समाचारं

मायानगरस्य उदासीनप्रतिष्ठितविद्यालये एकः बालकः पतितः, तस्य विषये कस्यचित् चिन्ता नासीत्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुनः विद्यालयं प्रति गमनस्य ऋतुः अस्ति, मातापितृणां इच्छा सर्वदा एव आसीत् यत् ते सुखेन विद्यालयं गत्वा सुरक्षिततया गृहम् आगन्तुं शक्नुवन्ति ।

परन्तु शङ्घाईनगरस्य ज़ुहुइ-मध्यविद्यालयस्य अद्यतनं भिडियो असंख्यजनाः चिन्तिताः अभवन् ।

२ निमेषात्मकः लघुः भिडियो शिक्षकानां सहपाठिनां च उदासीनतां उजागरितवान्, असंख्यमातृपितृणां हृदयं च गभीरं आहतं कृतवान्।

एषः दृश्यः जनान् शीतलतां जनयितुं न शक्नोति : तेषां दृष्टौ किं छात्राणां जीवनं वास्तवमेव एतावत् अमहत्त्वपूर्णम्?

पतितस्य बालस्य साहाय्यं कर्तुं कोऽपि नास्ति

भिडियोमध्ये छात्राः पृष्ठतः हस्तौ कृत्वा पङ्क्तिबद्धाः आसन् अकस्मात् एकः छात्रः भूमौ पतितः तस्य उद्धाराय परितः शिक्षकाः छात्राः वा कोऽपि अग्रे न आगतः।

पतितः बालकः कतिपयानि निमेषाणि यावत् भूमौ शयितवान् आसीत्, ततः परं सः तप्तसूर्यात् बहिः आनेतुं कोऽपि सहायकहस्तं दातुं न इच्छति स्म

अस्मिन् क्रमे .एकः पुरुषः शिक्षकः कोलाहलं श्रुत्वा सः शनैः शनैः बालकस्य समीपं गत्वा लापरवाहीपूर्वकं दृष्टिपातं कृत्वा ततः गतः ।

अन्यः शिक्षकः छात्रसमूहात् कतिपयेषु मीटर्-दूरे एव स्थित्वा सम्पूर्णं समयं स्वस्य दूरभाषं अधः पश्यति स्म ।छात्रा भूमौ पतित्वा अन्ये छात्राः साहाय्यार्थं उद्घोषयन्ति स्म अपि सा पश्चात् अपि न अवलोकितवती ।

अन्यः सुरक्षारक्षकः बालकस्य समीपं गतः, तथैव उदासीनः ।

उग्रसूर्यस्य अधः बालकः भूमौ पतितः, यत् तेषां दृष्ट्या महत् कार्यं नास्ति, अत्यधिकं ध्यानं न दातुं योग्यं च इव आसीत् ।

एतादृशान् शिक्षकान् दृष्ट्वा जनाः अवगच्छन्ति यत् परिसरे उत्पीडनस्य घटनाः किमर्थं बहुधा भवन्ति, परन्तु शिक्षकाः प्रायः नेत्रे अन्धं कर्तुं चयनं कुर्वन्ति ।

एतौ लघुनिमेषौ सम्भवतः पतितस्य छात्रस्य अनुभवितः भयानकतमः क्षणः आसीत् । यदा सः अस्वस्थः भूमौ पतितः तदा सः अवलोकितवान् यत् तस्य परितः कोऽपि शिक्षकः सहपाठिनां वा सहायताहस्तं न दत्तवान् ।

परन्तु अनेकेषां मातापितृणां कृते अद्यापि एषा घटना गभीराछायाम् अत्यजत् ।यदा भवन्तः तान् एतादृशं शीतलं गैरजिम्मेदारं च शिक्षकं प्रति त्यजन्ति तदा स्वसन्ततिषु विश्वासः करणीयः इति वस्तुतः कठिनम्।

कल्पयतु, यदि भवतः बालकः एव पतितः, यदि तस्य जीवनं संकटे आसीत्, यदि तस्य किमपि दुर्भाग्यं घटितं यतः सः उद्धाराय सुवर्णसमयं चूकितवान्...संभावनाः केवलं चिन्तयितुं असह्याः एव।

एतत् न अलार्मिस्ट्। २०२१ तमे वर्षे बेइहाई-नगरस्य गुआङ्गक्सी-नगरस्य द्वितीयवर्षस्य कनिष्ठ-उच्चविद्यालयस्य छात्रः परिसरे प्रातःकाले दौडस्य समये अचानकं भूमौ पतितः ।

यतः सः प्राथमिकचिकित्सायाः "सुवर्णपञ्चनिमेषान्" त्यक्तवान्, तस्मात् एम्बुलेन्सस्य आगमनात् पूर्वं छात्रस्य हृदयस्पन्दनं स्थगितम् आसीत् ।

एताः घटनाः अस्मान् गभीरं चिन्तनं कुर्वन्ति यत् अस्माकं शिक्षायां छात्राणां जीवनं स्वास्थ्यं च यत् ध्यानं अर्हति तत् प्राप्नोति वा?

