समाचारं

वाङ्ग जिङ्ग् इत्यनेन उक्तं यत् जेट् ली एकः निष्कपटः व्यक्तिः अस्ति यः स्वरुचिं मित्रेभ्यः स्पष्टतया भेदयति।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१ सितम्बर् दिनाङ्के हाङ्गकाङ्गस्य निर्देशकः वाङ्ग जिंग् इत्यनेन स्वस्य व्यक्तिगतकार्यक्रमे "वाङ्ग जिंग् जियांघु इत्यत्र हसति" इति कुङ्गफू-चलच्चित्रस्य अभिनेता जेट् ली इत्यस्य व्यक्तिगतजीवनं प्रकाशितम् । "मम विचारेण जेट् ली, स्टीफन् चाउ च समानौ स्तः। जेट् ली अपि स्वमित्रेभ्यः स्वरुचिं स्पष्टतया पृथक् करोति। निर्देशकः युआन् कुई मां अवदत्, 'जेट् ली, भवता तस्य लाभः न ग्रहीतव्यः, परन्तु सः न गृह्णीयात् लाभः भवतः अपि।
वाङ्ग जिंग् (वामभागे) छायाचित्रम् : वाङ्ग जिंगस्य विडियो स्क्रीनशॉट्, जेट् ली (दक्षिणे) छायाचित्रम् : विजुअल् चाइना
वाङ्ग जिङ्ग् इत्यनेन उक्तं यत् जेट् ली स्वहिताय कार्यं करोति, सः अवगम्यमानः च अस्ति, तथा च जेट् ली इत्यस्य मित्रतां कर्तुं शक्नोति इति विश्वासः । वाङ्ग जिंग् इत्यस्य मतेन जेट् ली इत्यस्य मनोवृत्तिः अतीव उत्तमः आसीत् यदा सः कार्यप्रस्तावः अङ्गीकृत्य अन्यैः सह सहकार्यं करोति स्म यथा, यदा जेट् ली चलच्चित्रस्य शूटिंग् कर्तुं हॉलीवुड्-नगरं गच्छति स्म तदा सः वाङ्ग जिंग् इत्यस्मै निश्छलतया क्षमायाचनां कृत्वा अवदत् यत् "अहं न शक्नोमि" इति make your zombie movie." "उदाहरणार्थं यदा सः वाङ्ग जिंग् इत्यस्मात् युद्धकलाप्रशिक्षकं चेङ्ग क्षियाओडोङ्गं ऋणं गृहीतवान् तदापि तस्य निष्कपटवृत्तिः आसीत्, प्रासंगिकविषयान् च स्पष्टतया व्याख्यातवान् एतानि कार्याणि वाङ्ग जिंग् इत्यस्य मनसि सः निष्कपटः व्यक्तिः इति चिन्तितवान् ।
"the legend of white snake" इति चलच्चित्रस्य पोस्टरम्, जेट् ली फोटो: icphoto
परन्तु जेट् ली कुङ्गफू-शिक्षणार्थं शाओलिन्-मन्दिरं गतः वा इति विषये वाङ्ग-जिंग् अवदत् यत् - "न सः अपि अवदत् यत् वाङ्ग-बाओकियाङ्ग्-शी-जिंग्यु-इत्येतयोः अतिरिक्तं, ये वास्तवतः शाओलिन्-मन्दिरात् आगताः, अन्यः कोऽपि कदापि न गतः कुङ्गफू-शिक्षणार्थं शाओलिन्-मन्दिरं प्रति ।
"जेट् ली इत्यस्य कुङ्गफू युद्धकलादले (शिक्षितम्) आसीत् यत् जेट् ली प्राथमिकविद्यालयात् युद्धकला शिक्षितवान् इति कारणम्: "एतत् यतोहि तस्य माता अवदत्, 'अग्रे गच्छतु, तत्र प्रतिदिनं अण्डानि सन्ति , ते पौष्टिकाः सन्ति।' सत्यम्।" एवं तस्य परिवारः अतीव दरिद्रः (तदा) आसीत्, तस्मात् अधिकानि पौष्टिकानि सुविधानि, भोजनं च प्राप्नुयात्, उत्तमस्थाने च निवसति स्म।”
सम्पादक ज़ेंग क्यूई
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया