समाचारं

द्विचक्रिकायाः ​​सवारीं कुर्वन् एकः पुरुषः द्वयोः बृहत् ट्रकयोः मध्ये मर्दितः अभवत् अधिकारी : सः मृतः।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य प्रथमे दिने हेबेई-प्रान्तस्य बाझौ-नगरे एकः सायकलयात्रिकः एकेन विशालेन ट्रकेन आहतः इति अन्तर्जालद्वारा उक्तं यत् सायकलयात्रिकः दुर्भाग्येन मृतः इति । ४ सितम्बर् दिनाङ्के याङ्गजी इवनिङ्ग् न्यूज्/जिनिउ न्यूज् इत्यस्य संवाददाता यत्र घटना अभवत् तत्र टङ्गर्ली-नगरसर्वकारात् पुष्टिं कृतवान् यत् घटनायां सायकलयानं चालयन् पुरुषः मृतः अस्ति, प्रकरणं यातायातदुर्घटनारूपेण निबद्धं भवति। सायकल ब्लोगर @五行三界外 खातेन उजागरितस्य घटनायाः निगरानीयदृश्यानुसारं सः पुरुषः द्वयोः बृहत् ट्रकयोः मध्ये सवारः आसीत् सः जलं परिहरितुं वामभागे गतवान् इति शङ्का आसीत्, तस्य पृष्ठतः विशालेन ट्रकेन सः धावितः।

यत्र एषा घटना घटिता तस्य क्षेत्रस्य परितः बहवः दुकानस्वामिनः याङ्गजी इवनिङ्ग न्यूज/जिनिउ न्यूज इत्यस्य संवाददातृभ्यः पुष्टिं कृतवन्तः यत् प्रथमदिनाङ्कस्य प्रातःकाले g112 राष्ट्रियराजमार्गे द्विचक्रिकायाः ​​सवारीं कुर्वन् एकः पुरुषः वाहनदुर्घटना अभवत्, यत्र मोटरवाहनं नास्ति नगरे लेन्स् इति । "साइकिलचालकः स्थले एव मृतः। कश्चन तस्मिन् एव भिडियो गृहीतवान्, तस्य उद्धारः असम्भवः च।"

द्वयोः बृहत् ट्रकयोः मध्ये दलस्य सवारी

स्थगितजलं परिहरन् दक्षिणभागे चालितस्य ट्रकस्य सम्मुखीकरणेन दुःखदघटना भवति

सायकलयानस्य ब्लोगरः @五行三界外 इत्यनेन पत्रकारैः उक्तं यत्, तस्य घटनायाः लाइव-दृश्येषु स्पष्टतया दृश्यते यत् तस्मिन् समये सायकलयानं चालयन् पुरुषः स्वसवारसहयोगिभिः सह दक्षिणभागे चालयति स्म, अग्रे च अर्ध-ट्रेलरद्वयं आसीत् तस्य पृष्ठतः च। "अहं अनुमानं करोमि यत् यः सायकलचालकः हतः सः पृष्ठतः स्थितस्य विशालस्य ट्रकस्य कृते केवलं प्रायः १५ सेन्टिमीटर् दूरे आसीत् । एतस्मिन् दूरे सायकलचालकः बृहत् ट्रकस्य उपस्थितिं सम्पूर्णतया अनुभवितुं शक्नोति स्म, बृहत् ट्रकः च अतीव कोलाहलपूर्णः आसीत्, अतः सः परिहर्तव्यः it in time , ब्लोगरः खेदं दुःखं च प्रकटितवान् यत् यदि बहूनां सायकलयात्रिकाणां कृते पर्याप्तं सुरक्षाज्ञानं सवारीकौशलं च भवति तर्हि एतत् पूर्णतया परिहर्तुं शक्यते।

ब्लोगरेन संवाददातृभ्यः प्रदत्तस्य अस्य घटनायाः भिडियायां ज्ञातं यत् घटनायाः समये द्वौ सायकलयात्रिकौ द्वौ बृहत् ट्रकयोः मध्ये एकस्य पृष्ठतः अन्यस्य चालनं कुर्वन्तौ आस्ताम् यतः मार्गस्य दक्षिणभागे जलं आसीत्, अतः उभौ सायकलयात्रिकौ द... तस्य परिहाराय लेनस्य मध्ये । परन्तु पृष्ठतः यः सायकलचालकः आसीत् सः बृहत् ट्रकस्य समीपतायाः कारणात् मन्दगतिः च इति कारणेन पातितः, मर्दितः च अभवत् दृश्यस्य दृश्ये ज्ञातं यत् ट्रकः ७ टायरयुग्मानि युक्तः अर्ध-ट्रेलर-वाहनः आसीत् न घटनासमये महत्त्वपूर्णतया मन्दं भवति, तथा च सायकलचालकः न लब्धः इति शङ्का अस्ति ।

"वीडियोमध्ये एकः राहगीरः अपि अस्ति यः साधारणं द्विचक्रिकायाः ​​सवारीं करोति यः तडागे सवारः आसीत्। सः विशालेन ट्रकेन सह पार्श्वे पार्श्वे सवारः अपि दुर्घटना नासीत् इति ब्लोगरः अवदत् यत् बहवः रोड् बाईक-उत्साहिणः चिन्तिताः सन्ति about ponding because they do not have fenders and other reasons. यदि जलं भवन्तं प्रहारयति तर्हि भवन्तः अवचेतनतया स्थितं जलं परिहरन्ति, परन्तु अस्य कदमस्य आधारः सुरक्षां सुनिश्चितं कर्तुं भवितुमर्हति "वीडियोमध्ये विशालः ट्रकः अपि आगमनस्य अनुमतिं ददाति इति शङ्का वर्तते वाहनानि दक्षिणदिशि चालयितुं, सायकलयात्रिकाणां कृते स्थानं संपीडयितुं च।" दुःखदः भवति।"

सुरक्षाविज्ञानस्य ब्लोगरः परिचययति : अपूर्णविनियमानाम् आधारेण

सायकलयात्रिकाः स्वस्य सुरक्षाजागरूकतां कौशलं च सुधारयितुम् अर्हन्ति

दशवर्षाधिकं सायकलयानस्य अनुभवं विद्यमानः सुरक्षितसाइकिलयानस्य विषये लोकप्रियः विज्ञानब्लॉगरः झाङ्ग झाङ्गमहोदयः पत्रकारैः सह अवदत् यत्, “प्रतिवर्षं सिचुआन्-तिब्बतरेखायाः ३१८ राष्ट्रियराजमार्गे सायकलयानं, यत् लोकप्रियम् अस्ति, तदपि तथैव पूर्णम् अस्ति खतराणि पत्रकारैः उक्तवान् यत् वर्तमानकाले सवारीयाः सीमा अतीव न्यूना अस्ति, सामान्यजनाः च मन्यन्ते यत् केवलं व्यावसायिककारस्य क्रयणं एव पर्याप्तम् अस्ति, परन्तु वास्तविकता तावत् सरलं नास्ति।

"अहं प्रायः सायकलयात्रिकान् शिक्षितुं विडियो प्रेषयामि प्रथमं सुरक्षाजागरूकता, द्वितीयं च द्विचक्रिकायाः ​​नियन्त्रणस्य मूलभूतकौशलम्। सायकलयानस्य कृते कौशलस्य आवश्यकता भवति, बहवः जनाः ब्रेकं कर्तुं अपि न जानन्ति। ते मन्यन्ते यत् रोड् द्विचक्रिकाः केवलं सामान्यसाइकिलवत् ब्रेकं धारयितुं आवश्यकम्।किन्तु वस्तुतः व्यावसायिकसाइकिलाः प्रतिघण्टां ३० तः ४० किलोमीटर्पर्यन्तं वेगेन सवारीं कर्तुं शक्नुवन्ति, तथा च साधारणब्रेकिंगविधिना सहसा ब्रेकं कर्तुं न शक्यते "झाङ्गमहोदयः अवदत् यत् दुर्बलसवारीकारणात् पतनं भवति नियन्त्रणकौशलं प्रायः भङ्गं जनयितुं शक्नोति, परन्तु यदि भवन्तः जटिलमार्गे पतन्ति तर्हि भवन्तः द्विवारं मर्दिताः भवितुम् अर्हन्ति, यत् घातकं भवितुम् अर्हति ।

"साइकिलसम्बद्धानां वर्तमानकानूनानां अद्यतनीकरणं २० वर्षाणाम् अधिकं कालात् न कृतम्। यदा एषः कानूनः प्रवर्तते स्म तदा द्विचक्रिकाणां वेगः प्रतिघण्टां २० किलोमीटर् अधिकं न भवितुम् अर्हति स्म। अधुना समग्रः स्थितिः भिन्ना अस्ति, परन्तु तत्सम्बद्धाः नियमाः अद्यापि तुल्यकालिकरूपेण पश्चात्तापाः सन्ति . side of the lane, which has led to a lot of controversy," श्री झाङ्गः हेबेई-नगरस्य बाझौ-नगरे पत्रकारैः सह उक्तवान् ।एतया घटनायाः कारणात् एषा समस्या उजागरिता यत् यदा सायकलयात्रिकाः मोटरवाहनानि च केवलं एकस्मिन् मार्गे एव चालयितुं शक्नुवन्ति तदा तस्मिन् एव मार्गे एव स्थातुं युक्तम् the right side." ' द्वारं उद्घाट्य निरुद्धचालकेन अधिकांशः चालकाः द्वारं उद्घाटयितुं पृष्ठतः अमोटरयुक्तानि वाहनानि न अवलोकयन्ति, येन दुर्घटना भवति ।

झाङ्गमहोदयस्य मतं यत् यतः कानूनानां नियमानाञ्च अद्यतनीकरणं सुधारणं च न कृतम्, तथैव सायकलयान-उत्साहिनां स्वस्य सुरक्षा-जागरूकतां सायकल-नियन्त्रण-कौशलं च सुदृढं कृत्वा स्वस्य सुरक्षां अधिकतया सुनिश्चितं कर्तव्यम् “मया मे-जून-मासेषु डौयिन्-इत्यत्र सायकलयानं आरब्धम् सुरक्षां तकनीकीज्ञानं च वयं दशवर्षेभ्यः अधिकेभ्यः सवारीयानेन एतान् अनुभवान् सञ्चितवन्तः ये सायकलयात्रिकाणां कृते नवीनाः सन्ति ते अधिकं दृष्ट्वा अधिकं चिन्तयित्वा स्वजीवनं रक्षितुं शक्नुवन्ति, स्वयमेव तस्य अनुभवं विना।

ziniu news इति संवाददातारः अवलोकितवन्तः यत् अन्तिमेषु वर्षेषु सायकलयानस्य लोकप्रियतायाः कारणात् देशे सर्वत्र सायकलयानस्य अनुरागिणः अनेके परिहार्याः सुरक्षादुर्घटना: अभवन्, येन ते एकत्र दुर्घटनानि निवारयितुं, परिहाराय च प्रासंगिकं सुरक्षाज्ञानं कौशलं च ज्ञातुं शक्नुवन्ति।

yangzi evening news/ziniu news संवाददाता चेन रन