समाचारं

प्रथमवारं स्थानीयकारखानानि बन्दं कर्तुं विचार्य जर्मन-फोक्सवैगन-कम्पनी द पेपर-पत्रिकायाः ​​प्रतिक्रियाम् अददात् : एतत् आव्हानानां सामनां कुर्वन् अस्ति, तस्मात् निर्णायक-उपायाः अवश्यं करणीयाः

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"वर्तमानस्थितेः आधारेण अन्येषां द्रुतप्रतिक्रियापरिपाटानां अभावे च समूहः वाहनस्य, भागकारखानानां च बन्दीकरणस्य सम्भावनां न निराकरोति।"
८७ वर्षपूर्वं स्थापनात् आरभ्य जर्मन-फोक्सवैगन-समूहः "अपूर्वरूपेण" स्थानीयकारखानद्वयं बन्दं कर्तुं विचारितवान्, उपर्युक्तं व्याख्यानं च कृतवान् । सिन्हुआ न्यूज एजेन्सी इत्यस्य ३ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जर्मनीदेशस्य फोक्सवैगनसमूहेन अद्यैव एतस्य निर्णयस्य घोषणा कृता ।
जर्मनीदेशस्य विनिर्माणकेन्द्रत्वेन प्रतिस्पर्धायाः क्षीणतायाः, आर्थिकवातावरणस्य च कारणात् समूहेन द पेपर (www.thepaper.cn) इत्यस्मै उक्तं यत् अस्मिन् विषये निर्णायकं कार्यं कर्तव्यम् इति।
फोक्सवैगनस्य वर्तमानदुःखाः जर्मनीदेशस्य आर्थिकअस्वस्थतायाः सूक्ष्मविश्वः सन्ति । जर्मनीदेशस्य आर्थिकचिन्तनसमूहेन अद्यैव प्रकाशितस्य शरदऋतुपूर्वसूचनानुसारं जर्मनीदेशस्य सकलघरेलुउत्पादः अस्मिन् वर्षे संकुचितः भवितुम् अर्हति, यत् पूर्वग्रीष्मकालीनपूर्वसूचनायाः तुलने अधोगतिप्रवृत्तिं दर्शयति।
जर्मनीदेशे सुदूरदक्षिणपक्षस्य उदयेन स्थितिः अधिका भवितुम् अर्हति । जर्मनव्यापारसमुदायस्य दृष्ट्या सुदूरदक्षिणपक्षीयः आप्रवासविरोधी, संरक्षणवादी च वृत्तिः कम्पनीभ्यः वर्तमानकाले आवश्यकस्य कुशलश्रमस्य नियुक्तिं कठिनं कर्तुं शक्नोति, तथा च कम्पनीनां स्थानान्तरणं अपि कर्तुं शक्नोति एतत् किमपि जर्मन-अर्थव्यवस्थायाः कृते शुभसमाचारः नास्ति ।
८७ वर्षेषु प्रथमवारं स्थानीयकारखानानि बन्दं कर्तुं विचारयन्तु
रायटर्-पत्रिकायाः ​​३ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं फोक्सवैगन-समूहेन स्वस्य स्थानीयकारखानं बन्दं कर्तुं विचारयति इति घोषितस्य अनन्तरं जर्मनी-देशस्य अर्थमन्त्री हबेक् इत्यनेन उक्तं यत् सः सम्प्रति समूहस्य सम्पर्कं कुर्वन् अस्ति हबेक् इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् समूहस्य निर्णयाः सामाजिकसाझेदारैः सह निकटपरामर्शेण करणीयाः, "जर्मनीदेशः निरन्तरं सशक्तं वाहनकेन्द्रं भवति इति सुनिश्चित्य लक्ष्यं मनसि धारयितव्यम्" इति।
अस्मिन् विषये जर्मन-फोक्सवैगन-समूहस्य मुख्यकार्यकारी ओलिवर-ब्लूमः द पेपर-पत्रिकायाः ​​समीपे अवदत् यत् कठिन-आर्थिक-वातावरणस्य, उद्योग-प्रतिस्पर्धायाः, जर्मनी-देशस्य निर्माण-केन्द्रत्वेन दुर्बल-प्रतिस्पर्धायाः च सम्मुखे समूहेन अधिकानि उपायानि करणीयाः |.
