समाचारं

पिण्डुओडुओ व्यापारिकभण्डारनिक्षेपान् न्यूनीकरोति, प्रथमसमूहः च प्रायः ७० वर्गान् आच्छादितवान् अस्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सेप्टेम्बर् दिनाङ्के पिण्डुओडुओ इत्यस्य नवीनतमव्यापारिसूचनायां ज्ञातं यत् व्यापारिकभण्डारस्य मूलनिक्षेपः १,००० युआन् तः ५०० युआन् यावत् न्यूनीकरिष्यते, नवनिवसितव्यक्तिगतभण्डारस्य निगमभण्डारस्य च प्रारम्भिकनिक्षेपः अपि ५०० युआन् यावत् न्यूनीकरिष्यते

अवगम्यते यत् पिण्डुओडुओ इत्यस्य व्यापारिकभण्डारनिक्षेपाणां न्यूनीकरणस्य केन्द्रीकृतपरीक्षणं भवति यत् एतस्याः नीतेः आनन्दं प्राप्तुं प्रथमः व्यापारिणां समूहः प्रायः ७० वर्गान् आच्छादितवान् अस्ति, तथा च केचन व्यापारिणः नगदनिष्कासनं सम्पन्नवन्तः अतः कोटिकोटिव्यापारिणः अस्मात् लाभं प्राप्नुयुः भण्डाराः, परिचालनव्ययः अधिकं न्यूनीकरोति।

व्यापारिणां कृते पिण्डुओडुओ सघनरूपेण न्यूनीकरणस्य, छूटस्य च नीतयः प्रारभते । १३ अगस्त दिनाङ्के मञ्चेन स्थलगतसंसाधनक्रियाकलापयोः भागं ग्रहीतुं पञ्जीकरणं कृतवन्तः व्यापारिणां कृते तकनीकीसेवाशुल्कस्य प्रतिदेयलाभं प्रारब्धम् trendy good prices, and multi-person groups उपयोक्ता स्थलगतक्रियाकलापैः उत्पन्नस्य उत्पाद-आदेशानां कृते धनवापसीं आरभ्यत ततः परं मञ्चः अधुना उपयोगाय १% मूलभूतं तकनीकीसेवाशुल्कं प्रतिदास्यति, पश्चात् आदेशान् भुङ्क्ते, मूलभूतस्य ०.६% च अन्येषां आदेशानां कृते तकनीकीसेवाशुल्कं अनुपातेन।

तदनन्तरं मञ्चेन "तकनीकीसेवाशुल्कवापसी अधिकारः" इति उन्नयनं कृतम्, संसाधनस्थापनक्रियाकलापयोः भागं गृह्णन्तः व्यापारिभिः उत्पन्नस्य आदेशानां सेवाशुल्कवापसीधिकारस्य अतिरिक्तं उपयोगानन्तरं भुक्तस्य तकनीकीसेवाशुल्कस्य दरः १% तः १% यावत् न्यूनीकृतः । .

एकसप्ताहपूर्वं मञ्चेन व्यापारिभ्यः प्रारब्धः "प्रचारसेवाशुल्कवापसी अधिकारः" प्रभावे अभवत् यदि उपभोक्तारः प्रेषणात् पूर्वं पूर्णप्रतिदानस्य आदेशं ददति तर्हि मञ्चः स्वयमेव व्यापारिकस्य प्रचारसॉफ्टवेयरसेवायाः अनुरूपं प्रचारात्मकं लाललिफाफं प्रत्यागमिष्यति fee without the need for वणिक् शिकायतां आरभते।

संवाददाता अवलोकितवान् यत् मञ्चेन वणिक्-विक्रय-उत्तर-विवादानाम् अपील-सेवायां अपि विशेष-समायोजनं कृतम् अस्ति, अपि च अपील-सङ्ख्यां न सीमितं भवति यावत् यावत् व्यापारिणां विक्रयोत्तरप्रक्रियाविषये प्रश्नाः सन्ति तावत् ते मञ्चे शिकायतां दातुं शक्नुवन्ति । सम्प्रति अस्य नूतनलाभस्य प्रारम्भिकपरीक्षणं प्रचलति केचन व्यापारिणः पूर्वमेव एतत् लाभं भोक्तुं शक्नुवन्ति, अचिरेण भविष्ये सर्वान् व्यापारिणः आच्छादयिष्यति इति अपेक्षा अस्ति । pinduoduo इत्यनेन व्यापारिणां कृते स्वस्य विक्रयोत्तरसेवाप्रणाली उन्नयनं कृत्वा असामान्य-आदेशानां, दुर्भावनापूर्ण-शिकायत-आदेशानां, नकारात्मक-उपभोक्तृ-अनुभव-आदेशस्य च विरुद्धं अपीलं कर्तुं व्यापारिणां समर्थनं कृतम् अस्ति

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : युआन लु

प्रतिवेदन/प्रतिक्रिया