समाचारं

चीनदेशस्य युवानः सैन्यचिकित्साविशेषज्ञाः कम्बोडियादेशस्य प्रथमं स्कोलियोसिस्-शल्यक्रियां सफलतया सम्पन्नं कर्तुं साहाय्यं कुर्वन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनयुवा दैनिकग्राहकसमाचारः (china youth daily·कम्बोडियादेशे चीनयुवदैनिकस्य संवाददाता वाङ्ग यान्) अद्यैव कम्बोडियादेशस्य सहायतार्थं चीनीयजनमुक्तिसेनायाः चिकित्साविशेषज्ञदलस्य १९तमः समूहः कम्बोडियादेशस्य रॉयल जनरल् हॉस्पिटलस्य प्रथमं स्कोलियोसिसशल्यक्रियां सम्पन्नं कर्तुं सफलतया सहायतां कृतवान्।
संवाददातुः अवगमनानुसारं एकस्याः स्थानीयायाः ७० वर्षीयायाः महिलारोगिणः ५ वर्षाणि यावत् तस्याः कटिवेदना निरन्तरं वर्धते तथा च सा स्वस्य पालनं कर्तुं असमर्था अस्ति प्रौढतां प्रविशन् । सैन्यचिकित्सदलेन नौसेनाचिकित्साविश्वविद्यालयस्य द्वितीयसम्बद्धस्य अस्पतालस्य (शांघाईचांगझेङ्ग-अस्पतालस्य) मेरुदण्डविकृतिविभागस्य विशेषज्ञैः सह कार्यं कृत्वा "स्कोलियोसिस-त्रि-आयामी-आर्थोपेडिक-अस्थि-ग्राफ्टिंग्-संलयनस्य तथा आन्तरिक-निर्धारणस्य + अन्तरकशेरुक-अस्थि-ग्राफ्टिंग्-संलयनस्य च शल्य-योजना निर्मितवती ". कम्बोडियादेशस्य रॉयल जनरल् हॉस्पिटलस्य मेरुदण्डस्य शल्यक्रियादलस्य निकटसहकारेण सैन्यचिकित्सदलस्य मेरुदण्डविकृतिविभागस्य युवाविशेषज्ञः डॉ. लिन् ताओ इत्यनेन शल्यक्रिया कृता, मेरुदण्डस्य अस्थिरोगशल्यक्रिया च सफलतया सम्पन्नम्। रोगी मूललक्षणं शल्यक्रियायाः एकसप्ताहस्य अनन्तरमेव अन्तर्धानं जातम् सा ६० वर्षेभ्यः प्रथमवारं "मेरुदण्डं ऋजुं कृतवती" रोगी तस्याः परिवारश्च शल्यक्रियायाः परिणामेण अतीव सन्तुष्टाः अभवन्, "चीनीप्रौद्योगिक्याः" प्रशंसाम् अकरोत्
यत्र कम्बोडियादेशस्य सहायतां कुर्वन् चीनीयजनमुक्तिसेनायाः चिकित्साविशेषज्ञदलस्य १९तमः समूहः कम्बोडियादेशस्य रॉयल जनरल् हॉस्पिटलस्य मेरुदण्डस्य शल्यचिकित्सकानाम् स्कोलियोसिसविषये सैद्धान्तिकप्रशिक्षणं प्रदाति। छायाचित्रं सैन्यचिकित्ससमूहस्य सौजन्येन
लिन ताओ चीनयुवा दैनिकस्य चीनयुवा दैनिकस्य च पत्रकारैः उक्तवान् यत् स्कोलियोसिसः एकः प्रकारः रोगः अस्ति यः अत्यन्तं कपटपूर्णः भवति तथा च ये रोगिणः समये चिकित्सां न प्राप्नुवन्ति तेषां हृदयस्य फुफ्फुसस्य विफलता, अङ्गयोः तंत्रिकाविकारः, तथा च पक्षाघातः अपि व्यक्तिषु समाजे च महत् भारं स्थापयति। सैन्यचिकित्सादलेन स्वस्य दैनन्दिनकार्य्ये आविष्कृतं यत् कम्बोडियादेशस्य रॉयल जनरल् हॉस्पिटलस्य बहिःरोगीचिकित्सालये स्कोलियोसिसस्य कारणेन वेदनायुक्ताः कार्यक्षमता च पर्याप्ताः सन्ति तथापि स्कोलियोसिसस्य शल्यक्रिया कठिना अस्ति, कम्बोडियादेशस्य वैद्येषु मूलभूतानाम् अभावः अस्ति एतादृशरोगाणां अवगमनं चिकित्सा च फलतः बहवः रोगिणः केवलं औषधं सेवनेन एव वेदनां नियन्त्रयितुं शक्नुवन्ति ।