रिपोर्ट्-अनुसारं फोक्सवैगन-कम्पनी गतवर्षे २०२६ तमवर्षपर्यन्तं १० अरब-यूरो (लगभग ७८.६७ अरब आरएमबी) रक्षितुं व्यय-कमीकरण-योजनां घोषितवती, तथा च ६.५% परिचालनलाभ-मार्जिन-लक्ष्यं निर्धारितवती यूरोन्यूज इत्यनेन उक्तं यत् फोक्सवैगन-समूहस्य अनुसारं वर्षस्य प्रथमार्धे समूहस्य प्रदर्शनेन एतत् लक्ष्यं प्राप्तुं न शक्यते इति ज्ञातम् ।
यदि संयंत्रस्य बन्दीकरणयोजना कार्यान्विता भवति तर्हि १९३७ तमे वर्षे स्थापनायाः अनन्तरं जर्मनीदेशे फोक्सवैगेन् इत्यनेन प्रथमवारं संयंत्रं बन्दं भविष्यति, यत् तस्य "गृहाधारः" अस्ति । जर्मन-प्रेस-एजेन्सी-संस्थायाः अनुसारं १९८८ तमे वर्षे अमेरिका-देशस्य पेन्सिल्वेनिया-नगरे एकं कारखानं बन्दं कृत्वा फोक्सवैगेन्-संस्थायाः कारखानं न बन्दं कृतम् ।
तस्मिन् एव काले फोक्सवैगनसमूहेन १९९४ तमे वर्षात् प्रचलतः रोजगारसंरक्षणसम्झौतेः समाप्तिः कर्तव्यः भविष्यति, यस्मिन् २०२९ पर्यन्तं परिच्छेदः न भविष्यति इति प्रतिज्ञा कृता आसीत् सिन्हुआ न्यूज एजेन्सी इत्यनेन केषाञ्चन विश्लेषकाणां उद्धरणं दत्त्वा उक्तं यत् एतेन ओग्बोमु-सङ्घस्य प्रथमः प्रमुखः संघर्षः प्रवर्तते इति । फोक्सवैगनस्य अन्तः श्रमिकसङ्घस्य पर्याप्तः प्रभावः अस्ति । संघः संयंत्रस्य बन्दीकरणस्य, परिच्छेदस्य च योजनानां "हिंसकरूपेण प्रतिरोधं" कर्तुं प्रतिज्ञां कृतवान् ।
फोक्सवैगन-समूहेन उक्तं यत् संचालकमण्डलस्य दृष्ट्या समूहस्य अन्तः ब्राण्ड्-समूहानां व्यापकं पुनर्गठनं करणीयम्, येन उत्पादस्य सामग्री-व्ययस्य, विक्रय-प्रदर्शनस्य, कारखानस्य, श्रम-व्ययस्य च अनुकूलनस्य लक्ष्यं प्राप्तुं शक्यते |. यदि शीघ्रं प्रतिकाराः न क्रियन्ते तर्हि वाहननिर्माणस्य, भागकारखानानां च बन्दीकरणस्य सम्भावना निराकर्तुं न शक्यते ।
“अत एव (समूहः) ब्राण्डस्य स्थायिरूपेण पुनर्गठनस्य सम्भावनायाः अन्वेषणार्थं यथाशीघ्रं कर्मचारिप्रतिनिधिभिः सह चर्चां आरभेत इति आशास्ति।”
जर्मनी-अर्थव्यवस्थायाः कृते "जागरण-आह्वानः"
रायटर्स् इत्यनेन ज्ञापितं यत् आईएनजी इत्यस्य अर्थशास्त्री कार्स्टेन् ब्र्जेस्की इत्यस्य मतं यत् “यदि एतादृशस्य औद्योगिकविशालकायस्य कारखानानि बन्दं कर्तव्यानि सन्ति तर्हि सम्भवतः (जर्मनीदेशस्य) आर्थिकनीतिपरिपाटनानां महत्त्वपूर्णं सुदृढीकरणं आवश्यकं किन्तु दीर्घकालं यावत् प्रतीक्षितं जागरणम्।”.
गार्जियनपत्रिकायाः ​​समाचारः अस्ति यत् जर्मनीदेशस्य अर्थव्यवस्था व्यापकसंकटस्य सम्मुखीभवति यस्मिन् काले फोक्सवैगेन्-कम्पनी कष्टानां सामनां करोति ।
जर्मनीदेशस्य चिन्तनसमूहेन कील् इन्स्टिट्यूट् फ़ॉर् वर्ल्ड इकोनॉमिक्स इत्यनेन ४ सितम्बर् दिनाङ्के प्रकाशितेन शरदऋतुपूर्वसूचनाप्रतिवेदनेन ज्ञायते यत् जर्मनीदेशस्य सकलघरेलुउत्पादः (gdp) अस्मिन् वर्षे पुनः संकुचितः भविष्यति, यत् २०२३ तः ०.१% न्यूनम् अस्ति। पूर्वं प्रकाशितस्य ग्रीष्मकालीनपूर्वसूचनायां चिन्तनसमूहेन भविष्यवाणी कृता यत् अस्मिन् वर्षे जर्मनीदेशस्य सकलराष्ट्रीयउत्पादस्य वृद्धिः ०.२% भविष्यति इति ।
