समाचारं

रूसीसेनापतिः - युक्रेनदेशस्य सेना कुर्स्कनगरे नूतनानां सैनिकानाम् एकत्रीकरणं करोति! एकदा ज़ेलेन्स्की इत्यनेन उक्तं यत् सः अनिश्चितकालं यावत् कब्जाकृतस्य रूसीक्षेत्रस्य "रक्षणं" करिष्यति इति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य कुर्स्क्-नगरे सितम्बर्-मासस्य ५ दिनाङ्के tass-संस्थायाः प्रतिवेदनानुसारं रूसीसशस्त्रसेनायाः सैन्यकार्याणां सामान्यप्रशासनस्य उपनिदेशकः "अखमत"-विशेषसेनानां सेनापतिः मेजर जनरल् आप्टि अरौडिनोवः अवदत् यत्,विगत २४ घण्टेषु युक्रेन-सेना कुर्स्क-प्रान्तस्य "अखमत"-विशेषसेनायाः उत्तरदायित्वक्षेत्रे आक्रमणं न कृतवती, अपितु केवलं नूतनानां सैनिकानाम् सङ्ग्रहं कुर्वती अस्ति

अरौडिनोवः अवदत् यत् "अद्य सर्वं दिवसं विशेषाक्रमणानि न अभवन्। अत्र वयम् एतावन्तः शान्ताः स्मः इति कारणं अस्ति यतोहि कतिपयदिनानि पूर्वं स्थानान्तरिताः अनेकाः बटालियनाः (युक्रेन-सेना) निर्मूलिताः सन्ति। यथावत् अहं जानामि, शत्रुः नूतनानां परिचालने व्यस्तः अस्ति अद्यत्वे सैनिकाः संसाधनाः च सन्ति” इति ।

सः दर्शितवान् यत् सायंकाले युक्रेन-सेना कस्मिंश्चित् क्षेत्रे नूतनं बटालियनं स्थापयितुं प्रयतते स्म, परन्तु एतत् बटालियनम् अपि "चर्व्य थूकितं भविष्यति" इति

चित्र स्रोत: दृश्य चीन-vcg111478247730

cctv news इत्यस्य अनुसारं सितम्बर् ४ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सायंकाले नियमितरूपेण विडियोभाषणे अवदत् यत् सः पोक्रोव्स्क्, टोरेट्स्क इत्यादीनां अग्रपङ्क्तौ युक्रेनदेशस्य सेनापतिः सेर्स्की इत्यस्य टिप्पणीं श्रुतवान् reports in सर्वा दिक् । ज़ेलेन्स्की अवदत्, .कृष्णःकुर्स्कक्षेत्रे सेनायाः कार्याणि सर्वाणि निर्धारितकार्यं क्रियन्ते।

सः अपि अवदत् यत् युक्रेनदेशः भागिनैः सह महत्त्वपूर्णसमागमस्य सज्जतां कुर्वन् अस्ति, येषु युक्रेनदेशस्य वायुरक्षायाः सुदृढीकरणं अन्ये च विषयाः समाविष्टाः भविष्यन्ति।

बीजिंग-न्यूज-पत्रिकायाः ​​अनुसारं सितम्बर्-मासस्य ३ दिनाङ्के युक्रेन-देशस्य राष्ट्रपतिः जेलेन्स्की-इत्यनेन उक्तं यत्,युक्रेनदेशः रूसदेशे आक्रमणकाले यत् ओकुर्स्क्-प्रान्तस्य क्षेत्रं गृहीतवान् तत् अनिश्चितकालं यावत् धारयितुं योजनां कुर्वन् अस्ति । सः अवदत् यत् युक्रेनदेशस्य रूसीभूमिः आवश्यकी नास्ति, परन्तु युक्रेनदेशः स्वेन गृहीतस्य रूसीक्षेत्रस्य रक्षणं कृत्वा रूसदेशं वार्तामेजस्य उपरि उपविष्टुं बाध्यं करिष्यति।सः अपि अवदत् यत् अमेरिकी-अधिकारिणः पूर्वमेव उज्बेकिस्तानस्य रूस-देशे सीमापारं आक्रमणं कर्तुं अभिप्रायं न जानन्ति इति । एकः रूसी-काङ्ग्रेस-सदस्यः ओकुर्स्क-ओब्लास्ट्-विषये ज़ेलेन्स्की-महोदयस्य वक्तव्यं "उन्मत्तम्" इति उक्तवान्, तस्य उद्देश्यं युक्रेन-सेनायां विश्वासं प्रवर्तयितुं आसीत् ।

सीसीटीवी इन्टरनेशनल् न्यूज् इत्यस्य अनुसारं सितम्बर् २ दिनाङ्के रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् रूसीसङ्घस्य तुवागणराज्यस्य राजधानी काइजिल् इत्यस्मिन् मध्यविद्यालये मुक्तवर्गस्य कार्यक्रमे भागं गृहीत्वा युक्रेनसेनायाः कुर्स्क् ओब्लास्ट् इत्यत्र आक्रमणस्य विषये उक्तवान् the russian border on august 6. कार्यवाही।पुटिन् अवदत् यत्, "युक्रेन-सेनायाः अस्य उत्तेजनस्य उद्देश्यं डोन्बास्-क्षेत्रे रूसीसेनायाः आक्रमणं निवारयितुं आसीत्, परन्तु तत् कर्तुं असफलम् अभवत् । रूसीसेना डोन्बास्-क्षेत्रे अपूर्ववेगेन अग्रे गच्छति।

दैनिक आर्थिकसमाचारः सीसीटीवीवार्ताः, सन्दर्भसमाचाराः, सीसीटीवी अन्तर्राष्ट्रीयवार्ताः, बीजिंगसमाचाराः च एकीकृत्य स्थापयति

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया