समाचारं

२०२६ तमे वर्षे घरेलुविशालकायः रेक-चूषण-ड्रेजर्-इत्यस्य वितरणस्य अपेक्षा अस्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं चीनराज्यस्य जहाजनिर्माणनिगमस्य २०२४ तमे वर्षे राज्यस्वामित्वयुक्ते उद्यममुक्तदिवसस्य आयोजने संवाददातारः ज्ञातवन्तः यत् स्वदेशीयरूपेण उत्पादितस्य ३५,००० घनमीटर् विशालस्य अनुगामी सक्शनड्रेजरस्य निर्माणेन चरणबद्धप्रगतिः अभवत्: डिजाइनस्य दृष्ट्या प्रायः ६०%... कार्यभारः सम्पन्नः अस्ति, केचन भागाः अस्य खण्डस्य निर्माणं सम्पन्नम् अस्ति तथा च २०२६ तमस्य वर्षस्य प्रथमार्धे सम्पन्नं वितरितुं च अपेक्षा अस्ति। तावत्पर्यन्तं एतत् जहाजं एशियादेशस्य बृहत्तमं अनुसरणीयं शोषणं खनकं भविष्यति ।
जहाजस्य निवेशः चीनसञ्चारनिर्माणसमूहकम्पनी लिमिटेडेन कृतः, चीनराज्यजहाजनिर्माणनिगमस्य (अतः परं "७०८तमं संस्थानम्" इति उच्यते) ७०८ तमे शोधसंस्थायाः विकसितं डिजाइनं च कृतम्, आधिकारिकतया च शङ्घाई झेनहुआ ​​भारी उद्योगानां qidong समुद्री अभियांत्रिकीद्वारा प्रक्षेपणं कृतम् co., ltd. इत्यनेन अस्मिन् वर्षे जनवरीमासे निर्माणं आरभ्यते।
डिजाइनस्य अनुसारं जहाजस्य कुलदीर्घता प्रायः १९५ मीटर्, ढालितविस्तारः ३८.५ मीटर्, ढालितगहनता १८.० मीटर्, ड्रेजिंग् मसौदा १३ मीटर्, अधिकतमं पङ्कटङ्कक्षमता प्रायः ३५,००० वर्गमीटर्, तथा च क अधिकतमं खननगहनता १२० मीटर् भवति । जहाजं बल्बयुक्तं धनुषं, द्विपुच्छपंखं जहाजप्रकारं च उन्नतं "एकतः द्वौ" समष्टिचालनपद्धतिं स्वीकुर्वति एतत् द्विनलीप्रोपेलरैः, द्विगुणरेकैः, द्विगुणितजलान्तरपम्पैः, केबिन-अन्तर्गत-पम्पैः च सुसज्जितम् अस्ति पङ्क-अवरोहणार्थं पङ्क-द्वाराणि, धनुष-प्रवाहार्थं च एक-द्विगुण-पम्पैः सह अस्य द्वि-धनुष-जेटिंग्-तट-निर्वाहः इत्यादीनि परिचालनकार्यं भवति, तथैव उन्नत-बुद्धिमान् खनन-नियन्त्रण-प्रणाली अपि अस्ति मेथानल्-इन्धनस्य उपयोगाय अपि एतत् जहाजं सुसज्जितम् अस्ति ।
"जहाजस्य तकनीकीविशेषताः सन्ति यथा प्रबलभारक्षमता, सशक्तः उत्खननक्षमता, हरितः, कुशलः बुद्धिमान् च। एतत् मुख्यतया याङ्गत्से नदीमुहाने, पर्ल् नदीमुहाने इत्यादिषु खनन, उड्डयनं, पूरणं च गहनजलवालुकानिष्कासनपरियोजनाय च उपयुक्तम् अस्ति coastal port channels." ship design master, 70 fei long, विज्ञानप्रौद्योगिक्याः अष्टसंस्थानां मुख्यविशेषज्ञः अवदत्।
आकारानुसारं पश्चात्ताप-चूषण-खनकाः लघु-मध्यम-बृहत्, विशालाः च इति विभक्ताः भवन्ति । विशालकायः अनुवर्ती चूषणखनकाः ३०,००० घनमीटर् अधिकक्षमतायुक्ताः अनुसृताः चूषणखनकाः इति निर्दिशन्ति । अधुना यावत् बृहत्तमः घरेलुः अनुसरणीयः शोषण-ड्रेजरः २६,८०० घनमीटर् अस्ति, अद्यापि न वितरितः ।
फेइलोङ्ग इत्यनेन उक्तं यत् ३५,००० वर्गमीटर् व्यासस्य विशालस्य रेक् सक्शन् ड्रेजरस्य डिजाइनं निर्माणं च एकस्मिन् एव समये क्रियते . "अस्य जहाजस्य विकासेन मम देशस्य ३०,००० वर्गमीटर्-परिमितस्य विशालस्य रेक-चूषण-ड्रेजरस्य उपकरण-अन्तरं पूरयिष्यति, तथा च खनन-उपकरणानाम्, जहाज-निर्माणस्य च अपस्ट्रीम-डाउनस्ट्रीम-उद्योगानाम् विकासं प्रौद्योगिकी-स्तरं च प्रभावीरूपेण प्रवर्धयिष्यति।
संस्था ७०८ १९९० तमे दशके तः अधुना यावत् स्वतन्त्रतया ४० तः अधिकानि बृहत्, मध्यमं, लघु च अनुवर्ती चूषणं खननानि विकसितवान्, वितरितवान् च, बृहत्, मध्यमस्य प्रथमं प्रतिरूपं साकारं कृतवान् तथा मम देशे लघु-अनुवर्ती-चूषण-ड्रेजर्-इत्येतत् सम्पूर्ण-जहाज-आयातात् स्वतन्त्र-अनुसन्धान-विकास-पर्यन्तं एकः कूर्दनः।
प्रतिवेदन/प्रतिक्रिया