तस्मिन् एव काले २०२५, २०२६ च वर्षेषु जर्मनीदेशस्य सकलराष्ट्रीयउत्पादस्य पुनः वृद्धिः भविष्यति इति प्रतिवेदने भविष्यवाणी कृता अस्ति । जर्मनीदेशस्य आर्थिकवृद्धिः २०२५ तमे वर्षे ०.५% भविष्यति इति अपेक्षा अस्ति, यत् पूर्वं १.१% इति पूर्वानुमानात् न्यूनम् अस्ति । प्रारम्भिकपूर्वसूचना अस्ति यत् २०२६ तमे वर्षे जर्मनीदेशस्य आर्थिकवृद्धेः दरः १.१% भविष्यति ।
कील-विश्व-अर्थशास्त्र-संस्थायाः सूचितं यत् अस्य अधोगति-पुनरीक्षणस्य मुख्यकारणं अस्ति यत् वर्षस्य मध्यभागे जर्मनी-देशस्य आर्थिक-विकासस्य सकारात्मक-संकेताः एकीकृताः न अभवन्
कील इन्स्टिट्यूट् फ़ॉर् वर्ल्ड इकोनॉमिक्स इत्यस्य निदेशकः मोरित्ज् शुलारिक् इत्यस्य मतं यत् जर्मनीदेशस्य अर्थव्यवस्था अधिकाधिकं संकटग्रस्ता अस्ति।
"जर्मनी-सर्वकारस्य बजट-कटनेन एषा दुविधा अधिका अभवत्, तथा च ईसीबी-संस्थायाः व्याज-दर-समायोजन-उपायाः जर्मनी-देशस्य कृते अतीव विलम्बेन आगताः। अपि च, जर्मनी-देशस्य पुरातन-कोर-उद्योगाः परिवर्तनस्य दीर्घकालं यावत् प्रतिरोधं कृतवन्तः। जर्मनी-देशस्य आर्थिक-आवश्यकतानां अनुसारं विदेशीय-कुशल-कर्मचारिणः आकर्षयितुं आवश्यकम् अस्ति .किन्तु यावत् एतत् एव तिष्ठति तावत् शरणार्थी विवादः अस्माकं वृद्धेः सम्भावनाः न्यूनीकरिष्यति।
सुदूरदक्षिणपक्षस्य उदयेन स्थितिः अधिका अभवत्
रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् जर्मनी-देशस्य अर्थव्यवस्थायां कष्टानां सामना भवति, तथैव जर्मनी-राजनीत्यां परिवर्तनं च भवति ।
आप्रवासनविरोधी वृत्त्या प्रसिद्धः सुदूरदक्षिणपक्षीयः अल्टरनेटिव् फ़ॉर् जर्मनी इति दलः पूर्वीयजर्मनीदेशे पूर्वराज्यसंसदनिर्वाचनद्वये दृढं प्रदर्शनं कृतवान् : थुरिन्जियाराज्यस्य संसदनिर्वाचने विजयं प्राप्य सैक्सोनीराज्यसंसदस्य द्वितीयः बृहत्तमः दलः अभवत्
परन्तु जर्मनव्यापारनेतारः चेतावनीम् अददुः यत् सुदूरदक्षिणपक्षीय-उग्रवादः यूरोपस्य बृहत्तमा अर्थव्यवस्थायाः जर्मनी-देशाय खतरान् जनयितुं शक्नोति यतोहि कुशलश्रमस्य, निवेशस्य, इत्यादीनां आकर्षणं कठिनं भवितुम् अर्हति।
रायटर्-पत्रिकायाः ​​कथनमस्ति यत् अस्मिन् वर्षे जनवरीमासे जर्मनीदेशे सुदूरदक्षिणपक्षीयसैनिकानाम् उदयस्य विषये फोक्सवैगनसमूहेन वक्तव्यं प्रकाशितम्। वक्तव्ये पठितम् आसीत् यत् "वयं वैश्विककम्पनी अस्मत्, १५० तः अधिकेभ्यः देशेभ्यः/क्षेत्रेभ्यः अस्माकं उत्पादानाम् विक्रयं कुर्मः, विश्वव्यापीवादस्य, राष्ट्रियसीमानां पारं मुक्तविनिमयस्य, मुक्तस्य निष्पक्षस्य च विश्वव्यापारस्य वकालतम् कुर्मः। अतः वयं संरक्षणवादस्य विरोधं कुर्मः ब्रेक्जिटस्य विरोधं च कुर्मः। , जलवायुपरिवर्तनस्य अस्वीकारं कुर्मः , आवश्यकपरिवर्तनप्रतिरोधं प्रेरयितुं आर्थिकविषयाणां साधनीकरणं च” इति ।
"deutsche welle" इत्यनेन अग्रे निवेदितं यत् जर्मन आर्थिकसंशोधनसंस्थायाः (diw) निदेशकः marcel fratzscher इत्यस्य मतं यत् वैकल्पिकपक्षस्य व्यापारसंरक्षणवादस्य वकालतम्, आप्रवासस्य न्यूनीकरणं, मुक्ततां विविधतां च न्यूनीकर्तुं नीतेः आधारेण, एतत् भवितुं शक्नोति there will be a loss कम्पनीनां कुशलकार्यकर्तृणां च, अधिकं दिवालियापनं, कम्पनीस्थापनं च भवति ।
द पेपर रिपोर्टर झू रुन्यु
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया