माभिः उच्चगुणवत्तायुक्तविकासस्य प्रवर्धने ध्यानं दातव्यम्; उद्यमपुञ्ज-उद्योगं च "उत्थापनं, निवेशं, प्रबन्धनं निर्गमनं च" इति सम्पूर्णशृङ्खलां सुचारुरूपेण कर्तुं, विशेषतः उद्यमपुञ्जस्य तथा निर्गमनचैनलस्य स्रोतांसि विस्तृतं कृत्वा, उद्यमपुञ्जसंस्थानां व्यापकसेवाक्षमतासु सुधारं कर्तुं, सर्वकारस्य मार्गदर्शकभूमिकायाः ​​पूर्णं क्रीडां दातुं च निवेशनिधिषु, बीज-प्रारम्भ-चरणयोः प्रौद्योगिकी-आधारित-उद्यमेभ्यः सटीकसेवाः प्रदातुं, चीनदेशे इक्विटी-निवेशे उद्यमपुञ्जे च विदेशीयनिवेशस्य सुविधायां सुधारं कुर्वन्ति

तृतीयः अनुपातः विभिन्नेषु ऋणेषु प्रौद्योगिकी-नवीनीकरण-ऋणानां अनुपातं वर्धयितुं भवति । वर्तमान समये मम देशस्य समग्रवित्तीयसंरचनायां अद्यापि बैंकऋणादिना अप्रत्यक्षवित्तपोषणस्य वर्चस्वं वर्तते ऋणनिवेशसंरचनायाः समायोजनं अनुकूलनं च वैज्ञानिकप्रौद्योगिकीनवाचारस्य वित्तीयसमर्थनस्य व्यापकतां तीव्रताम् च वर्धयितुं महत्त्वपूर्णः पक्षः अभवत्। योग्यप्रौद्योगिकीभ्यः अधिकं समर्थनं दातुं पुनर्ऋणप्रदानम् इत्यादीनां संरचनात्मकमौद्रिकनीतिसाधनानाम् सदुपयोगः आवश्यकः अस्ति तथा च वित्तीयसंस्थानां मार्गदर्शनं करणीयम्।अभिनव उद्यमएकस्मिन् समये, अपेक्षाकृतं स्वतन्त्रं केन्द्रीकृतप्रौद्योगिकीवित्तीयव्यापारप्रबन्धनतन्त्रं स्थापयितुं, ऋणरेखाप्रबन्धनं, आन्तरिकनिधिस्थानांतरणमूल्यनिर्धारणं, कार्यप्रदर्शनमूल्यांकनं च अन्यनीतिव्यवस्थासु सुधारं कर्तुं, मानकस्य स्थापनायाः अन्वेषणं कर्तुं, स्पष्टं देयव्यवस्थां च कर्तुं बङ्कानां प्रचारः आवश्यकः अस्ति diligence exemption system, vigorously support technological innovation, and gradually form प्रौद्योगिकीरूपेण शक्तिशालिनः देशस्य निर्माणेन सह सङ्गता ऋणसंरचना, तस्य कृते उपयुक्तानां जोखिममूल्यांकनप्रतिमानानाम् व्यावसायिकप्रक्रियाणां च निर्माणार्थं बैंकान् मार्गदर्शनं करिष्यति, तथा च समस्यानां समाधानार्थं प्रयतते सूचनाविषमता तथा ऋणप्रतिफलनस्य जोखिमानां च मध्ये असङ्गतिः।

सर्वे पश्यन्ति

अन्तर्राष्ट्रीयतैलस्य मूल्येषु क्षयः अभवत्, किं जातम् ?
अनुमत! shenergy property & casualty insurance इत्यनेन tianan property & casualty insurance इत्यस्मात् बीमाव्यापारस्य अधिग्रहणं कृतम् अस्ति
षट् प्रमुखबैङ्काः घोषितवन्तः!
स्रोतः - फाइनेंशियल टाइम्स् ग्राहक
संवाददाता : मा मेइरुओ
सम्पादकः दुआन जियाक्सी
ईमेलः [email protected] इति
अधिकानि अनन्यवार्तानि सूचनाश्च द्रष्टुं फाइनेन्शियल टाइम्स् आधिकारिकलेखस्य अनुसरणं कुर्वन्तु
प्रतिवेदन/प्रतिक्रिया