समाचारं

comment now丨"apple tax" इति विवादस्य पृष्ठतः उपभोक्तृपारिस्थितिकीशास्त्रे वक्तुं अधिकारस्य युद्धम् अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना "iphone 16 wechat इत्यस्य समर्थनं न करोति" इति अफवाः विवादास्पदं ३०% "apple tax" इति विषयान् उष्णसन्धानविषयं कृतवन्तः । फलतः अधिकाधिकाः नेटिजनाः आविष्कृतवन्तः यत् वस्तुतः न केवलं wechat इत्यत्र, अपितु लघु-वीडियो, चित्र-पाठ-साझेदारी इत्यादिषु बहुषु मञ्चेषु अपि एप्पल्-उपयोक्तारः अदृश्यस्य "एप्पल्-करस्य" सामनां कुर्वन्ति यथा, केचन नेटिजन्स् आविष्कृतवन्तः यत्, “यदि भवान् लाइव् प्रसारणस्य समये टॉप अप कृत्वा एंकरं उपहारं दातुम् इच्छति तर्हि एप्पल्-फोनः भवन्तं १ युआन्-मूल्येन ७ हीराणि दास्यति, एण्ड्रॉयड्-फोनः च १ युआन्-मूल्येन १० हीराणि दास्यति ” इति ।
तथाकथितः "एप्पल् कर" इति सहजतया एप्पल् इत्यनेन प्रणाल्यां अनुप्रयोगसॉफ्टवेयरं वितरन्तः सेवाप्रदातृभ्यः गृहीतं आयोगशुल्कं यतः एषः व्यवहारायोगः अस्ति, अतः सामान्यतया "एप्पल् कर" इति नाम्ना अपि ज्ञायते उद्योग। सामान्यतया, आयोगस्य अनुपातः डिजिटलसामग्री उपभोगस्य १५% तः ३०% यावत् भवति । अवश्यं एण्ड्रॉयड्-प्रणाल्याः अपि एतादृशाः सेटिङ्ग्स् सन्ति, परन्तु तस्य प्रणाल्याः मुक्ततायाः कारणात् एण्ड्रॉयड्-प्रणाल्याः एण्ड्रॉयड्-करं परिहर्तुं बहवः उपायाः साधनानि च सन्ति, यदा तु ios-प्रणाल्याः तुल्यकालिकरूपेण बन्दः अस्ति, येन "एप्पल्-करः" अपि क जनसमालोचनस्य लक्ष्यम्।
अन्तिमेषु वर्षेषु विश्वस्य अनेकस्थानेषु "एप्पल्-करस्य" आलोचना अभवत्, येन बहूनां विकासकानां उपयोक्तृणां च असन्तुष्टिः उत्पन्ना एप्पल् यूरोपीयसङ्घः, अमेरिका, जापान, दक्षिणकोरिया इत्यादिषु स्थानेषु सर्वकारीय-अभियोगस्य अथवा अन्वेषणस्य सामनां कृतवान् अस्ति । यथा, यूरोपीयसङ्घः अस्मिन् वर्षे प्रथमार्धे एप्पल्-सङ्घस्य कृते १.८४ अब्ज-यूरो (प्रायः १४.२ अब्ज आरएमबी) दण्डं कृतवान् । एप्पल् इत्यनेन यूरोपीयसङ्घस्य समायोजनस्य श्रृङ्खला कृता, यत्र यूरोपीयसङ्घस्य "डिजिटल मार्केट् एक्ट्" इत्यस्य आवश्यकतानुसारं "एप्पल् टैक्स" इत्यस्य अनुपातस्य महती न्यूनता अभवत् । drawn from the original amount collected from developers ३०% तथा १५% इति स्तरद्वयं क्रमशः १७% १०% च न्यूनीकृतम् ।
वस्तुतः "एप्पल् करः" विश्वे एकीकृतः मानकः नास्ति, परन्तु स्थानीयस्थित्यानुसारं भिन्नः भवति । परन्तु चीनदेशे "एप्पल् टैक्स" करस्य दरः विश्वस्य सर्वोच्चेषु अस्ति, येन बहवः विकासकाः उपयोक्तारः च असन्तुष्टाः भवन्ति । इदानीं मूलभूतः अनुप्रयोगः wechat अपि "apple tax" इत्यनेन प्रभावितः भवितुम् अर्हति, यत् निःसंदेहं एतत् विरोधाभासं तीव्रं करिष्यति ।
ज्ञातव्यं यत् “एप्पल् करस्य” उद्भवः प्रसारः च एप्पल् इत्यस्य स्वस्य अन्तिमेषु वर्षेषु नवीनतायाः अभावेन सह प्रत्यक्षतया सम्बद्धः अस्ति । एप्पल् सर्वदा एआइ-प्रवृत्तेः एतत् दौरं त्यक्तवान् इति मन्यते अस्य वर्षस्य आरम्भे मार्केट्-पूञ्जीकरणस्य राजात्वेन तस्य स्थितिः एकस्मिन् एव समये स्वस्य पुरातनप्रतिद्वन्द्वी माइक्रोसॉफ्ट-इत्यनेन अतिक्रान्तवती find new profit growth points to tell the capital market about new possibilities , तथा च एप्पल् पारिस्थितिकीतन्त्रे आधारितः अनिवार्यः एप्पल् करः सर्वोत्तमः कथा अस्ति इति कोऽपि संदेहः नास्ति - अस्य अर्थः अत्यन्तं स्थिरः आयः निरन्तरं नकदप्रवाहः च।
यद्यपि एप्पल् इत्यस्य वर्तमानपदवीतः न्याय्यं यत् एप्पल् इत्यस्य विश्वस्य बृहत्तमेषु विपण्येषु अन्यतमम् इति विरोधस्य स्वराः सन्ति तथापि चीनीयविपण्ये "एप्पल् करस्य" वृद्धिं निरन्तरं कर्तुं सम्भावना अल्पा नास्ति "एप्पल् करः" उचितः अस्ति वा इति निश्चितरूपेण चर्चायाः योग्यम् अस्ति, परन्तु अस्माभिः अन्यां समस्या अपि द्रष्टव्या: यदि बहूनां उपयोक्तृणां डिजिटल-अनुप्रयोग-पारिस्थितिकीतन्त्रम् अद्यापि एप्पल्-कम्पन्योः हार्डवेयर-अन्तर्गत-संरचनायाः उपरि बहुधा अवलम्बते, तर्हि मूलतः उपयोक्तृस्तरस्य आत्मविश्वासस्य अभावः भविष्यति मूल्येषु वार्तालापं कर्तुं । द्रष्टुं शक्यते यत् "एप्पल् टैक्स" इति विवादस्य पृष्ठतः अद्यापि उपभोक्तृपारिस्थितिकीशास्त्रे वक्तुं अधिकारस्य युद्धं वर्तते ।
वर्तमान समये एप्पल् पारिस्थितिकीतन्त्रस्य सुरक्षा, सुचारुता, विश्वसनीयता च इत्यादयः बहवः लाभाः सन्ति यत् एप्पल् इत्यनेन एव एण्ड्रॉयड् इत्यस्मात् अपेक्षया अधिकं शोधविकासे निवेशः करणीयः द्रष्टुं शक्यते यत् "एप्पल् टैक्स" इत्यस्य समस्यायाः समाधानार्थं उत्तरम् अद्यापि पूर्णतरं स्पर्धा एव।
कल्पनीयं यत् "एप्पल करस्य" निरन्तरं वृद्धिः अधिकान् प्रतियोगिनां कृते अनिवार्यतया प्रोत्साहनं दास्यति यत् ते एव मुक्तनवाचारस्य आकर्षणम् अस्ति। विपण्यदृष्ट्या उपयोक्तृभ्यः एप्पल्-सङ्गठनेन सह स्पर्धां कर्तुं समानरूपेण विश्वसनीयः, मुक्तः च पारिस्थितिकीतन्त्रस्य अत्यन्तं आवश्यकता वर्तते । केवलं विपण्यस्य दबावं अनुभवित्वा एव एप्पल् यथार्थतया मुक्तुं शक्नोति।
द पेपर विशेष टिप्पणीकार चेन बाई
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया