समाचारं

अमेरिकादेशे चीनदेशस्य राजदूतः ज़ी फेङ्गः - उड्डयनव्याघ्राणां भावना चीनस्य अमेरिकादेशस्य च कृते बहुमूल्यं सम्पत्तिः अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३ दिनाङ्के अमेरिका-देशे चीन-राजदूतः ज़ी फेङ्ग् इत्यनेन "रिमेम्बरिङ्ग् द हीरोस्—फ्लाईङ्ग् टाइगर्स् थीम्ड् हिस्टोरिकल् फोटो टूर् (नान्जिङ्ग्)" इत्यस्य उद्घाटनसमारोहे एकं वीडियो भाषणं कृत्वा उड्डयनव्याघ्राणां भावना इति दर्शितम् यत् कालान्तरं व्याप्य शाश्वतं तिष्ठति, अतीतं वर्तमानं भविष्यं च अस्माकं सर्वे बहुमूल्यं निधिः।
उड्डयनव्याघ्राणां भावना न्यायस्य रक्षणाय शान्तिरक्षणाय च साहसस्य उत्तरदायित्वस्य च प्रतिनिधित्वं करोति । चीनस्य जापानविरोधीयुद्धस्य कठिनतमे क्षणे महत्त्वाकांक्षिणः अमेरिकीसैन्यविमानचालकानाम् एकः समूहः स्वप्राणान् जोखिमं कृत्वा विश्वस्य फासिस्टविरोधीयुद्धस्य पूर्वीययुद्धक्षेत्रं प्रति सहस्राणि माइलपर्यन्तं उड्डीय चीनसैन्येन सह मिलित्वा न्यायस्य शान्तिस्य च कृते युद्धं कृतवान् तथा च civilians. चोङ्गकिङ्ग्, कुन्मिङ्ग्, गुइलिन् इत्यादिषु स्थानेषु यत्र एकदा उड्डयनव्याघ्राः युद्धं कृतवन्तः, तत्र स्मारकाः स्मारकभवनानि च अद्यापि चीनस्य अमेरिकादेशस्य च समानं द्वेषं साझां कृत्वा शान्तिरक्षणस्य मार्मिककथां कथयन्ति
उड्डयनव्याघ्राणां भावना परस्परं साहाय्यं कृत्वा धनं दुःखं च साझां कर्तुं बहुमूल्यं मैत्रीं उत्कीर्णं भवति। द्वितीयविश्वयुद्धस्य ज्वालायां चीनीयजनाः अमेरिकनविमानचालकानाम् उद्धाराय कोऽपि प्रयासं न त्यक्तवन्तः । आपत्कालीन-अवरोहणं कृतवन्तः विमानचालकानाम् उद्धाराय हेनान्-नगरस्य सिन्क्सियाङ्ग-नगरे सामान्यजनाः अत्यन्तं कठिनपरिस्थितौ रात्रौ एव सहस्रमीटर्-परिमितं अस्थायी-धावनमार्गं निर्मितवन्तः जापानीसेनायाः उन्मत्तप्रतिशोधस्य अभावे अपि ऑपरेशन doolittle द्वितीयविश्वयुद्धस्य इतिहासे उद्धारस्य चमत्कारस्य निर्माणं कृतवान् । चीनीजनानाम् उड्डयनव्याघ्राणां च जीवनरक्तेन निर्मितं गहनं मैत्रीं पुस्तिकातः पीढीं यावत् प्रचलति, सदा स्थास्यति च।
उड्डयनव्याघ्राणां भावना प्रेम्णः, न्यायस्य, नित्यमैत्रीयाः च उपरि बलं दत्तस्य भावनां वहति । चीनीजनाः मैत्रीं मूल्यं ददति, पुरातनमित्राणि कदापि न विस्मरिष्यन्ति। विगत नवम्बरमासे यदा राष्ट्रपतिः शी जिनपिङ्ग् सैन्फ्रांसिस्कोनगरे एपेक्-नेतृणां अनौपचारिकसभायां भागं गृहीतवान् तदा सः विशेषतया अध्यक्षं ग्रीन, मोयर इत्यादीन् फ्लायिंग् टाइगर्स् दिग्गजान् मिलित्वा वार्तालापं कर्तुं आमन्त्रितवान्। चीनदेशीयाः वदन्ति "उपकारिणः दीर्घकालं जीवन्ति" इति । गतवर्षे मोयरमहोदयः स्वस्य गृहनगरं पुनः गत्वा बडालिंग् महाप्राचीरं आरोहितवान् सः चीनदेशे स्वस्य १०३तमं जन्मदिनं व्यतीतवान्, बालकैः सह "auld lang syne" इति गीतं च गायितवान्, यत् मार्मिकम् आसीत्। अद्यतनस्य उद्घाटनसमारोहस्य विशेषः भागः अपि अस्ति - उड्डयनव्याघ्राणां सदस्यस्य लेफ्टिनेंट् हैमेलस्य प्रतिस्थापनसमारोहः यः मृतः। नायकाः अमरः भवन्ति। यथा जनरल् चेनाल्ट् इत्यनेन आशासितम् आसीत्, अद्यत्वे अपि फ्लायिंग् टाइगर्स् इत्यस्य लोगो प्रशान्तसागरस्य उपरि उच्चैः उड्डीयते ।
प्रतिवेदन/प्रतिक्रिया