समाचारं

९ तमः पूर्वीय-आर्थिक-मञ्चः रूस-देशस्य व्लादिवोस्तोक्-नगरे आयोजितः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
स्थानीयसमये ३ सितम्बर् दिनाङ्के रूसस्य व्लादिवोस्तोक्-नगरे ९ तमे पूर्वीय-आर्थिक-मञ्चस्य आरम्भः अभवत् मञ्चस्य सत्रं कृत्वा भाषणं प्रदास्यति।
अस्मिन् वर्षे पूर्वीय-आर्थिक-मञ्चः व्लादिवोस्तोक्-नगरस्य सुदूर-पूर्व-सङ्घीय-विश्वविद्यालये आयोजितः आसीत्, कार्यसूचौ परिवर्तनशील-विश्वस्य अन्तर्राष्ट्रीय-सहकार्यस्य, वैश्विक-अर्थव्यवस्थायाः वित्तस्य च वर्तमान-स्थित्या, नूतनानां रसद-शृङ्खलानां निर्माणस्य, प्रौद्योगिकी-परिवर्तनस्य च विषये चर्चाः अभवन् , रूसः सुदूरपूर्वस्य विकासः तस्य क्षेत्रे च स्थानं, एशिया-प्रशांतक्षेत्रस्य साधारणभविष्यस्य स्वरूपनिर्माणे युवानां भूमिका इत्यादयः।
मञ्चस्य कालखण्डे क्षेत्रीयबहुपक्षीयसङ्गठनानां प्रतिनिधिभिः सहभागिताभिः सभा: विभिन्नानां उद्योगानां कृते व्यावसायिकसम्मेलनानां श्रृङ्खलाया: परियोजनाप्रवर्धनसमागमानां च आयोजनं भविष्यति, येन उद्यमिनः प्रत्यक्षवार्तालापस्य सहकार्यस्य च मञ्चं प्रदास्यन्ति . तत्सह, मञ्चे केचन विषय-उपमञ्चाः, प्रदर्शनीः च सन्ति ।
एशिया-प्रशांतक्षेत्रस्य देशैः सह सम्बन्धं सुदृढं कर्तुं रूसदेशः २०१५ तः प्रतिवर्षं सुदूरपूर्वे पूर्वीय-आर्थिक-मञ्चं आयोजयति (मुख्यालयस्य संवाददाता वाङ्ग ज़िन्जुन्)
प्रतिवेदन/प्रतिक्रिया