यद्यपि विद्यालयः समये उद्धारं न दत्तवान् तथापि अतीव शीघ्रमेव सूचनां निर्गतवती ।तस्य भिडियो प्रकाशितस्य अनन्तरं जनमतं शान्तं कर्तुं विद्यालयेन तत्क्षणमेव सूचना जारीकृता।

एतादृशः "पश्चात्तापः"-शैल्याः संकटजनसम्पर्कः जनान् एतत् आभासं न ददाति यत् ते वास्तवतः छात्राणां जीवनस्य स्वास्थ्यस्य च चिन्तां कुर्वन्ति, अपितु अधिकं यथा ते स्वप्रतिष्ठायाः रक्षणार्थं सर्वोत्तमप्रयत्नाः कुर्वन्ति।

न तु शारीरिकदण्डः शारीरिकदण्डात् श्रेष्ठः

यदि भिडियोस्य प्रकाशनं न स्यात् तर्हि एतादृशी घटना पूर्वं अप्रासंगिकत्वेन निरस्तं कृत्वा आच्छादितं स्यात्।

एते छात्राः अर्धघण्टां यावत् तप्तसूर्यस्य अधः स्थितवन्तः इति छायाचित्रकारः प्रकाशितवान् ।न ज्ञायते यत् ते किमर्थं तादृशं संसर्गं सहन्ते स्म, बाध्यत्वेन वा अन्यकारणात् वा ।

विद्यालयस्य सूचनायां उक्तं यत् एषः विद्यालये क्रियमाणः "शारीरिकव्यायामवर्गः" अस्ति ।

तथापि वयं चिन्तयितुं न शक्नुमः यत् कीदृशे "शारीरिकव्यायामवर्गे" छात्राणां अर्धघण्टापर्यन्तं तप्तसूर्यस्य संपर्कः आवश्यकः भवति?एतत् व्यायामनाम्ना शारीरिकदण्डवत् अधिकं भवति।

अन्यथा किमर्थं महिलाशिक्षिका सूर्यरक्षणेन पूर्णतया सुसज्जिता पार्श्वे स्थिता, अन्यः पुरुषशिक्षिका तु कॅमेरे अपि न दृश्यते, केवलं युवानः छात्राः सूर्यस्य संपर्कं त्यक्त्वा तत् सहितुं शक्नुवन्ति वा इति किमपि न चिन्तयन्ति।

एषा घटना २०२१ तमस्य वर्षस्य उद्घाटनऋतुस्य स्मरणं न कर्तुं शक्नोति ।वुहान क्रमाङ्कस्य ३ कनिष्ठ उच्चविद्यालयस्य उद्घाटनसमारोहे एकः छात्रः सर्वेषां पुरतः मूर्च्छितः अभवत् ३० सेकेण्ड् यावत् तस्य साहाय्यार्थं कोऽपि अग्रे न आगतः।

लाइव प्रसारणेन एतत् दृश्यं रेकर्ड् कृतं छात्राः मूर्च्छितस्य सहपाठिनः साहाय्यं कर्तुं न साहसं कृतवन्तः ते केवलं संकेतं दातुं हस्तौ उत्थापितवन्तः, यदा तु पृष्ठतः छात्राः तालीवादनं कुर्वन्ति स्म।

अनेकेषु प्राथमिक-माध्यमिक-विद्यालयेषु एतादृशाः दृश्याः असामान्याः न भवन्ति । भवान् प्रौढः वा बालकः वा, भवान् सर्वः अपि एतादृशी एव स्थितिः अनुभविता इति मम भयम् अस्ति यत् प्रचण्डवृष्टौ स्थित्वा प्रधानाध्यापकस्य भाषणं शृण्वन्, यदा प्राचार्यः शिक्षकाः च शामियानायाः अधः निगूढौ आस्ताम्।

एतेषु घटनासु न केवलं छात्रस्वास्थ्यसुरक्षाविषयेषु विद्यालयानां उदासीनता उजागरिता, अपितु वर्तमानशिक्षाव्यवस्थायां प्रचलिताः नौकरशाही-औपचारिकता-प्रवृत्तयः अपि प्रकाशिताः |.

