समाचारं

धर्मार्थसंस्थाभिः सार्वजनिकधनसङ्ग्रहस्य संशोधितप्रबन्धनपरिपाटेषु एते चत्वारः पक्षाः सन्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नागरिककार्याणां मन्त्रालयेन अद्य (५ तमे) नवसंशोधितं "दानसंस्थाभिः सार्वजनिकधनसङ्ग्रहस्य प्रशासनस्य उपायाः" इति घोषणा कृता ।

प्रथमं सार्वजनिकधनसङ्ग्रहयोग्यतायाः कृते आवेदनशर्तानाम् अनुकूलनं भवति।नवसंशोधितः दानकानूनः "दानसंस्थाः ये कानूनानुसारं वर्षद्वयं यावत् पञ्जीकृताः सन्ति, ते सार्वजनिकधनसङ्ग्रहयोग्यतायाः कृते नागरिककार्यविभागे आवेदनं कर्तुं शक्नुवन्ति यत्र ते पञ्जीकृताः सन्ति" इति परिवर्तनं कृत्वा "दानसंस्थाः ये एकवर्षं यावत् कानूनीरूपेण पञ्जीकृताः सन्ति, ते नागरिके आवेदनं कर्तुं शक्नुवन्ति" इति affairs department यत्र ते सार्वजनिकधनसङ्ग्रहयोग्यतायाः कृते पञ्जीकृताः सन्ति" "धनसङ्ग्रहस्य योग्यता", समयसीमायाः आवश्यकतासु शिथिलता कृता, तदनुसारं "उपायानां" परिवर्तनं कृतम् अस्ति तस्मिन् एव काले "उपायाः" सार्वजनिकधनसङ्ग्रहयोग्यतायाः कृते आवेदनस्य स्थितिं अधिकं अनुकूलयन्ति, सुधारयन्ति च, येन धर्मार्थसंस्थानां आन्तरिकशासनतन्त्रस्य प्रभावशीलतायाः, आन्तरिकप्रबन्धनव्यवस्थानां सुदृढतायाः, धर्मार्थसंस्थानां संचालनस्य अनुपालनस्य च परीक्षणं भवति

द्वितीयं सार्वजनिकधनसङ्ग्रहयोजनासु प्रासंगिकविनियमानाम् परिष्कारः।"उपायाः" सार्वजनिकधनसङ्ग्रहक्रियाकलापानाम् प्रबन्धने आविष्कृतेषु बकायामुद्देषु केन्द्रीभवन्ति, सामाजिकचिन्तानां प्रतिक्रियां ददति, तथा च सार्वजनिकधनसङ्ग्रहयोजनानां विशिष्टसामग्रीणां प्रासंगिकावश्यकतानां च विवरणं मदं द्रव्यं ददति। यथा, धनसङ्ग्रहस्य अपेक्षितराशिः वर्धिता भवति, तथा च एकस्य धनसङ्ग्रहक्रियाकलापस्य अधिकतमकालः स्पष्टीकृतः भवति यत् प्रत्येकं सार्वजनिकधनसङ्ग्रहक्रियाकलापं पृथक् दाखिलं कर्तव्यं, तथा च दाखिलीकरणार्थं न संयोजितं भविष्यति, तथा च समानम् धनसङ्ग्रहपञ्जीकरणसङ्ख्यायाः उपयोगः बहुविधसार्वजनिकधनसङ्ग्रहणक्रियाकलापानाम् इत्यादीनां कृते, धर्मार्थसंस्थानां सार्वजनिकधनसङ्ग्रहक्रियाकलापानाम् वैज्ञानिकनियोजनं, तर्कसंगतं डिजाइनं, कानूनीसञ्चालनं च प्रवर्तयितुं न भविष्यति, येन सार्वजनिकधनसङ्ग्रहक्रियाकलापानाम् पर्यवेक्षणं प्रबन्धनं च सुलभं भवति दानसंस्थाः, जनसमूहः, प्रासंगिकविभागाः च।

तृतीयः सहकारीसार्वजनिकधनसङ्ग्रहव्यवहारस्य मानकीकरणं भवति ।सार्वजनिकधनसङ्ग्रहयोग्यतायुक्तानां केषाञ्चन दानसंस्थानां सहकारीधनसङ्ग्रहे भागिनानां कृते स्वस्य पर्यवेक्षकदायित्वं प्रभावीरूपेण निष्पादयितुं विफलता इत्यादीनां विषयाणां प्रतिक्रियारूपेण "उपायाः" धनसङ्ग्रहसाझेदारानाम् कृते सार्वजनिकधनसङ्ग्रहयोग्यतायुक्तानां दानसङ्गठनानां कृते प्रबन्धनस्य आवश्यकतां अधिकं परिष्कृतवन्तः उदाहरणार्थं, सार्वजनिकधनसङ्ग्रहयोग्यतायुक्ताः धर्मार्थसंस्थाः दानस्य संग्रहणस्य उपयोगस्य च निरीक्षणं कुर्वन्तु, तेषां धनसङ्ग्रहसहकार्यसम्झौतानां सामग्रीं परिष्कृत्य मूल्याङ्कन, लेखापरीक्षा इत्यादिभिः साधनैः धनसङ्ग्रहसाझेदारानाम् व्यवहारस्य पर्यवेक्षणं सुदृढं कर्तव्यम्

चतुर्थं सार्वजनिकधनसङ्ग्रहयोग्यताप्रमाणपत्रस्य निरस्तीकरणानन्तरं वार्षिकव्ययस्य प्रबन्धनशुल्कस्य च मानकानां स्पष्टीकरणं भवति।"उपायाः" स्पष्टयन्ति यत् यदि कस्यापि धर्मार्थसंस्थायाः सार्वजनिकधनसङ्ग्रहयोग्यताप्रमाणपत्रं कानूनानुसारं निरस्तं भवति तर्हि तस्मिन् वर्षे दानक्रियाकलापानाम् वार्षिकव्ययः प्रबन्धनशुल्कं च अद्यापि दानसंस्थानां मानकानुसारं कार्यान्वितं भविष्यति सार्वजनिकनिधिसङ्ग्रहयोग्यताः, ततः सार्वजनिकधनसङ्ग्रहयोग्यतां विना दानसंस्थानां मानकानुसारं , यत् धर्मार्थसंस्थायाः सार्वजनिकधनसङ्ग्रहयोग्यतां नष्टं कृत्वा वार्षिकव्ययस्य प्रशासनिकव्ययस्य च संयोजनस्य समस्यायाः समाधानं करोति

(सीसीटीवी संवाददाता ली युमेई)