समाचारं

ली क्षियाओयुन् - आफ्रिका लीप्फ्रॉग् विकासस्य चरणे प्रवेशं कर्तुं प्रयतते

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे अगस्तमासस्य प्रथमे दिने तंजानियादेशस्य प्रथमः आधुनिकः मानकमापकरेलमार्गः आधिकारिकतया यातायातस्य कृते उद्घाटितः अभवत्, यः चीन-तुर्की-आदिदेशानां कम्पनीनां सहभागितायां निर्मितः अयं रेलमार्गः राजधानी दार एस् सलाम-नगरं संयोजयितुं देशस्य वर्षाणां प्रयत्नस्य साक्षात्कारं कृतवान् आधुनिकयानस्य माध्यमेन लामुः मिड्लैण्ड्स् स्वप्नः च।
बहुजनाः यत् न अपेक्षन्ते तत् अस्ति यत् एषः रेलमार्गः न केवलं पूर्णतया विद्युत्युक्तः अस्ति, अपितु उन्नतबुद्धिमान् डिजिटलप्रौद्योगिकीञ्च स्वीकरोति । तंजानियादेशस्य मीडिया एतत् रेलमार्गं देशस्य आधारभूतसंरचनानिर्माणे आर्थिकसामाजिकपरिवर्तने च "लीपफ्रॉग् विकासस्य" प्रतीकं मन्यते
आफ्रिकादेशस्य विकासस्य अन्वेषणं उच्छ्रितलक्षणं प्रस्तुतं करोति
आफ्रिकादेशे आधुनिकविकासस्य एतादृशाः महत्त्वपूर्णाः परियोजनाः अधिकाधिकाः सन्ति । कतिपयवर्षेभ्यः पूर्वं दार एस् सलाम-नगरे सम्पन्नं कार्यरतं च नगरीय-द्रुत-पारगमन-जालं उप-सहारा-आफ्रिका-देशे प्रथमा नगरीय-द्रुत-पारगमन-व्यवस्था अस्ति, नगर-विकासस्य "आफ्रिका-लक्षणानाम्" प्रतीकत्वेन च प्रसिद्धम् अस्ति चीनस्य साहाय्येन केन्यादेशे निर्मितः पूर्वाफ्रिकापठारे च प्रचलितः मोम्बासा-नैरोबी-रेलमार्गः (मोम्बासातः नैरोबीपर्यन्तं मानकमापकरेलमार्गः) आफ्रिकादेशस्य आधुनिकीकरणे "माइलस्टोन्" इति गण्यते युगाण्डादेशस्य राजधानी कम्पालानगरे चीनदेशात् विद्युत्मोटरसाइकिलकम्पनी लिथियमबैटरी आयात्य युगाण्डादेशे विद्युत्मोटरसाइकिलस्य उत्पादनं आरब्धवती ।
आर्थिकप्रकारस्य अनुपातस्य दृष्ट्या आफ्रिकादेशस्य डिजिटल-अर्थव्यवस्थायाः योगदानं २०१२ तमे वर्षे सकलराष्ट्रीयउत्पादस्य १.१% एव अभवत्, यत् २०२० तमे वर्षे ४.५% यावत् वर्धितम् । २०२५ तमे वर्षे आफ्रिकादेशस्य अङ्कीय-अर्थव्यवस्थायाः सकलराष्ट्रीयउत्पादस्य ८.५% भागः भविष्यति इति अपेक्षा अस्ति । न केवलं नूतना अर्थव्यवस्था, आफ्रिकादेशः अपि स्वस्य पारम्परिककृषेः पुनः परीक्षणं कुर्वन् अस्ति । लघुकृषकाणां वर्चस्वयुक्ते केन्यादेशे एवोकाडो-उत्पादनेन पारम्परिक-एवोकाडो-उत्पादक-देशस्य मेक्सिको-देशं चुनौतीं दातुं आरब्धम् अस्ति, एषः उपायः लघुकृषकाणां उत्पादनस्य वैश्विक-विपण्यस्य च आधारेण नूतनं हरित-कृषि-क्रान्तिं प्रारभते |.
