समाचारं

पञ्चविभागैः "व्यक्तिगतसहायताजालसेवामञ्चानां प्रबन्धनस्य उपायाः" जारीकृताः ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नागरिककार्याणां मन्त्रालयः, चीनदेशस्य साइबरस्पेस् प्रशासनं, उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः, लोकसुरक्षामन्त्रालयः, वित्तीयपरिवेक्षणराज्यप्रशासनं च संयुक्तरूपेण अद्य (सितम्बर् ५ दिनाङ्के) "ऑनलाइनसेवामञ्चानां प्रबन्धनस्य उपायाः" इति घोषितवन्तः for personal help" इति, यत् घोषणायाः तिथ्याः आरभ्य प्रवर्तते ।

"व्यक्तिगतसहायतासंजालसेवामञ्चानां प्रबन्धनपरिहाराः" इत्यस्य मुख्यसामग्रीषु अन्तर्भवति:

(1) उपायेषु नियमानाम् व्याप्तेः विषये। उपायाः नियमयन्तियेषां व्यक्तिनां परिवारेषु रोगादिकारणात् आर्थिककठिनता भवति, तेषां कृते सहायतासूचनायाः विमोचनं, दानस्य धनस्य संग्रहणं, प्रबन्धनं, वितरणं च इत्यादीनां सेवानां प्रदातुं समर्पितं ऑनलाइन-मञ्चम्।"उपायेषु" निर्धारितं यत् व्यक्तिगतसहायता-अभिलाषी-अनलाईन-सेवा-मञ्चः नागरिक-कार्याणां मन्त्रालयेन निर्दिष्टः भवितुमर्हति, कोऽपि संगठनः वा व्यक्तिः व्यक्तिगत-सहायता-अभिलाषी-अनलाईन-सेवा-मञ्चस्य नामधेयेन क्रियाकलापं न कर्तुं शक्नोति, तथा च सहायता-अन्वेषण-सूचनाः विमोचनं वा दान-निधि-संग्रहणं, प्रबन्धनं, प्रबन्धनं च न कर्तुं शक्नोति ।

(2) व्यक्तिगतसहायतां प्राप्तुं संजालसेवामञ्चानां नामकरणम्। ये व्यक्तिगतसहायार्थीजालसेवामञ्चरूपेण निर्दिष्टुं आवेदनं कुर्वन्ति ते एतेषां उपायानां अनुच्छेद 4 मध्ये निर्धारितशर्ताः पूरयिष्यन्ति तथा च प्रासंगिकसामग्रीः प्रस्तूयन्ते। नागरिककार्याणां मन्त्रालयः कार्यव्यवस्थायाः अनुसारं व्यक्तिगतसहायता-अन्वेषण-जाल-सेवा-मञ्चानां चयनस्य विषये घोषणां जारीयिष्यति, यत् निर्दिष्टुं व्यक्तिगत-सहायता-अन्वेषण-जाल-सेवा-मञ्चानां सूचीं निर्धारयिष्यति, तथा च तस्य घोषणां करिष्यति जनसामान्यं प्रचारकालस्य समाप्तेः अनन्तरं निर्दिष्टाः व्यक्तिगतसहायतां प्राप्तुं संजालसेवामञ्चाः निर्धारिताः भविष्यन्ति सूची जनसामान्यं प्रति प्रकाशितं भविष्यति।सूची घोषितस्य अनन्तरं व्यक्तिगतसहायतां प्राप्तुं ऑनलाइनसेवामञ्चः षष्टिदिनान्तरे सेवां प्रदास्यति।

