समाचारं

चीन-आफ्रिका-सहकार्यस्य मञ्चः丨मैत्रीं पुनः पुष्ट्य, भविष्यस्य विषये चर्चां कर्तुं एकत्र सहकार्यं च - अनेके आफ्रिकादेशानां जनाः चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनस्य कृते उत्सुकाः सन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ समाचार एजेन्सी, बीजिंग/अबिजान, सितम्बर 3शीर्षकम् : मैत्रीं पुनः पुष्ट्य भविष्यस्य विषये चर्चां कर्तुं एकत्र चर्चां कृत्वा सहकार्यं करणम् - अनेके आफ्रिकादेशानां जनाः चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनस्य कृते उत्सुकाः सन्ति
सिन्हुआ न्यूज एजेन्सी रिपोर्टर सोंग यिंग झांग जियान
२०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य आयोजनं बीजिंग-नगरे चतुर्थतः षष्ठपर्यन्तं भविष्यति । २०१८ तमे वर्षे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनस्य अनन्तरं चीन-आफ्रिका-देशस्य नेतारः बीजिंग-नगरे द्वितीयवारं एकत्रिताः अभवन् ।पक्षद्वयं "आधुनिकीकरणस्य उन्नतिं कर्तुं उच्चस्तरीयं च निर्मातुं हस्तं मिलित्वा" इति विषये केन्द्रीक्रियते चीन-आफ्रिका समुदायः साझाभविष्यस्य सह" मैत्रीं नवीनीकर्तुं, सहकार्यस्य चर्चां कर्तुं, भविष्यस्य विषये चर्चां कर्तुं च। .
चीन-आफ्रिका-देशयोः सत्या, मैत्रीपूर्णः, निश्छलः च भ्रातरः सन्ति तथा च विकासशीलदेशानां मध्ये एकतायाः, सहकार्यस्य च आदर्शः अस्ति, साझीकृतभविष्यस्य चीन-आफ्रिका-समुदायस्य निर्माणं मानवजातेः कृते साझीकृत-भविष्यस्य समुदायस्य निर्माणे अग्रणी अस्ति |. चीन-आफ्रिका-सहकार्यस्य मञ्चः चीन-आफ्रिका-सहकार्यस्य "सुवर्णब्राण्डः" अभवत् तथा च आफ्रिका-देशेन सह अन्तर्राष्ट्रीयसहकार्यस्य नेतृत्वं कर्तुं "वैश्विकदक्षिणे" सहकार्यं गभीरं कर्तुं च प्रभावी तन्त्रं जातम्
शिखरसम्मेलनं आरभ्यते, अनेकेषां आफ्रिकादेशानां जनाः अपेक्षाभिः परिपूर्णाः सन्ति, ते आशान्ति यत् चीन-आफ्रिका-देशयोः संयुक्तरूपेण भविष्यस्य विकासस्य खाचित्रं आकर्षयिष्यति, आधुनिकीकरणस्य नूतनयात्रायां हस्तं सम्मिलितं करिष्यति, नूतनयुगस्य निर्माणं च प्रवर्धयिष्यति | साझाभविष्ययुक्तस्य उच्चस्तरीयस्य चीन-आफ्रिका-समुदायस्य निर्माणस्य।
एतत् बीजिंग-नगरस्य राष्ट्रिय-सम्मेलन-केन्द्रं यत् २ सेप्टेम्बर्-मासस्य सायंकाले गृहीतम् अस्ति । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली शीन्
“ग्लोबल साउथ्” इत्यस्य शक्तिं सङ्गृह्य ।
चीन-आफ्रिका-देशयोः भ्रातृमैत्री दीर्घकालीनः अस्ति, कालान्तरेण सुदृढः भविष्यति । २००० तमे वर्षे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य स्थापनायाः अनन्तरं चीन-आफ्रिका-मैत्रीपूर्णं व्यावहारिकं च सहकार्यं लीप्फ्रॉग् विकासं प्राप्तवान् २०१३ तमे वर्षे चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्गः आफ्रिकादेशस्य प्रति निष्कपटतायाः, वास्तविकपरिणामस्य, वास्तविकपरिणामस्य, सद्भावनायाश्च नीतिसंकल्पनाम् अग्रे कृतवान् तथा च न्यायस्य हितस्य च समीचीनदृष्टिकोणः, साझीकृतभविष्यस्य चीन-आफ्रिका-समुदायस्य निर्माणस्य नेतृत्वं कृतवान् द्रुत लेन"। राज्यकूटनीतिप्रमुखानाम् मार्गदर्शनेन चीनदेशः आफ्रिकादेशः च साझाभविष्यस्य उच्चस्तरीयस्य चीन-आफ्रिका-समुदायस्य संयुक्तरूपेण निर्माणस्य नूतनपदे प्रविष्टौ।
चीन-आफ्रिका-सहकार्यस्य मञ्चस्य आगामि-बीजिंग-शिखरसम्मेलनस्य विषये वदन् अनेके आफ्रिका-देशानां जनाः आशां कुर्वन्ति यत् अस्य शिखर-सम्मेलनस्य माध्यमेन ते संयुक्तरूपेण "वैश्विक-दक्षिणस्य" शक्तिं सुदृढं कर्तुं शक्नुवन्ति, चीन-आफ्रिका-समुदायस्य निर्माणं प्रवर्तयितुं शक्नुवन्ति भविष्यं नूतनस्तरं प्रति साझां कृतवान्, तथा च वैश्विकशासनव्यवस्थायाः सुधारस्य प्रवर्धनार्थं चीन-आफ्रिका-देशयोः संयुक्तरूपेण दृढप्रतिबद्धतां निर्गच्छति।
काङ्गोदेशस्य आधिकारिकमाध्यमानां "नवगणराज्यस्य" अध्यक्षः अनात् विल्फ्रेड् म्बोसा इत्यनेन उक्तं यत् चीनदेशः कदापि आफ्रिकादेशस्य समर्थने सहायतायां च किमपि राजनैतिकशर्तं न संलग्नवान् सः आशास्ति यत् एतत् शिखरसम्मेलनं आफ्रिकादेशस्य चीनस्य चीनस्य च राजनैतिकसहकार्यस्य सुदृढीकरणं अधिकं प्रवर्धयिष्यति। तथा आफ्रिकादेशानां स्वातन्त्र्यस्य स्वायत्ततायाः च सम्मानस्य आधारेण आफ्रिका-चीनयोः साझीकृतभविष्यस्य समुदायस्य निर्माणं प्रवर्तयितुं। विश्वे विकासशीलदेशानां बृहत्तमसान्द्रतायुक्तः महाद्वीपः इति नाम्ना आफ्रिकादेशस्य अन्तर्राष्ट्रीयकार्येषु सहकार्यं सुदृढं कर्तुं वैश्विकशासनव्यवस्थायाः सुधारं च संयुक्तरूपेण प्रवर्धयितुं बृहत्तमविकासशीलदेशेन चीनदेशेन सह निकटतया एकीकरणस्य आवश्यकता वर्तते।
सियरा लियोनस्य अवोक् न्यूजपेपरस्य मुख्यसम्पादकः ऑस्टिन् थॉमसः अवदत् यत् सः अपेक्षां करोति यत् शिखरसम्मेलनेन साझीकृतभविष्यस्य उच्चस्तरीयस्य आफ्रिका-चीनसमुदायस्य निर्माणे सशक्तशक्तिः प्रविशति। कैमरूनदेशस्य याउण्डे विश्वविद्यालये अन्तर्राष्ट्रीयसम्बन्धस्य प्राध्यापकः एल्विस् न्गोले न्गोले इत्यनेन उक्तं यत् आफ्रिका-चीन-देशौ द्वौ अपि स्वस्य व्यापक-रणनीतिक-साझेदारीम् अधिकं सुदृढं कर्तुं, साझा-भविष्यस्य च सशक्तं आफ्रिका-चीन-समुदायस्य निर्माणं कर्तुं प्रतिबद्धौ स्तः |. सः अस्य शिखरसम्मेलनस्य कृते उत्सुकः अस्ति यत् सः नवीनतायाः, समन्वयस्य, हरितस्य, मुक्ततायाः, साझेदारीस्य च नूतनविकाससंकल्पनानां वकालतम् निरन्तरं करोति, आफ्रिका-चीनयोः मध्ये उच्चगुणवत्तायुक्तं सहकार्यं च प्रवर्धयति |.