विद्यालये विविधाः क्रियाकलापाः छात्राणां सर्वतोमुखविकासे केन्द्रीकृताः इव दृश्यन्ते, परन्तु ते प्रायः केवलं सतहीप्रभावानाम् अनुसरणं कुर्वन्ति, छात्राणां वास्तविक आवश्यकतानां भावनानां च अवहेलनां कुर्वन्ति, तथा च सारभूतपरिचर्यायाः मानवीयप्रबन्धनस्य च अभावः भवति

अन्तिमेषु वर्षेषु यद्यपि विद्यालयस्य भौतिकसुविधासु सुधारः कृतः, शिक्षकानां शैक्षणिकयोग्यता अपि उन्नता अभवत् तथापिपरन्तु शैक्षिकसंकल्पनानां दृष्ट्या विशेषतः छात्राणां सम्मानस्य दृष्ट्या ते अद्यापि पूर्वयुगे एव अटन्ति इति भाति।

एषा उदासीनवृत्तिः केषाञ्चन विद्यालयानां पश्चात्तापं प्रबन्धनदर्शनं प्रतिबिम्बयति। ते ग्रेड्स्, अनुशासनं च अधिकं ध्यानं ददति, परन्तु छात्राणां शारीरिक-मानसिक-स्वास्थ्यस्य, सुरक्षायाः च अवहेलनां कुर्वन्ति ।

वाङ्ग शिलिंग् इत्यस्य पिता वाङ्ग युएलुनः एकदा स्वपुत्रीं अन्तर्राष्ट्रीयविद्यालये किमर्थं स्थानान्तरितवान् इति उक्तवान् ।

मुख्यकारणम् अस्तिबालदिवसस्य आयोजने सः प्राचार्यान् शिक्षकान् च वृक्षाणां छायायां स्थितान् दृष्टवान्, बालकाः च तप्तसूर्यस्य सम्मुखीभूय तेषां मुखं रक्तवर्णं जातम्।

यदा वाङ्ग युएलुनः एतत् अनुभवं कथयति स्म तदा सः भावुकः भूत्वा प्रायः रोदिति स्म सः अपि तस्य त्रुटिस्य कृते क्षमायाचनां कृतवान्, यत् दर्शयति यत् सः तदानीन्तनस्य स्वपुत्र्याः स्थितिः कियत् चिन्तयति स्म ।

मातापितरः स्वसन्ततिं बहुमूल्यं निधिं मन्यन्ते, परन्तु विद्यालयाः छात्राणां जीवनस्य स्वास्थ्यस्य च विषये एतावन्तः उदासीनाः सन्ति।

मातापितरः कथं सुरक्षिततया स्वसन्ततिं विद्यालयस्य शिक्षकानां हस्ते त्यक्तुं शक्नुवन्ति? किं तादृशं वातावरणं वास्तवमेव बालकानां वृद्धेः पालनं कर्तुं शक्नोति ?

उदासीनशिक्षा, असंवेदनशीलाः बालकाः

किं च अधिकं भयङ्करं यत् अयं भिडियो यत् प्रकाशयति तत् केवलं समस्यायाः हिमशैलस्य अग्रभागः एव भवेत्, तस्य पृष्ठतः अधिकानि शैक्षिकरोगाणि निगूढानि भवेयुः ये अप्रकाशिताः सन्ति

यः व्यक्तिः प्रथमं समस्यानां आविष्कारं कर्तुं अर्हति सः प्रायः शिक्षकः न भवति, अपितु तस्य परितः सहपाठिनः एव भवन्ति ।

यदा सहपाठिः सहसा मूर्च्छितः भवति तदा परितः बालकाः तत्क्षणमेव अग्रे गत्वा शिक्षकं परीक्ष्य सूचयन्तु इति तर्कसंगतम्

परन्तु कॅमेरे यत् दर्शितं तत् सर्वथा भिन्नं दृश्यम् आसीत् बालकाः अद्यापि पृष्ठतः हस्तौ कृत्वा स्थितवन्तः आसन्।

पतितानां सहपाठिनां सम्मुखीभूय ते हानिम् अनुभवन्ति स्म, दशकशः सेकेण्ड्-पर्यन्तं पश्चात् केचन छात्राः शिक्षकाय संकेतं दातुं हस्तान् उत्थापयितुं संकोचम् अकरोत् ।

एते बालकाः नियमभङ्गात् भीताः भवेयुः, दण्डस्य भयं वा भवन्ति, अतः ते साहाय्यं कर्तुं भीताः भवन्ति ।

एतत् न केवलं बालकानां व्यक्तिगतव्यवहारस्य प्रदर्शनं भवति, अपितु ते यस्मिन् शैक्षिकवातावरणे निवसन्ति तस्य सांस्कृतिकवातावरणस्य च गहनसमस्याः अपि प्रतिबिम्बयति।

अस्माकं शिक्षा बालकान् सूक्ष्मतया एतादृशेषु व्यक्तिषु आकारयति ये उदासीनाः, सहानुभूतिहीनाः, केवलं आज्ञापालनं जानन्ति च।

नियमाः अनुशासनं च महत्त्वपूर्णं भवति, परन्तु यदा एते नियमाः बालानाम् सहजप्रतिक्रियाः, सहानुभूतिम्, उत्तरदायित्वस्य च भावः दमनं कर्तुं आरभन्ते तदा शिक्षायाः मूलप्रयोजनं गम्भीररूपेण विकृतं भवति

शङ्घाई-नगरस्य प्रसिद्धः विद्यालयः इति नाम्ना ज़ुहुई-मध्यविद्यालयः भविष्यस्य स्तम्भानां संवर्धनस्य महत्त्वपूर्णं कार्यं स्कन्धे धारयति । परन्तु विद्यालयेषु एतादृशी शिक्षा वास्तवमेव उत्तमशैक्षणिकप्रदर्शनयुक्तान् छात्रान् उत्पादयितुं शक्नोति वा?

अध्यापकानाम् उदासीनता बालानाम् उदासीनता च एतादृशं शैक्षणिकं वातावरणं केवलं जनान् अधिकाधिकं यंत्रीकृतं करिष्यति, यथायोग्यं करुणां च नष्टं करिष्यति।

शिक्षायाः मूलं न केवलं ज्ञानं प्रवर्तयेत्, अपितु महत्त्वपूर्णतया छात्राणां मूल्यानि, करुणा, सामाजिकदायित्वं च संवर्धयितुं अर्हति।

शिक्षा जनकेन्द्रितं भवेत्, येन बालकाः न केवलं ज्ञानं शिक्षितुं शक्नुवन्ति, अपितु उष्णभावनापूर्णाः जनाः कथं भवितुम् अर्हन्ति इति अपि शिक्षितुं शक्नुवन्ति।

गहनतया दृष्ट्या एषा न केवलं शिक्षायाः समस्या, अपितु समाजस्य वर्तमानस्थितिमपि प्रतिबिम्बयति।

समाजे सर्वे स्वजीवने अधिकाधिकं केन्द्रीकृताः, स्वहितस्य चिन्तां कुर्वन्तः, स्वपरिसरस्य दुर्दशायाः, परदुःखानां च विषये उदासीनाः इव दृश्यन्ते

यदा सहपाठी भूमौ पतति तदा मानवस्य साहाय्यस्य वृत्तिः विविधैः नियमैः दण्डैः च दम्यते ।

वयम् आशास्महे यत् प्रत्येकः शिक्षाविदः बालकान् भावनात्मकान् जीवान् च इति चिन्तयितुं यथार्थतया च परिचर्या कर्तुं शक्नोति।

उदासीनतायां यांत्रिक-अनुशासनेन च क्रमेण स्वस्य मानवतां नष्टुं न अपितु पालन-पोषण-उष्ण-वातावरणे वर्धयन्तु।

अस्मिन् विद्यालयं प्रति गमनस्य ऋतौ पुनः एतादृशी घटना न भविष्यति इति आशास्महे। आशासे यत् प्रत्येकं विद्यालयः प्रत्येकः शिक्षाविदः च अस्मात् शिक्षितुं शक्नोति, स्वदायित्वस्य पुनः परीक्षणं च कर्तुं शक्नोति।

बालानाम् भविष्यं केवलं तेषां शैक्षणिकप्रदर्शनस्य विषये एव नास्ति, अपितु ते के प्रकाराः जनाः भवन्ति इति विषये अपि भवति ।

आशासे यत् प्रत्येकं बालकः उदासीनशिक्षायां क्रमेण उष्णतां नष्टुं न अपितु परिचर्याशीलपरिसरस्य स्वस्थतया वर्धयितुं शक्नोति।