समाचारं

भारतीयमाध्यमाः- भारतीयसेना घरेलुसामग्रीक्रयणार्थं महतीं धनं व्यययति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन सितम्बर् ५ दिनाङ्के समाचारःटाइम्स् आफ् इण्डिया इति जालपुटे २ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं भारतीयरक्षामन्त्रालयः प्रमुखाः परियोजनाः निर्वहति, यथा भारतीयनौसेनायाः कृते सप्त उन्नतफ्रीगेट्-विमानानाम् निर्माणं, भारतीयसेनायाः रूस-निर्मित-टी-७२-टैङ्कानां स्थाने प्रतिस्थापनस्य योजना च modernized “भविष्यस्य सज्जाः युद्धवाहनानि” .
भारतस्य रक्षामन्त्रालयस्य तृतीये दिनाङ्के रक्षामन्त्री राजनाथसिंहस्य अध्यक्षतायां बैठकः करणीयः अस्ति तथा च रक्षाप्रमुखाः, सेवासेनापतयः, रक्षासचिवः अन्ये च सम्बद्धाः अधिकारिणः सहभागिनः सन्ति।
रक्षाधिकारिणां मते भारतीयनौसेनायाः योजनासु "ब्रावो १७" परियोजनायाः अन्तर्गतं सप्त नवीनयुद्धपोतानां क्रयणम् अन्तर्भवति । भारतेन निर्मितं चोरी-फ्रीगेट्-इत्येतत् सर्वाधिकं उन्नतं भविष्यति ।
रक्षामन्त्रालयस्य सूत्रेषु उक्तं यत् रक्षाक्रयणपरिषद् "मेक इन इण्डिया" इति उपक्रमस्य अन्तर्गतं निजीशिपयार्डसहितानाम् भारतीयशिपयार्डानाम् निविदानिर्गमनस्य अनुमोदनं करिष्यति, यस्य कुलमूल्यं प्रायः ७०० अरबरूप्यकाणि (प्रायः ८.३ अरबरूप्यकाणि) भविष्यति अमेरिकी डॉलर)।
निविदायां क श्रेणीयाः शिपयार्डाः यथा माजागोन् शिपयार्ड्, गार्डरिड्ज् शिपबिल्डिङ्ग् एण्ड् इन्जिनियरिङ्ग् कम्पनी, गोवा शिपयार्ड् तथा लार्सेन्-टेबोलो लिमिटेड् इत्यादयः अन्ये च सम्मिलिताः भवितुम् अर्हन्ति। परियोजनायाः त्वरिततायै विलम्बं निवारयितुं च निविदायाः विभाजनं द्वयोः शिपयार्डयोः मध्ये भविष्यति, परन्तु यावत् परियोजनायाः अनुमोदनं न भवति तावत् विशिष्टविवरणं न घोषितं भविष्यति।
सम्प्रति माजागोन् शिपयार्ड् तथा गार्डरिड्ज् शिपबिल्डिङ्ग् इन्जिनियरिङ्ग् कम्पनी "निल्गिरी" वर्गस्य फ्रीगेट् निर्मान्ति, येषु माजागोन् शिपयार्ड् ४ जहाजान् निर्माति, गार्डरिड्ज् शिपबिल्डिङ्ग् इन्जिनियरिङ्ग् कम्पनी च ३ जहाजान् निर्माति
अस्मिन् सत्रे भारतीयसेनायाः टी-७२ टङ्कस्य स्थाने १७०० "भविष्यस्य युद्धसज्जवाहनानि" स्थापयितुं योजनायाः विषये अपि चर्चा भविष्यति।
परियोजनायाः कृते भारतीयानां आपूर्तिकर्तानां कृते ६०% अधिकं स्थानीयसामग्रीयुक्ताः टङ्काः निर्मातव्याः सन्ति, तथा च इण्डियन फोर्जिंग कार्पोरेशन तथा लार्सन्-टेबोलो लिमिटेड् इत्येतयोः बोलीयां भागं ग्रहीतुं शक्यते।
भारतीयसेनायाः उद्देश्यं भवति यत् भविष्ये युद्धसज्जवाहनपरियोजनां चरणबद्धरूपेण सम्पन्नं करणीयम्, प्रत्येकस्मिन् चरणे प्रायः ६०० वाहनानां निर्माणं करणीयम् । तदतिरिक्तं उच्चस्तरीयसमागमस्य समये सेना प्रायः १०० बीएमपी-२ पदातियुद्धवाहनानां क्रयणस्य प्रस्तावः करिष्यति इति अपेक्षा अस्ति। सम्पूर्णे "future combat ready vehicle" परियोजनायां ५०० अरब रुप्यकाधिकं व्ययः भवितुम् अर्हति, भारतीयसेनायाः बख्रिष्टसेनायाः आधुनिकीकरणाय च निर्मितम् अस्ति । (संकलित/मदन) २.
प्रतिवेदन/प्रतिक्रिया