एकतः आर्थिकवैश्वीकरणस्य नूतनतरङ्गेन नूतनप्रौद्योगिकपरिवर्तनात् च प्रेरितम् अद्य आफ्रिकादेशः केवलं स्वस्य खनिजानाम् संसाधनानाञ्च विषये न केन्द्रितः अस्ति, अपितु वीरतया नूतना अर्थव्यवस्थायाः विकासं कर्तुं आरब्धवान् अस्ति एतेन प्रबलं आन्तरिकं चालकबलं निर्मीयते । अपरपक्षे, अन्तिमेषु वर्षेषु आफ्रिकादेशाः राष्ट्रपतिः शी जिनपिङ्गेन प्रस्तावितानां वैश्विकविकासपरिकल्पनानां सक्रियरूपेण प्रतिक्रियां दत्तवन्तः तथा च "बेल्ट एण्ड् रोड्" इति उपक्रमस्य संयुक्तनिर्माणस्य अन्तर्गतं सहकार्यं निकटतया कृतवन्तः the external driving force for rapid development वर्धमानः अस्ति। वैश्विकविकासपरिकल्पनानां निरन्तरकार्यन्वयने आफ्रिकादेशः प्रमुखः भागीदारः अभवत् ।
विगतदशके वा आफ्रिकादेशाः स्वस्य कूर्दनविकासस्य प्रवर्धनार्थं बहु परिश्रमं कृतवन्तः, विश्वः (मुख्यतया पाश्चात्यदेशाः) अद्यापि तान् "विकासस्य अवसादः" तथा च " दरिद्रता महाद्वीप"। यद्यपि एतेन प्रयासेन आफ्रिका-महाद्वीपस्य समग्र-आर्थिक-सामाजिक-परिदृश्यं पूर्णतया परिवर्तितम् इति वक्तुं न शक्यते तथापि इथियोपिया-देशस्य औद्योगिक-उद्यानानि, रवाण्डा-देशस्य किगाली-नगरे नगर-प्रबन्धनस्य, श्रम-प्रधान-निर्माणस्य च विकासः, आधुनिकस्य निरन्तरं उद्भवः च पश्यन्तु रेलमार्गाः तथा राजमार्गाः, आधुनिकबन्दरगाहाः इत्यादयः आफ्रिकादेशे युद्धस्य, क्षुधायाः इत्यादीनां विषयेषु जनानां पारम्परिकरूढिषु परिवर्तनं कर्तुं निःसंदेहं आरब्धाः सन्ति। नूतन-आर्थिक-वैश्वीकरणस्य सन्दर्भे आफ्रिका-देशस्य विकासस्य समग्र-प्रवृत्तिं अवलोक्य, आफ्रिका-देशानां मध्यम-आय-देशः भवितुम् महत्त्वाकांक्षा, एतत् लक्ष्यं प्राप्तुं तेषां कूर्दन-विकास-अनुसन्धानं च आफ्रिका-देशस्य विकासस्य सर्वाधिकं विशिष्टानि विशेषतानि इति वक्तुं शक्यते वैश्विकविकासप्रक्रियायां परिवर्तनं प्रभावशालिनः सुन्दरः च दृश्यः इति अपि गणयितुं शक्यते ।
राष्ट्रियविकासक्षमतासु सुधारः चीनस्य अनुभवः च
आफ्रिका, विशेषतः उपसहारा आफ्रिकादेशः औपनिवेशिकयुगे सर्वदा परिवर्तनस्य विषयः आसीत् । पश्चिमेण निर्धारितस्य प्रवचनस्य, शक्तिस्य, विकासमार्गस्य च उपरि अवलम्ब्य आफ्रिकादेशस्य विकासः दीर्घकालं यावत् बाह्यसहाय्यस्य उपरि अवलम्ब्य अस्थिरता, दरिद्रता, न्यूनवृद्धिः, ऋणं च गभीररूपेण व्याकुलः अस्ति स्वतन्त्रविकासः कथं प्राप्तव्यः, आफ्रिकादेशस्य विकासाय चिरकालात् पीडयन्तः विविधाः बाधाः कथं मुक्ताः भवेयुः इति, विउपनिवेशीकरणानन्तरं आफ्रिकादेशानां कृते सर्वाधिकं तात्कालिकः विषयः अभवत् विगतदशके वा आफ्रिकामहाद्वीपे ये भिन्नाः विकासप्रवृत्तयः दर्शिताः ते अस्य प्रयासस्य परिणामः एव । २०१३ तः २०२३ पर्यन्तं उपसहारा-आफ्रिकादेशे औसत-आर्थिकवृद्धिः २८.८७% आसीत्, दरिद्रतायाः प्रकोपस्य दरः ३८.९% तः ३५.४% यावत् न्यूनीभूता आफ्रिकादेशे आनन्ददायकः नूतनः विकासस्य गतिः अस्ति ।
