समाचारं

"एप्पल् टैक्स" इति विवादः पुनः उत्पद्यते, द्वयोः दिग्गजयोः मध्ये क्रीडा निरन्तरं भवति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : "एप्पल् कर" इति विवादः पुनः उत्पद्यते, द्वयोः दिग्गजयोः मध्ये क्रीडा च निरन्तरं भवति
गुआंगझौ दैनिक (सर्वमाध्यमस्य संवाददातारः झाङ्ग लू, वेन् जिंग् च) वीचैट् एप्पल् इत्येतयोः मध्ये “विवादः” पुनः किण्वनं कुर्वन् अस्ति । अधुना एव अफवाः सन्ति यत् wechat iphone 16 इत्यस्य समर्थनं न कर्तुं शक्नोति।एकदा iphone ios 18.2 प्रणाल्यां उन्नयनं जातं चेत् उपयोक्तारः wechat इत्यस्य उपयोगं कर्तुं न शक्नुवन्ति। संवाददाता अस्य विषये परिचितानाम् जनानां कृते ज्ञातवान् यत् एषा वार्ता असत्यम् अस्ति। "विवादस्य" पृष्ठतः एप्पल् इत्यस्य आशा अस्ति यत् सः wechat लघु-खेल-भुगतान-लूपहोल्स् "प्लग्" करिष्यति तथा च विकासकाः उपयोक्तृन् बाह्य-भुगतान-प्रणालीं प्रति निर्देशयितुं न शक्नुवन्ति यदि एप्पल् इत्यस्य एप् मञ्चं बाईपासं कर्तुं विकासकानां उपयोक्तृणां च क्षमता न निष्कासिता तर्हि भविष्ये wechat अपडेट् अङ्गीकृतं भविष्यति। अधुना यावत् एषः विषयः अनवधानः एव अस्ति ।
एतस्य अपि अर्थः अस्ति यत् क्रमशः एप्पल्, टेन्सेन्ट् इत्येतयोः प्रतिनिधित्वं कृतानां सशक्तचैनेल्-क्रीडा-दिग्गजानां च मध्ये क्रीडा निरन्तरं वर्तते ।
एप्पल्-टेन्सेन्ट्-योः मध्ये क्रीडा निरन्तरं वर्तते
सेप्टेम्बर्-मासस्य ३ दिनाङ्के एप्पल्-कम्पन्योः आधिकारिकग्राहकसेवायाः कृते एकः संवाददाता आहूतवान्, यः प्रतिवदति स्म यत्, “अद्यापि अस्माभिः निश्चिता सूचना न प्राप्ता” इति ।
पूर्वं ज्ञातं यत् एप्पल् इत्यनेन टेन्सेण्ट्, बाइटडान्स इत्येतयोः उपरि दबावः वर्धितः, लघुक्रीडासु भुगतानस्य लूपहोल् "प्लग्" कर्तुं, विकासकाः उपयोक्तृन् बाह्यभुगतानप्रणालीं प्रति निर्देशयितुं न शक्नुवन्ति इति आशां कुर्वन् टेनसेण्ट् इत्यस्य द्वितीयत्रिमासे २०२४ वित्तीयप्रतिवेदनसम्मेलने टेन्सेन्ट् प्रबन्धनेन प्रतिक्रिया दत्ता यत् टेन्सेन्ट् सम्प्रति एप्पल् इत्यनेन सह चर्चां कुर्वन् अस्ति तथा च सकारात्मकं परिणामं प्राप्तुं आशास्ति यत् त्रयाणां पक्षानां कृते विजय-विजयः भवति। प्रबन्धनम् अवदत् यत् - "मम विचारेण वर्तमानस्थितेः प्रकृतेः विषये सर्वेषां किञ्चित् दुर्बोधाः सन्ति, यत् वयं सम्प्रति एप्-अन्तर्गत-क्रयणद्वारा (भुगतान-बायपासिंग्) माध्यमेन ios-इत्यत्र लघुक्रीडाणां मुद्राकरणं न कुर्मः।
ज्ञायते यत् चीनदेशे एप्पल्-देशस्य एकः तकनीकीपरामर्शदाता तस्मिन् दिने उपर्युक्तानां अफवानां प्रतिक्रियां दत्तवान् यत् wechat इत्यस्य उपयोगः ios-प्रणालीषु अथवा apple-उपकरणेषु कर्तुं शक्यते वा, यत्र wechat-इत्यस्य उपयोगः apple app store-मध्ये निरन्तरं भवितुं शक्यते वा इति , need to be approved by apple and tencent केवलं परस्परं संवादं कृत्वा चर्चां कृत्वा भविष्यस्य स्थितिः निर्धारयितुं शक्नुमः।
चीनदेशस्य “सेबकरः” अद्यापि सर्वोच्चस्तरः अस्ति
अस्याः अफवाः पृष्ठतः वस्तुतः एप्पल्-टेन्सेण्ट्-योः मध्ये "एप्पल्-करस्य" विषये विवादः अस्ति । “एप्पल् कर” इति एप्पल्-संस्थायाः एप् स्टोर्-मध्ये सर्वेषां एप्स्-इत्यस्य डिजिटल-सामग्री-उपभोगस्य आंशिक-आयोगं निर्दिशति । वर्तमान समये चीनदेशः अद्यापि सः देशः अस्ति यत्र एप्पल्-संस्थायाः विश्वे एप्-अन्तर्गत-व्यवहारस्य सर्वाधिकं कमीशन-दरः अस्ति - एप्पल्-संस्थायाः चीनीय-विपण्ये मानक-उद्यमेषु तथा लघु-मध्यम-आकारस्य विकासकानां उपरि "एप्पल्-करः"-दराः ३०%,... क्रमशः १५% ।
"एप्पल् विकासकान् एप्लिकेशन प्लेटफॉर्म, भुगतान प्रणाली, सुरक्षा इत्यादीनां सेवानां प्रदाति। एकं निश्चितं शुल्कं ग्रहीतुं उचितम् अस्ति, परन्तु वर्तमान 30% आयोगः अतीव अधिकः अस्ति, एन्जेल् निवेशकः वरिष्ठः कृत्रिमबुद्धिविशेषज्ञः च गुओ ताओ इत्यस्य साक्षात्कारः पत्रकारैः कृतः निष्कपटं वदतु।
तृतीयपक्षस्य आँकडासांख्यिकीयसंस्थायाः सेन्सर् टॉवर इत्यस्य आँकडानुसारं २०२३ तमे वर्षे "एप्पल् कर" इत्यनेन वैश्विकरूपेण प्रायः २२.३४ अरब अमेरिकी डॉलर (१६०.८ अरब आरएमबी इत्यस्य बराबरम्) उत्पन्नं भविष्यति, चीनदेशे एव एतत् आकङ्कणं ४० अरब आरएमबी इत्यस्मात् अधिकं भविष्यति . अपि च, एप्पल् चीनदेशे एप्-तः बहिः व्यवहारं तृतीयपक्षस्य भुक्तिं वा न अनुमन्यते, परन्तु यूरोपीयसङ्घस्य, अमेरिका-राज्यस्य, दक्षिणकोरिया-देशस्य अन्येषु प्रदेशेषु तस्य अनुमतिः अस्ति
विकासकानां चैनलप्रदातृणां च सम्बन्धस्य सन्तुलनं कथं करणीयम्? "एप्पल् इत्यनेन विकासकान् परिचालनसञ्चालनेषु अधिका स्वायत्ततां दातव्या तथा च विकासकान् एप्पल्-भुगतान-प्रणालीं उपयोक्तुं बाध्यं न कृत्वा, उपयोक्तृभ्यः स्वस्य अनुप्रयोगानाम् अन्तः बहुविध-भुगतान-विधिं प्रदातुं अनुमतिं दातव्यम्" इति गुओ ताओ अवदत्
सम्बन्धित लिङ्क
एकाधिकारव्यवहारस्य कारणेन एप्पल् इत्यस्य दण्डः अभवत्
वस्तुतः एप्पल्-कम्पनी पूर्वमेव विश्वे अपि एतादृशानां विवादानाम् सामनां कृतवान् अस्ति । २०१९ तमस्य वर्षस्य मार्चमासे स्ट्रीमिंग् संगीतसेवाप्रदाता स्पोटिफाई इत्यनेन एप्पल् इत्यस्य विरुद्धं न्यासविरोधी शिकायतां दाखिला, यत्र एप्पल् इत्यस्य आलोचना कृता यत् सः एप्पल् इत्यस्य एप् स्टोर् इत्यस्मिन् डिजिटलसेवासु ३०% "एप्पल् करः" गृहीतवान्, येन तस्य व्यवसायस्य विकासे बाधा अभवत्
अस्मिन् वर्षे मार्चमासे यूरोपीय-आयोगेन अमेरिका-देशे एप्पल्-विरुद्धं १.८४ अर्ब-यूरो (प्रायः १४.४ अर्ब आरएमबी) दण्डस्य घोषणा कृता यत् एप्पल्-कम्पनी स्ट्रीमिंग्-सङ्गीत-व्यापारे एकाधिकार-व्यवहारं कृतवान्, यूरोपीय-सङ्घस्य न्यास-विरोधी-कायदानानां उल्लङ्घनं च कृतवान् इति
स्रोतः - गुआंगझौ दैनिक
प्रतिवेदन/प्रतिक्रिया