कम्बोडियादेशस्य स्कोलियोसिस-उपचार-व्यवस्थां स्थापयितुं सहायतां कर्तुं तस्य स्कोलियोसिस-निदानस्य चिकित्सा-क्षमतायाः च उन्नयनार्थं सैन्य-चिकित्सदलेन वाङ्गजियाजुन्-सामान्य-अस्पताले मेरुदण्ड-शल्यचिकित्सकानाम् कृते स्कोलियोसिस-सिद्धान्त-ज्ञानस्य व्यवस्थित-शिक्षणं प्रशिक्षणं च कृतम्, तथा च कृते क्रमिक-निदान-चिकित्सा-प्रणाली स्थापिता कम्बोडियादेशे स्कोलियोसिसः प्रक्रिया।
"अस्य प्रथमस्य स्कोलियोसिसस्य शल्यक्रियायाः सफलसमाप्तिः कम्बोडियादेशे स्कोलियोसिसस्य निवारणे चिकित्सायां च 'प्रथमः शॉट्' इति चिह्नयति, "सम्प्रति वयं कम्बोडियायाः प्राथमिकस्य माध्यमिकस्य च प्रथमपरिक्रमं (फ्नोम पेन् क्षेत्रस्य) प्रारब्धवन्तः विद्यालयस्य छात्राः।
कम्बोडियादेशस्य रॉयल जनरल् हॉस्पिटलस्य मेरुदण्डस्य शल्यक्रियायाः निदेशकः डॉ. हे वेन् चीनयुथ् दैनिकस्य चीनयुथ् दैनिकस्य च संवाददातृणां साक्षात्कारे अवदत् यत् एषा स्कोलियोसिस् सुधारणशल्यक्रिया न केवलं रॉयल जनरल् हॉस्पिटलस्य प्रथमा अस्ति अपितु also in combodia, and has received great support from china . किशोर-स्कोलियोसिस-परीक्षणस्य आरम्भेण अधिकाधिकाः किशोर-स्कोलियोसिस-रोगिणः आविष्कृताः, स्कोलियोसिस-रोगस्य दुर्गतेः परिहाराय समये एव चिकित्सां हस्तक्षेपं च प्राप्तवन्तः "अस्मिन् वर्षे अगस्तमासपर्यन्तं १० तः अधिकाः किशोराः स्कोलियोसिस्-रोगेण पीडिताः आविष्कृताः, अस्माभिः च शल्यक्रियायाः आवश्यकतायाः तीव्रताम् प्राप्तुं पूर्वं समुचितं चिकित्सां कृतम् अस्ति।
अवगम्यते यत् २००० तमे वर्षात् कम्बोडियादेशस्य आमन्त्रणेन चीनदेशस्य राष्ट्रियरक्षामन्त्रालयः कम्बोडियादेशस्य रॉयल जनरल् हॉस्पिटलस्य निर्माणे सहायतां कुर्वन् अस्ति २००४ तमे वर्षे "चीन" इति व्यापकनिदानस्य चिकित्साभवनस्य निर्माणं आरब्धवान् निर्माणम्", बृहत् चिकित्सायन्त्राणि उपकरणानि च दानं कृतवान्, सैन्यचिकित्साविशेषज्ञदलानि च निरन्तरं चिकित्सालयं प्रेषितवान् । सहायतायाः मार्गदर्शनस्य च उद्देश्यं चीनीय-कम्बोडिया-सैन्ययोः गहनसहकार्यं प्रवर्धयितुं, कम्बोडिया-सैन्यस्य चिकित्सासमर्थनक्षमतासु सुधारं कर्तुं, तथा च स्थानीयसैन्यस्य नागरिकानां च सेवां कुर्वन्ति ।
वर्षेषु चीनीजनमुक्तिसेनायाः नौसैनिकचिकित्साविश्वविद्यालयस्य सम्बद्धचिकित्सालये स्वस्य मुख्यदलरूपेण सैन्यचिकित्साविशेषज्ञाः १०,००० तः अधिकानां स्थानीयरोगिणां निदानं चिकित्सां च कृतवन्तः, ५,००० तः अधिकानि शल्यक्रियाः च सम्पन्नवन्तः, येन व्यापकप्रशंसा प्राप्ता चीनस्य राष्ट्ररक्षामन्त्रालयेन अपि बहुषु अवसरेषु निःशुल्कचिकित्सालयेषु वरिष्ठविशेषज्ञदलानि कम्बोडियादेशं प्रेषितानि, येन रॉयल जनरल् हॉस्पिटलस्य चिकित्साकर्मचारिभ्यः उन्नतचिकित्सासंकल्पनाः, प्रौद्योगिकीः, अनुभवाः च प्रदत्ताः, अस्पतालस्य चिकित्सास्तरस्य निरन्तरं सुधारः, महत्त्वपूर्णं योगदानं च दत्तम् कम्बोडियादेशस्य सैनिकानाम् नागरिकानां च कल्याणं वर्धयन् ।
(स्रोतः चीन युवा दैनिक ग्राहकः)
प्रतिवेदन/प्रतिक्रिया