लेखकस्य मतं यत् आर्थिकवैश्वीकरणस्य अवसरान् गृहीत्वा स्वतन्त्रविकासमार्गान् अनुसृत्य आफ्रिकादेशैः उल्लेखनीयफलं प्राप्तस्य मुख्यकारणं आफ्रिकादेशानां विकासक्षमतासु सुधारः एव।
प्रथमं, आफ्रिकादेशाः आफ्रिकादेशस्य एकीकरणस्य विकासाय महत् महत्त्वं ददति, क्षेत्रीयशान्तिसुरक्षा, आर्थिकसामाजिकविकासयोः एयू-सङ्घस्य एकीकरणस्य समन्वयस्य च भूमिका अधिकाधिकं सुदृढा भवति, विशेषतः आफ्रिकाक्षेत्रे स्थिरतां निर्वाहयितुम् increasingly prominent. एतत् आफ्रिकादेशस्य समग्रविकासाय महत्त्वपूर्णं आधारं प्रददाति।
द्वितीयं, विउपनिवेशीकरणानन्तरं एकस्याः वा द्वयोः पीढीयोः अभ्यासस्य अनुभवं कृत्वा आफ्रिकादेशस्य राजनैतिक अभिजातवर्गस्य नूतनपीढीयाः व्यापकरूपेण "आफ्रिकाविकासव्यावहारिकता" इति रणनीतिं स्वीकृतवती, येन आर्थिकविकासः प्राथमिकतारूपेण स्थापितः अस्ति .
तृतीयम्, दशकशः विकासस्य अनन्तरं आफ्रिकादेशस्य श्रमशक्तेः गुणवत्तायां महती उन्नतिः अभवत्, आर्थिकसामाजिकविकासस्य स्तरः च महतीं सुधारं प्राप्तवान्, येन आर्थिकविकासाय दृढं समर्थनं प्राप्यते
चतुर्थं, अस्य शताब्दस्य आरम्भात् एव अधिकांशः आफ्रिकादेशाः सामान्यतया “पूर्वं दृष्टवन्तः”, विशेषतः चीनस्य विकासानुभवात् शिक्षितुं । चीन-आफ्रिका-सहकार्यस्य मञ्चेन आफ्रिकादेशस्य विकासस्य प्रयासः उच्छ्वासैः प्रवर्धितः अस्ति । आफ्रिकादेशेन नूतनानां विकाससंकल्पनानां आलिंगनेन फलप्रदं परिणामः प्राप्तः इति वक्तुं शक्यते ।
पञ्चमम्, नित्यं परिवर्तमानस्य वैश्विकभूराजनीतिकपरिदृश्ये आफ्रिकादेशाः राष्ट्रहितानाम् प्राथमिकताम् अददात्, अन्तर्राष्ट्रीयन्यायस्य अनुपालनं कुर्वन्ति, पक्षं न चिन्वन्ति, विकसितैः उदयमानैः च देशैः सह विभिन्नैः सहकार्यं कर्तुं स्वस्य भूरणनीतिकलीवरस्य कुशलतापूर्वकं उपयोगं कुर्वन्ति प्रकाराः विकाससाझेदाराः आफ्रिकादेशानां स्वहितस्य विकासप्रक्रियाणां च स्थिरतां सुनिश्चितं करोति ।
आर्थिकवैश्वीकरणस्य तरङ्गे आफ्रिकादेशाः अवसरान् गृहीत्वा स्वस्य विकासस्थानस्य विस्तारस्य उपलब्धिं प्राप्तुं समर्थाः इति कारणं न केवलं स्वस्य विकासक्षमतासु सुधारः, अपितु चीनस्य विकासस्य प्रसारणेन सह निकटतया सम्बद्धः अपि अस्ति
चीन-आफ्रिका-व्यापारस्य परिमाणं २००० तमे वर्षे १०.५ अब्ज अमेरिकी-डॉलर्-रूप्यकात् २०२३ तमे वर्षे २८२.१ अब्ज-अमेरिकीय-डॉलर् यावत् वर्धितम् अस्ति, यत् प्रायः २६ गुणाधिकम् अस्ति । २००९ तमे वर्षे चीनदेशः आफ्रिकादेशस्य बृहत्तमः व्यापारिकः भागीदारः अभवत् । आफ्रिकादेशेन सह चीनस्य विकाससहकार्यस्य कृते अपि विगतदशकं वा सर्वाधिकं सक्रियमञ्चः अभवत् । न केवलं, आफ्रिकादेशस्य नेतारः आफ्रिकादेशस्य समाजः च सामान्यतया चीनस्य विकासस्य, दरिद्रतानिवारणस्य च अनुभवस्य मूल्यं ददति । चीन-आफ्रिका-विकास-अनुभवस्य शासन-अनुभवस्य च आदान-प्रदानं विगत-दशवर्षेषु वैश्विक-विकास-शिक्षणस्य क्षेत्रस्य मुख्या सामग्री अभवत्, तथा च वैश्विक-विकास-उपक्रमानाम् प्रस्तावस्य, कार्यान्वयनस्य च अर्थः अस्ति
स्पष्टं यत् विगतदशके अपि च अधिकेषु लीपफ्रॉग् विकासस्य अन्वेषणार्थं आफ्रिकादेशस्य प्रयत्नाः चीनस्य विकासानुभवस्य सन्दर्भात् चीनस्य विकाससंसाधनानाम् समर्थनात् च अविभाज्यम् अस्ति। रेलमार्गाः, राजमार्गाः, बन्दरगाहाः, औद्योगिकनिकुञ्जाः, विकासक्षेत्राणि, श्रमप्रधानाः निर्माणोद्योगाः च ये आफ्रिकादेशस्य विकासं परिवर्तनं च सर्वोत्तमरूपेण प्रतिबिम्बयन्ति, ते सर्वे चीनस्य छापेन उत्कीर्णाः सन्ति चीन-आफ्रिका-देशयोः बहुक्षेत्रीयः, बहुस्तरीयः, फलप्रदः च सहकार्यः चीन-आफ्रिका-देशयोः मानवजातेः साझीकृत-भविष्यस्य समुदायस्य निर्माणस्य अवधारणायाः अभ्यासस्य अपि उदाहरणम् अस्ति
लक्ष्यं प्राप्तुं अद्यापि बहवः आव्हानाः सम्बोधनीयाः सन्ति
आफ्रिकामहाद्वीपस्य विकासस्य दुर्बलः आधारः, कुटिलः विकासप्रक्रिया, आत्मविकासाय दीर्घकालीनः गतिः च नास्ति पुरातननियमानाम् अनुसरणं कृत्वा एतस्याः स्थितिः मौलिकरूपेण परिवर्तयितुं असम्भवम् अस्ति यत् आफ्रिकामहाद्वीपस्य पश्चात्तापं पूर्णतया परिवर्तयितुं लीपफ्रॉग् विकासरणनीतिः स्वीक्रियताम्। अवश्यं यदि आफ्रिकादेशः यथार्थतया लीपफ्रॉग् विकासं प्राप्तुं इच्छति तर्हि अद्यापि तस्य समक्षं बहवः आव्हानाः सन्ति ।
प्रथमं वृद्ध्यर्थं कृषिक्षेत्रस्य मौलिकं महत्त्वं प्रति ध्यानं दातव्यम् । आफ्रिकादेशः भूसंसाधनसमृद्धत्वस्य अतिरिक्तं श्रमसम्पदां विशेषतः युवानां प्रौढानां च अतीव समृद्धः अस्ति । आफ्रिकामहाद्वीपे ६५ कोटियुवानां श्रमशक्तिः अस्ति, तत्र भृशं न्यूनरोजगारः अस्ति । श्रमप्रधाननिर्माणस्य कृते एतादृशाः विशालाः श्रमसम्पदाः अवशोषणं अस्थायीरूपेण असम्भवम् । कृषिविकासस्य अटङ्कं भङ्गयितुं अस्माकं कृषिविकासस्य आधारभूतसंरचनायां कृषिप्रौद्योगिक्यां च निवेशः करणीयः, श्रमप्रधानकृषिउद्योगानाम् विकासः, औद्योगिकपरिमाणं व्यावसायिकीकरणं च प्रवर्तयितुं, वैश्विककृषिआपूर्तिशृङ्खलां संयोजयितुं, औद्योगीकरणाय पूंजीसञ्चयस्य च आवश्यकता वर्तते। वक्रं अतिक्रम्य औद्योगिकीकरणं कृषिविकासं त्यक्तुं न शक्नोति। कृषिविकासेन पूंजी रक्षितुं शक्यते, स्वतन्त्रविकासगतिसञ्चयार्थं भूमिश्रमसंसाधनस्य लाभस्य उपयोगः, कूर्दनविकासस्य परिस्थितिः च प्रदातुं शक्यते
