समाचारं

संगीतसङ्गीतविपण्ये प्रेक्षकाः प्रदर्शनं द्रष्टुं अधिकाधिकं तर्कशीलाः भवन्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव गायकः डेङ्ग जिकी इत्यनेन बीजिंगनगरस्य बर्ड्स् नेस्ट् इत्यत्र क्रमशः चत्वारि विश्वसङ्गीतसमारोहाः आयोजिताः तथापि अस्मिन् उच्चस्तरीयसङ्गीतभोजने अप्रत्याशितरूपेण "शीतप्रदर्शनम्" इति घटना अभवत् । टिकटं उद्घाटितस्य अनन्तरं न्यूनतमं स्टैण्ड् टिकटमूल्यं ४८० युआन्, सर्वोच्चं इन्फील्ड् टिकटमूल्यं १५८० युआन् च अनेकेषां साधारणदर्शकानां निरुत्साहं जनयति स्म टिकटस्य मूल्ये बहुवारं छूटं दत्तं चेदपि विक्रयस्य स्थितिः अद्यापि आदर्शा नास्ति, केचन स्कैल्पर्-जनाः अपि महतीं हानिः इति शिकायतुं प्रवृत्ताः । संयोगवशं "सङ्गीतस्य देवः" जैकी चेउङ्गस्य संगीतसङ्गीतस्य टिकटं अपि अद्यैव छूटेन विक्रयणार्थं ज्ञातम् । जैकी चेउङ्ग् बहुवर्षेभ्यः पदार्पणं कुर्वन् अस्ति, तस्य प्रशंसकवर्गः, राहगीरश्च विशालः अस्ति, परन्तु अस्य भ्रमणस्य विपण्यचुनौत्यस्य अपि सामना भवति ।

अद्यतनकाले प्रदर्शनविपण्ये उतार-चढावः अभवत्, संगीतसङ्गीतस्य टिकटं च सेकेण्ड्-मात्रेषु न प्राप्यते । अनेकेषु संगीतसङ्गीतसमारोहेषु शीतलस्वागतस्य भिन्नता अभवत् । दमै डॉट् कॉम् इत्यत्र दर्शयति यत् हैकेन् ली, ईसन चान्, सिन्झे झाङ्ग इत्यादीनां कतिपयानां दिग्गजानां शक्तिशालिनां च गायकानां संगीतसङ्गीतं विक्रयणार्थं प्राप्तस्य तत्क्षणमेव न विक्रीतम् जिओ शेन्याङ्गस्य हुआङ्ग किशानस्य च जिनान् संगीतसङ्गीतस्य असंतोषजनकस्य टिकटविक्रयणस्य कारणेन रद्दः अभवत् । तदतिरिक्तं संगीतसङ्गीतस्थलस्य परिमाणं कलाकारस्य आकर्षणेन सह मेलति वा इति अपि ध्यानस्य केन्द्रं जातम् । "माय लव इज मिसिंग्", "ओन्ली" इत्यादिभिः गीतैः जनसमूहेन प्रसिद्धः पञ्चसदस्यीयः समूहः अगस्तमासस्य ३१ दिनाङ्के बीजिंग वर्कर्स् स्टेडियम इत्यत्र संगीतसङ्गीतं कृतवान् परन्तु अस्मिन् संगीतसङ्गीतसमारोहे गन्तुं योजनां कृतवान् सङ्गीतप्रशंसकः क्षियाओयन् इत्ययं आविष्कृतवान् यत् संगीतसङ्गीतस्य पूर्वदिने केवलं निम्नतम-स्तरीयाः ३८० युआन्-टिकटाः एव विक्रीताः, अन्येषु मूल्यबिन्दुषु अद्यापि बहुसंख्याकाः टिकटाः अवशिष्टाः सन्ति "मया मूलतः ५८० युआन् क्रेतुं योजना कृता आसीत्, परन्तु अधुना एतावन्तः टिकटाः अवशिष्टाः सन्ति तथा च मञ्चेन तान् पूर्वमेव छूटं दत्तम्, अतः अहं इनफील्ड् कृते रियायती टिकटं क्रीतवन् यद्यपि पञ्चसदस्यीयस्य समूहस्य लोकप्रियता, प्रशंसकवर्गः च music circle, they chose ६८,००० जनाः निवसन्ति इति श्रमिकक्रीडाङ्गणे गायनम् आरभ्य अद्यापि सावधानीपूर्वकं विचारः करणीयः ।

उद्योगस्य अन्तःस्थजनानाम् अनुसारं संगीतसङ्गीतविपण्यस्य शीतलप्रदर्शनस्य बहवः कारणानि भवितुम् अर्हन्ति । एकतः वर्षस्य प्रथमार्धे "प्रतिकारात्मक" प्रदर्शनानां अनन्तरं प्रेक्षकाणां उपभोगसंकल्पनाः क्रमेण अधिकं तर्कसंगताः सावधानाः च अभवन् केचन कोर-सङ्गीत-प्रशंसकाः विहाय ये बहुविध-प्रदर्शनानि द्रक्ष्यन्ति, अधिकांशः "राहगीर-प्रशंसकाः" प्रदर्शनस्य सम्मुखे समय-व्ययः, धन-व्ययः इत्यादीन् कारकान् विचारयिष्यन्ति, ते च बहुधा न पश्यन्ति विशेषतः यदा तेषां टिकटक्रयणस्य अतिरिक्तं परिवहनस्य निवासस्य च अतिरिक्तव्ययस्य वहनस्य आवश्यकता भवति तदा प्रेक्षकाः संगीतसङ्गीतसमारोहे उपस्थिताः भवेयुः वा इति अधिकं सावधानीपूर्वकं चयनं करिष्यन्ति अपरपक्षे पूर्वं प्रफुल्लितस्य प्रदर्शन-अर्थव्यवस्थायाः कारणात् आयोजकाः विपण्यस्य दुरुपयोगं कृत्वा मूल्यानि अति उच्चानि निर्धारयन्ति स्म । पूर्वं सङ्गीतमहोत्सवेषु एकदिवसीयटिकटस्य मूल्यं प्रायः १०० तः ३०० युआन् यावत् भवति स्म, परन्तु अस्मिन् वर्षे एकदिवसीयटिकटस्य मूल्यं ४०० युआन् अधिकं भवति स्म, वीआईपी क्षेत्रेषु टिकटस्य मूल्यं ८०० युआन् अपि अधिकं भवति केषाञ्चन गायकानां संगीतसङ्गीतस्य टिकटस्य न्यूनतमं मूल्यं ४०० युआन् अधिकं भवति, न्यूनतममूल्यस्य आसनक्षेत्रं च लघुतरं लघुतरं भवति । अनेकसाधारणदर्शकानां कृते अत्यधिकं टिकटमूल्यानि तेषां किफायतीत्वात् परं भवन्ति, अतः तेषां उपभोगस्य इच्छा निरुद्धा भवति ।

तदतिरिक्तं प्रदर्शनानां संख्यायां विशालवृद्ध्या विपण्यां अतिप्रदायः, प्रेक्षकाणां विकल्पाः वर्धिताः, सौन्दर्यक्लान्तिः च अभवत् चीनप्रदर्शनउद्योगसङ्घस्य अनुमानानुसारम् अस्मिन् वर्षे प्रथमार्धे राष्ट्रव्यापिरूपेण २५०,००० तः अधिकाः वाणिज्यिकप्रदर्शनानि अभवन्, यत् वर्षे वर्षे ३०% वृद्धिः अभवत् तेषु आधिकारिकतया घोषितानां बृहत्-स्तरीय-सङ्गीत-समारोहानां संख्या १५० तः अधिका अस्ति, विपण्यं च अतीव सक्रियम् अस्ति । प्रेक्षकाः क्रमेण वर्धमानसमृद्धे प्रदर्शनविपण्ये तर्कसंगतरूपेण उपभोगं कर्तुं प्रवृत्ताः सन्ति, तथा च केषाञ्चन अ-शीर्षगायकानाम् अथवा संगीतसङ्गीतस्य टिकटं क्रेतुं न्यूनतया उत्साहिताः भवन्ति ये पर्याप्तरूपेण आकर्षकाः न सन्ति तदतिरिक्तं केषाञ्चन गायकानां गायनक्षमता अथवा समग्रदर्शनअनुभवः प्रेक्षकाणां अपेक्षां पूरयितुं असफलः अभवत् । केषुचित् संगीतसङ्गीतसमारोहेषु न्यूननिर्माणस्तरः, दुर्बलध्वनिप्रभावाः, कच्चा मञ्चनिर्माणं च भवति "सङ्गीतसमारोहेषु प्रेक्षकाः गायनं स्पष्टतया श्रोतुं न शक्नुवन्ति, धनवापसीं च उद्घोषयन्ति" इति बहुवारं घटितम्, यत् प्रेक्षकाणां दर्शन-अनुभवं प्रभावितं कृतवान् अस्ति वा ?वातानुकूलनम्, मलिनकुर्सी, "स्तम्भटिकटम्", टिकटं प्रतिदातुं कष्टम् इत्यादीनि समस्यानि सर्वाणि प्रेक्षकाणां मध्ये असन्तुष्टिं जनयन्ति स्म, संगीतसङ्गीतस्य प्रतिष्ठा च न्यूनीकृतवन्तः

अधुना जनानां मनोरञ्जनपद्धतयः अधिकाधिकं विविधाः भवन्ति । गायकाः आयोजकाः च स्वरणनीतिं कथं समायोजयन्ति, प्रदर्शनस्य गुणवत्तां प्रेक्षकाणां अनुभवं च कथं सुधारयन्ति, ततः प्रेक्षकाणां हृदयं पुनः जित्वा गच्छन्ति इति महत्त्वपूर्णाः विषयाः तेषां सम्मुखीभवितुं चिन्तयितुं च आवश्यकाः सन्ति। भविष्ये संगीतसङ्गीतस्य आयोजकाः टिकटमूल्यानि यथोचितरूपेण निर्धारयन्तु, प्रेक्षकाणां उपभोगस्य किफायतीत्वं, विपण्यमागधा च पूर्णतया विचारणीयाः, उचितटिकटमूल्यव्यवस्थां च निर्मातव्याः तस्मिन् एव काले प्रासंगिकविभागाः टिकटविक्रयविपण्यस्य नियमनं कुर्वन्तु, आसनानि टिकटमूल्यानि च यथोचितरूपेण निर्धारयितुं आयोजकानाम् निरीक्षणं कुर्वन्तु, उपभोक्तृणां ज्ञातुं अधिकारस्य रक्षणं च कुर्वन्तु टिकट-वापसी-परिवर्तन-विषये "एक-आकार-सर्व-अनुकूल-"-प्रतिबन्धान् परिहरन्तु, तथा च लचीलां उचितं च टिकट-वापसी-परिवर्तन-तन्त्रं स्थापयन्तु उदाहरणार्थं, रोगः, कार्यम् इत्यादीनां अप्रत्याशित-कारकाणां कारणात् प्रेक्षकाणां अनुमतिः अस्ति टिकटं निश्चितकालान्तरे प्रतिदानं करोति, तथा च धनवापसीप्रक्रिया, निबन्धनशुल्कमानकानि च स्पष्टीकृतानि भवन्ति ।

हुनान सैटेलाइट् टीवी इत्यस्य "गायक" कार्यक्रमः अस्मिन् ग्रीष्मकाले लोकप्रियः अभवत्, अनेके दर्शकाः शक्तिशालिनः गायकानां सङ्गीतस्य आकर्षणं अनुभवन्ति स्म, येन सिद्धं जातं यत् जनसमूहः अद्यापि कृतीनां गायनकौशलयुक्तानां गायकानां दर्शनस्य उत्साहं धारयति, तेषां उच्चगुणवत्तां मूल्यं च द्रष्टुं आशास्ति धनम् । यथा यथा संगीतसङ्गीतस्य विपण्यं समायोजनं भवति तथा प्रेक्षकाणां अधिकाधिकं तर्कसंगतदर्शन-अभ्यासः निःसंदेहं सकारात्मकः परिवर्तनः अस्ति, यत् घरेलु-प्रदर्शन-विपण्यं सम्यक् मार्गं प्रति प्रत्यागत्य निरन्तरं विकासं कर्तुं साहाय्यं करिष्यति |.

□ अस्य वृत्तपत्रस्य प्रशिक्षु संवाददाता ली गुजुए

प्रतिवेदन/प्रतिक्रिया