दक्षिणाफ्रिकादेशस्य पूर्ववरिष्ठः कूटनीतिज्ञः, झेजियांङ्ग-सामान्यविश्वविद्यालये आफ्रिका-अध्ययन-संस्थायाः मानद-प्रोफेसरः च हर्ट् ग्रोब्लरस्य मतं यत् आफ्रिका-चीन-सम्बन्धेषु विशाल-विकास-क्षमता अस्ति, "वैश्विक-दक्षिणे"-सहकार्यस्य सफलं उदाहरणं च भविष्यति "अस्माकं विश्वासः अस्ति यत् अस्य शिखरसम्मेलनस्य माध्यमेन आफ्रिका-चीन-देशयोः पारम्परिकमैत्रीं वर्धयिष्यति, एकतां सहकार्यं च गभीरं करिष्यति, साधारणविकासस्य त्वरणस्य नूतनां स्थितिं उद्घाटयिष्यति, आफ्रिका-चीनयोः मध्ये साझाभविष्यस्य समुदायस्य निर्माणे नूतनं अध्यायं लिखिष्यति च।
चीन-आफ्रिका-देशयोः व्यावहारिकसहकार्यं प्रवर्तयन्तु
विकासस्य, सहकार्यस्य च अन्वेषणं चीनस्य आफ्रिकादेशानां च सामान्यं कार्यम् अस्ति । चीन-आफ्रिका-देशयोः मेखला-मार्ग-उपक्रमं वैश्विक-विकास-उपक्रमं च आफ्रिका-सङ्घस्य एजेण्डा-२०६३-सहितं तथा च अनेकेषां आफ्रिका-देशानां विकास-रणनीतिभिः सह जैविकरूपेण संरेखितम् अस्ति "दश प्रमुखसहकार्ययोजना" इत्यस्मात् आरभ्य "अष्ट प्रमुखकार्याणि" यावत् "नव परियोजना" यावत् चीन-आफ्रिका-सहकार्यस्य गुणवत्तायां निरन्तरं सुधारः अभवत् चीनदेशः १५ वर्षाणि यावत् क्रमशः आफ्रिकादेशस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति ।
मे ९ दिनाङ्के केन्यादेशस्य राजधानी नैरोबीनगरे आयोजिते चीन-आफ्रिका-आफ्रिका-देशस्य आर्थिक-व्यापार-प्रदर्शने इन्टु-आफ्रिका-भ्रमणस्य अतिथिभिः सह प्रदर्शकाः वार्तालापं कृतवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली याहुई
मिस्रस्य स्वेजनहर आर्थिकक्षेत्रस्य सामान्यप्रशासनस्य अध्यक्षः वालिद जमाल अल-दीन् मिस्रस्य प्रतिनिधिमण्डलेन सह शिखरसम्मेलने भागं ग्रहीतुं पूर्वं पत्रकारैः सह उक्तवान् यत् बीजिंग-शिखरसम्मेलनं अफ्रीका-चीन-देशस्य आर्थिक-व्यापार-साझेदारयोः मध्ये संचारस्य आदान-प्रदानस्य च प्रवर्धनार्थं महत्त्वपूर्णं मञ्चं भविष्यति . "आफ्रिका-देशस्य भागिनैः सह वयं चर्चां कर्तुं शक्नुमः यत् तेषां सेवा कथं उत्तमरीत्या कर्तव्या, चीनीयनिवेशकाः मिस्र-देशस्य माध्यमेन आफ्रिका-देशस्य कथं उत्तमसेवां कर्तुं शक्नुवन्ति इति अपि चर्चां कर्तुं शक्नुमः।"
केन्या एयरवेजस्य मुख्यव्यापारिकग्राहकपदाधिकारी जूलियस् सायरुः चीनीयविपण्ये विश्वसिति, शिखरसम्मेलनस्य अपि उत्सुकः अस्ति। सः अवदत् यत् - "अहं आशासे यत् आफ्रिका-चीन-देशयोः नेतारः भविष्यस्य विकाससहकार्यस्य योजनानां विषये चर्चां करिष्यन्ति, केन्या-वायुसेवायाः चीनदेशे अधिकवारं अधिकं च उड्डयनं कर्तुं अधिकानि कार्याणि करिष्यन्ति च।
सूडानस्य ऊर्जा-पेट्रोलियम-मन्त्री मुहयद्दीन-नईम-मोहम्मद-सैदः अवदत् यत् सः अपेक्षां करोति यत् आफ्रिका-चीन-देशयोः क्रमेण स्वच्छ-ऊर्जा, हरित-ऊर्जा-इत्यादीनां क्षेत्रेषु सहकार्यस्य विस्तारः भविष्यति, तथा च आधारभूत-संरचनायाः, उदयमान-क्षेत्रेषु च पारम्परिक-क्षेत्रेषु निवेशस्य व्यापारस्य च परिमाणं निरन्तरं विस्तारयिष्यति | यथा अर्थव्यवस्था आफ्रिका-चीनयोः साधारणविकासाय दृढं प्रेरणाम् अयच्छति तथा च आफ्रिका-चीनयोः पारम्परिकमैत्रीयाः कृते सुन्दरं दृष्टिं उद्घाटयति।
अन्तिमेषु वर्षेषु चीन-आफ्रिका-जन-जन-सांस्कृतिक-आदान-प्रदानस्य विस्तारः व्यापकक्षेत्रेषु अभवत्, यत्र द्वयोः पक्षयोः मध्ये तेजस्वी-सांस्कृतिक-माध्यम-चिन्तन-समूह-आदान-प्रदान-क्रियाकलापाः, नित्यं जन-जन-आदान-प्रदानं च भवति
झेजियांङ्ग-सामान्य-विश्वविद्यालये आफ्रिका-अध्ययन-संस्थायाः शोधकार्यं कुर्वन् कैमरून-देशस्य रोड्रिगो-टेने-टालिन्-इत्यनेन उक्तं यत् आफ्रिका-चीन-सहकारेण चीनदेशं गत्वा स्वप्नस्य साकारीकरणस्य अवसरः प्राप्तः। सः कैमरून-चीन-देशयोः सांस्कृतिक-आदान-प्रदानस्य राजदूतः भवितुम् आकांक्षति, आफ्रिका-चीन-सहकारि-सम्बन्धानां निरन्तर-विकासाय, आफ्रिका-युवानां कृते उत्तम-भविष्यस्य निर्माणाय च उत्सुकः अस्ति
घाना-चीन-मैत्री-सङ्घस्य महासचिवः बेन्जामिन-अन्याग्रे इत्यनेन उक्तं यत् आफ्रिका-चीन-देशयोः मध्ये जन-जन-सांस्कृतिक-आदान-प्रदानं वर्षे वर्षे वर्धमानं वर्तते, जनानां मध्ये मैत्री च निरन्तरं गभीरा भवति, येन मध्ये मैत्रीपूर्ण-सहकार्यं वर्धते | राजनीति-अर्थव्यवस्था-व्यापार-क्षेत्रेषु आफ्रिका-चीन-देशयोः । "अहम् आशासे यत् आफ्रिका-चीन-देशः च अस्य शिखरसम्मेलनस्य उपयोगं जन-जन-सांस्कृतिक-आदान-प्रदानस्य अधिकं विस्तारं कर्तुं, वैज्ञानिक-प्रौद्योगिकी-सहकार्यं प्रवर्धयितुं, उभयतः छात्राणां आदान-प्रदानं वर्धयितुं, आफ्रिका-चीनयोः मैत्रीं अधिकं फलं दातुं च शक्नुवन्ति। " " .
आधुनिकीकरणस्य नूतनयात्रायां हस्तं मिलन्तु
आफ्रिकादेशः "विश्वस्य कनिष्ठतमः महाद्वीपः" इति प्रसिद्धः अस्ति । आधुनिकीकरणप्रक्रियायाः प्रचारः चीन-आफ्रिका-देशयोः सामान्यः स्वप्नः अस्ति । विशालजनसंख्यायाः आकारं मानवसंसाधनलाभेषु कथं परिणमयितुं आधुनिकविकासस्य प्रवर्धनं च चीन-आफ्रिका-देशयोः विकासस्य पुनर्जीवनस्य च कुञ्जी अस्ति
जूनमासस्य ४ दिनाङ्के जाम्बियादेशस्य ताम्रबेल्ट्-प्रान्तस्य किट्वे-नगरे जाम्बियादेशस्य कर्मचारिभिः चम्बिशी-ताम्रखानस्य दक्षिणपूर्व-अयस्क-शरीर-उत्पादन-डिजिटल-नियन्त्रण-केन्द्रे भूमिगत-खनन-उपकरण-उत्पादन-कार्यक्रमं दूरतः नियन्त्रितम् ताम्रखानः दशवर्षेभ्यः अधिकं यावत् बन्दः आसीत् । सिन्हुआ न्यूज एजेन्सी (फोटो चीन अलोह धातुः अफ्रीका खनन कं, लिमिटेडस्य सौजन्येन)
विगत अगस्तमासे यदा राष्ट्रपतिः शी जिनपिङ्ग् दक्षिण आफ्रिकादेशे चीन-आफ्रिका-नेतृणां संवादे भागं गृहीतवान् तदा सः आफ्रिका-देशस्य औद्योगिकीकरणस्य, कृषि-आधुनिकीकरणस्य, प्रतिभा-संवर्धनस्य च समर्थनार्थं चीन-देशस्य त्रीणि प्रमुखाणि उपायानि घोषितवान्, येषु आफ्रिका-देशस्य आधुनिकीकरणाय तत्काल-आवश्यकक्षेत्राणि समाविष्टानि सन्ति |. चीनदेशेन चीन-आफ्रिका-प्रतिभा-संवर्धन-सहकार्ययोजना अपि प्रकाशिता, यत्र सः आफ्रिका-देशेन सह प्रौद्योगिकी-हस्तांतरण-शिक्षा-प्रशिक्षणयोः क्षमता-निर्माण-सहकार्यं निरन्तरं सुदृढं करिष्यति इति घोषितवान्
शिखरसम्मेलने भागं ग्रहीतुं बीजिंगनगरं गन्तुं पूर्वं केन्यादेशस्य राष्ट्रपतिः रुटो इत्यनेन उक्तं यत् केन्यादेशस्य मतं यत् एतत् शिखरसम्मेलनं केन्या-चीन-सहकार्ये नूतनं गतिं प्रविशति तथा च केन्या-देशस्य अधिकाधिक-आफ्रिका-देशानां च आधुनिकीकरणस्य दिशि गन्तुं साहाय्यं करिष्यति इति। सः अवदत् यत् केन्या-चीन-देशयोः संयुक्तरूपेण आधुनिकीकरणस्य सजीव-अभ्यासस्य अन्वेषणं कुर्वतः, मानवजातेः साझीकृत-भविष्यस्य समुदायस्य निर्माणार्थं च मिलित्वा द्वयोः जनयोः लाभाय कार्यं कुर्वतः |.
काङ्गोदेशस्य (ब्राजाविल्) बृहत्तमस्य वृत्तपत्रस्य ब्राजाविल् एक्स्प्रेस् इत्यस्य मुख्यसम्पादकः गाय-गेर्वाइस् किटिना इत्यनेन उक्तं यत् विगतदशकेषु चीनस्य आर्थिकविकासपरिणामेन आफ्रिकादेशस्य लाभः अभवत्, अयं शिखरसम्मेलनः आफ्रिकादेशस्य साहाय्यं निरन्तरं कर्तुं शक्नोति इति सः आशास्ति। कृषिऔद्योगीकरणस्य विकासमार्गस्य अन्वेषणं कुर्वन्तु, आफ्रिका-चीनयोः मध्ये विज्ञान-प्रौद्योगिक्याः आदान-प्रदानं प्रवर्धयन्तु, आफ्रिका-देशानां आर्थिकविकासाय आधुनिकीकरणे च अधिकं योगदानं कुर्वन्तु
जिम्बाब्वेदेशस्य अर्थशास्त्रज्ञस्य पौल मुशोजा इत्यस्य मते आधुनिकीकरणप्रक्रियायाः त्वरितीकरणं आफ्रिका-चीन-देशयोः जनानां सामान्या अपेक्षा अस्ति । आफ्रिकादेशः अद्यापि प्राथमिकउत्पादनिर्यातस्य उच्चभागः, अपूर्णपरिवहनं ऊर्जासंरचना च, न्यूनकृषिउत्पादकता च इत्यादीनां समस्यानां सामनां करोति यत् आफ्रिकादेशः एतासां चुनौतीनां सामना कर्तुं सर्वोत्तमः भागीदारः अस्ति
घानादेशस्य चिन्तनसमूहस्य आफ्रिका-चीन-नीति-परामर्श-केन्द्रस्य कार्यकारी-निदेशकः पौल-फ्रिम्पोङ्गः अवदत् यत् आफ्रिका-चीन-सहकार्यं यथार्थं व्यावहारिकं च अस्ति तथा च आफ्रिका-देशस्य जनानां कृते मूर्तं लाभं जनयति तथा च चीन-देशः सदैव आफ्रिका-देशस्य सर्वाधिक-विश्वसनीयः भागीदारः भविष्यति | आधुनिकीकरणस्य मार्गः।
प्रतिवेदन/प्रतिक्रिया