द्वितीयं, विकासपरिवर्तने केन्द्रीक्रियितुं शक्नुवन्तः राष्ट्रियशासनक्षमतासु सुधारः, सुदृढीकरणं च आवश्यकम्। लीपफ्रॉग् विकासाय समर्थनरूपेण दृढराष्ट्रीयक्षमतानां आवश्यकता वर्तते। आफ्रिकादेशेषु सामान्यतया लोकतान्त्रिकपरामर्शस्य, स्वराजनैतिकव्यवस्थासु व्याजनियंत्रणस्य, संतुलनस्य च प्रणाल्याः सन्ति । अस्य आधारेण विकासविषयेषु व्यापकराजनैतिकसहमतिः कथं निर्मातव्या, संस्थागतविकासप्रक्रियायां हितसमूहानां बाधाः कथं समाप्तव्याः, आफ्रिकादेशस्य कृते उपयुक्ता विकासराजनीतिः च कथं निर्मातव्या इति, लीपफ्रॉग्विकासस्य प्रवर्धनार्थं अत्यन्तं महत्त्वपूर्णम् अस्ति गृहयुद्धानन्तरं रवाण्डादेशेन क्रमेण या विकासराजनीतिः निर्मितवती, सा विगतदशकद्वये स्वस्य अभ्यासस्य माध्यमेन आफ्रिकाविकासाय "आदर्श-अनुभवः" प्रदत्तवती अस्ति २००२ तः २०१२ पर्यन्तं रवाण्डादेशस्य वार्षिक आर्थिकवृद्धिः २०२२ तमे वर्षे २०२३ तमे वर्षे च ८% अधिका अभवत्; आफ्रिकादेशस्य आर्थिकविकासस्य "चमत्कारेषु" अन्यतमम् इति वक्तुं शक्यते ।
अन्ते यद्यपि विगतदशके वा आधारभूतसंरचना आफ्रिकादेशस्य विकासस्य केन्द्रबिन्दुः अस्ति तथापि पश्चात्तापी आधारभूतसंरचनायाः दोषाः अद्यापि आफ्रिकादेशस्य लीपफ्रॉग् विकासस्य उपलब्धेः प्रमुखं बाधकं वर्तते आफ्रिकादेशस्य आधारभूतसंरचनायाः परिवहनं ऊर्जा च दोषाः सन्ति । यावत् परिवहनस्य आधारभूतसंरचनायाः विषयः अस्ति, आफ्रिकादेशेषु, क्षेत्रीयरूपेण, वैश्विकविपण्यैः सह च सम्पर्कं निरन्तरं सुदृढं करणं आफ्रिकादेशे परिवहनसंरचनायाः विकासस्य कुञ्जी अस्ति
आफ्रिकादेशस्य विकासः नूतने चौराहे अस्ति। वैश्विकभूराजनीतिकपरिदृश्ये प्रचण्डाः परिवर्तनाः भवन्ति, नूतनाः प्रौद्योगिकीनवाचाराः अपि वैश्विक-आर्थिक-संरचनायाः व्यापकरूपेण परिवर्तनं कुर्वन्ति तस्मिन् एव काले वैश्विक-उद्योगाः नूतनानि समायोजनानि विन्यासानि च कुर्वन्ति, नूतनं आर्थिकवैश्वीकरणं च विकसितं भवति । आफ्रिकादेशस्य विकासः नूतनविकासस्य अवसरानां सम्मुखीभवति अस्य नूतनस्य अवसरस्य सम्मुखे आफ्रिकादेशस्य अद्वितीयाः तुलनात्मकाः लाभाः सन्ति । अतः आफ्रिकादेशाः यत् लीप्फ्रॉग् विकासं प्रवर्धयन्ति तत् अस्य नूतनस्य वैश्विकस्य प्रतिरूपस्य अनुकूलम् अस्ति । (लेखकः चीन कृषिविश्वविद्यालये उदारकलानां वरिष्ठः अध्यक्षः प्राध्यापकः अस्ति तथा च अन्तर्राष्ट्रीयविकासस्य वैश्विककृषिविद्यालयस्य मानदः डीनः च अस्ति)
प्रतिवेदन/प्रतिक्रिया