(3) व्यक्तिगतसहायतां प्राप्तुं ऑनलाइनसेवामञ्चानां विषये मुख्यनियमाः। सेवासमझौताः, सहायतासूचनाविमोचननियमाः, व्यक्तिगतसूचनाप्रक्रियानियमाः इत्यादयः मञ्चनियमदस्तावेजाः उपयोक्तृणां वैधअधिकारस्य हितस्य च रक्षणाय मञ्चस्य स्वस्थं व्यवस्थितं च संचालनं निर्वाहयितुम् आधाराः सन्ति "उपायाः" स्पष्टतया अपेक्षन्ते यत् मञ्चेन आवेदनपदानुक्रमस्य शर्तौ मञ्चनियमस्य दस्तावेजाः निर्मिताः सन्ति तथा च सम्पूर्णाः सन्ति, येषां सूचना मञ्चनियमानां समायोजनात् पूर्वं नागरिककार्याणां मन्त्रालयाय करणीयम्; सहायतां याचमानः व्यक्तिः, सूचनाप्रकाशकः, दाता च नियमेषु सहमतिः कृत्वा दानं प्राप्तस्य धनस्य उपयोगस्य, प्रत्यागमनस्य च इत्यादिषु तेभ्यः सेवाः प्रदत्ताः भविष्यन्ति। "उपायाः" तान् सिद्धान्तान् अपि स्पष्टयन्ति येषां पालनम् मञ्चैः कर्तव्यं भवति तथा च सूचनासामग्रीप्रबन्धनस्य, सूचनासुरक्षाप्रबन्धनस्य, व्यक्तिगतसूचनासंरक्षणस्य च आवश्यकताः। मञ्चानां, सहायतार्थिनां, सूचनाप्रकाशकानां, दातृणां च मध्ये विवादानाम् समाधानं स्वयमेव मेलनं कृत्वा, मध्यस्थतासंस्थायाः मध्यस्थतायै आवेदनं कृत्वा, अथवा जनन्यायालये मुकदमा दाखिल्य कर्तुं शक्यते

(4) सहायतार्थसूचनायाः प्रामाणिकतायाः सत्यापनम्। सहायता-अन्वेषण-सूचनायाः प्रामाणिकतायां जाँचः व्यक्तिगतसहायता-अन्वेषण-जाल-सेवा-मञ्चानां कानूनी दायित्वम् अस्ति ।"उपायाः" बहुदृष्टिकोणात् निर्धारयन्ति यथा व्यक्तिगतसहायतां प्राप्तुं जालसेवामञ्चाः, सहायतां याचन्ते जनाः, सूचनाप्रकाशकाः च:

एकंअनुप्रयोगपदनामशर्तौ निर्दिष्टं यत् मञ्चे तस्य माध्यमेन मुक्तस्य सहायतासूचनायाः प्रामाणिकताम् सत्यापयितुं क्षमता भवितुमर्हति

द्वितीयः इतिनिर्धारितं यत् मञ्चेन अनुरोधकर्तृभ्यः सूचनाप्रकाशकेभ्यः च स्पष्टतया सूचयितव्यं यत् ते सहायतायाचकसूचनायाः प्रामाणिकतायां उत्तरदायी सन्ति, तथा च अनुरोधकर्तृभ्यः सूचनाप्रकाशकेभ्यः च स्पष्टतया सूचयितव्यं यत् तेषां कृते तथ्यनिर्माणद्वारा, तथ्यगोपनेन सहायतायाः धोखाधड़ी कर्तुं अनुमतिः नास्ति , इत्यादि।

तृतीया इतिएतत् सहायतां याचमानेन व्यक्तिना सूचनाप्रकाशकेन च प्रस्तूयमाणानां सहायतां याचकानां सूचनानां सम्बन्धिनां च सामग्रीनां स्पष्टीकरणं करोति

चतुर्थःअत्र नियमः अस्ति यत् मञ्चेन सहायतायाचितसूचनायाः प्रामाणिकता सत्यापितस्य अनन्तरं तत्सम्बद्धसूचनाः शीघ्रमेव जनसामान्यं प्रति प्रकटयित्वा सामाजिकपरिवेक्षणं स्वीकुर्यात्।

पञ्चमी इतिनियमः अस्ति यत् यदि मञ्चः आविष्करोति यत् कश्चन अनुरोधकः अथवा सूचनाप्रकाशकः धोखाधड़ी वा अन्ये आपराधिककार्यं कृतवान् इति शङ्कितः अस्ति तर्हि सः समये एव जनसुरक्षाअङ्गानाम् सूचनां दातव्यम्।

(5) दानं कृतनिधिप्रबन्धनार्थं आवश्यकताः। दानं कृतानां निधिनां सुरक्षा प्रबन्धनं च "उपायैः" नियमिताः प्रमुखाः सामग्रीः सन्ति:

एकंआवेदनपदनामशर्ताः स्पष्टतया मञ्चस्य संचालनसंस्थायाः बङ्केन सह दाननिधिनिक्षेपसम्झौते हस्ताक्षरं कर्तुं आवश्यकम् अस्ति।

द्वितीयः इतिमञ्चेन संगृहीतं दाननिधिं विशेषनिक्षेपलेखेषु एव प्रबन्धितं भवति, तस्य उपयोगः च करणीयः इति नियमः अस्ति, दाननिधिनां कृते विशेषनिक्षेपलेखानां उद्घाटनस्य प्रावधानं च क्रियते

तृतीया इतिनिर्धारितं यत् यत्र मञ्चः सेवाशुल्कं गृह्णाति तथा च दानं कृतं धनं मूलमार्गे प्रत्यागन्तुं न शक्यते, तत्र विशेषनिक्षेपखाते संगृहीतं दानं धनं केवलं साहाय्यं याचमानस्य व्यक्तिस्य अथवा तेन प्रदत्तस्य आस्पतेः खातेः स्थानान्तरणं कर्तुं शक्यते तस्याः वा ।

चतुर्थःनिर्धारितं यत् मञ्चेन दानं प्राप्तधनस्य आवंटनस्य समीक्षायाः उत्तरदायित्वं ग्रहीतव्यं, लेखापरीक्षातन्त्रं स्थापयितव्यं, दानं प्राप्तधनस्य आवंटनस्य समीक्षां सुदृढं कर्तव्यं, तथा च दानं प्राप्तधनस्य आवंटनं करणीयम् ये सहायतां याचन्ते तेषां कृते समये एव तेषां निरीक्षणं करणीयम् सहायतां याचकानां प्रयोजनानुसारं सहायतां याचकानां कृते दानं प्राप्तधनस्य उपयोगः, तथा च सहायतां याचमानानां सूचनाप्रकाशकानां च शीघ्रं दानं प्राप्तधनस्य उपयोगस्य विषये अद्यतनं कर्तुं अपेक्षितम्।

पञ्चमी इतिमञ्चे यत्र प्रासंगिकाः उत्तरदायीजनाः दानं दत्तं धनं प्रत्यागन्तुं, दातृभ्यः प्रत्यागन्तुं च आवश्यकाः सन्ति इति परिस्थितिषु स्पष्टीकृतम्।

षष्ठी इतिनिर्धारितं यत् मञ्चेन सहायतां याचमानस्य प्रत्येकस्य व्यक्तिस्य विषये निधिसंग्रहणं, आवंटनं, उपयोगं, प्रत्यागमनं, अन्यसूचनाः च शीघ्रं व्यापकतया च जनसामान्यं प्रति प्रकटितव्यम्, येन समाजस्य सर्वेषां क्षेत्राणां पर्यवेक्षणं सुलभं भवति।

(6) व्यक्तिगतसहायतां प्राप्तुं ऑनलाइनसेवामञ्चानां पर्यवेक्षणं प्रबन्धनं च। नागरिककार्याणां मन्त्रालयः, चीनस्य साइबरस्पेस् प्रशासनं, उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः, लोकसुरक्षामन्त्रालयः, वित्तीयपरिवेक्षणराज्यप्रशासनं इत्यादयः विभागाः मिलित्वा व्यक्तिगतसहायतां प्राप्तुं ऑनलाइन-रूपेण पर्यवेक्षणं प्रबन्धनं च सुदृढं करिष्यन्ति सेवामञ्चाः : १.

एकंएतत् निर्धारितं यत् मञ्चः प्रत्येकवर्षस्य ३० जूनतः पूर्वं नागरिककार्याणां मन्त्रालयाय पूर्ववर्षस्य कार्यप्रतिवेदनं वित्तीयलेखाप्रतिवेदनं च प्रस्तौति तथा च प्रत्येकं षड्मासेषु स्वस्य व्यक्तिगतसहायताप्रार्थकजालसेवानां स्थितिं जनसामान्यं प्रति प्रकटयिष्यति .

द्वितीयः इतिएतत् स्पष्टयति यत् एतेषां उपायानां प्रावधानानाम् उल्लङ्घनस्य शङ्कायाः ​​मञ्चानां तेषां परिचालनसंस्थानां च विरुद्धं स्ववैधानिककर्तव्यानुसारं प्रासंगिकविभागानाम् अधिकारः अस्ति।

तृतीया इतियदि मञ्चस्य तस्य परिचालनसंस्थानां च "उपायानां" प्रावधानानाम् उल्लङ्घनस्य शङ्का भवति तर्हि सम्बन्धितविभागाः प्रभारी सम्बद्धस्य व्यक्तिस्य साक्षात्कारं कर्तुं शक्नुवन्ति तथा च तेभ्यः स्थितिं व्याख्यातुं सुधारपरिहारं प्रस्तावितुं च आग्रहं कर्तुं शक्नुवन्ति।

(7) सहायतार्थं व्यक्तिगत-अनलाईन-सेवा-मञ्चानां कानूनी-दायित्वस्य विषये। प्रशासनिकदण्डकानूनस्य तथा प्रासंगिककायदानानां विनियमानाञ्च अनुसारं "उपायाः" ऑनलाइनसेवामञ्चेभ्यः सहायतां याचमानानां व्यक्तिनां कानूनीदायित्वं स्पष्टयन्ति:

एकंयदि कश्चन मञ्चः अथवा तस्य परिचालनसंस्था एतेषां उपायानां प्रावधानानाम् उल्लङ्घनं करोति तर्हि नागरिककार्याणां मन्त्रालयः, चीनस्य साइबरस्पेस् प्रशासनं, उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः, लोकसुरक्षामन्त्रालयः, वित्तीयपरिवेक्षणराज्यप्रशासनम् इत्यादयः विभागाः करिष्यन्ति , तेषां कानूनीदायित्वस्य अनुरूपं समयसीमायाः अन्तः सुधारं कर्तुं आदेशं ददति, आलोचनायाः चेतावनी वा सूचना वा निर्गच्छति ।

द्वितीयः इतियदि मञ्चकर्मचारिणः एतेषां उपायानां अनुच्छेदस्य २० प्रावधानानाम् उल्लङ्घनं कुर्वन्ति तथा च सार्वजनिकसुरक्षाप्रबन्धनस्य उल्लङ्घनं कुर्वन्ति तर्हि सार्वजनिकसुरक्षाअङ्गाः कानूनानुसारं सार्वजनिकसुरक्षाप्रबन्धनदण्डं दास्यन्ति यदि अपराधस्य गठनं भवति तर्हि तदनुसारं आपराधिकदायित्वस्य अनुसरणं भविष्यति विधिना सह ।

तृतीया इतिअस्मिन् पञ्च परिस्थितयः निर्धारिताः सन्ति येषु मञ्चः स्वस्य पदनाम रद्दं कर्तुं शक्नोति, तथा च यस्य मञ्चस्य नामकरणं रद्दं कृतम् अस्ति तस्य अनुवर्तनकार्यस्य आवश्यकताः स्पष्टीकरोति तदतिरिक्तं यदि कश्चन अनिर्दिष्टः अन्तर्जालसूचनासेवाप्रदाता व्यक्तिगतसहायताजालसेवामञ्चस्य नामधेयेन क्रियाकलापं करोति अथवा प्राधिकरणं विना व्यक्तिगतसहायताजालसेवासु संलग्नः भवति तर्हि काउण्टीस्तरस्य वा ततः उपरि वा जनसर्वकारस्य नागरिककार्यविभागः तस्य आदेशं दास्यति समयसीमायाः अन्तः सुधारं कर्तुं यदि सः समयसीमायाः अन्तः सुधारं कर्तुं असफलः भवति तर्हि काउण्टी प्रान्तीयस्तरस्य वा ततः अधिकस्य जनसरकारस्य नागरिककार्यविभागाः तदनुसारं विषयस्य निबन्धनार्थं साइबरसुरक्षादूरसञ्चारप्राधिकारिभिः सह कार्यं करिष्यन्ति विधिना सह ।

(सीसीटीवी संवाददाता ली युमेई)