समाचारं

प्राचीन तुकबन्दी नवीन ऊर्जा च सामञ्जस्यपूर्वकं सह-अस्तित्वम् |

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"कार्बन तटस्थता" इत्यस्य वैश्विकसहमतिः भवितुं सन्दर्भे ऊर्जारूपान्तरणं हरितविकासं च प्राप्तुं विभिन्नानां उद्योगानां कृते नूतना ऊर्जा मूलचालकशक्तिः अभवत् प्रकाशविद्युत् ऊर्जा, अस्य परिवर्तनस्य प्रमुखचालकत्वेन, स्वच्छेन नवीकरणीयलक्षणैः सह विभिन्नक्षेत्रेषु नवीनताप्रवृत्तेः अग्रणी अस्ति विशेषतः निर्माणोद्योगे प्रकाशविद्युत्प्रौद्योगिक्याः एकीकृतप्रयोगेन न केवलं भवनानां ऊर्जादक्षतायां सुधारः भवति, अपितु भवननिर्माणे कार्यक्षमतायां च नवीनतां प्रवर्धयति, भवनस्य स्थायित्वं पर्यावरणसौहृदं च प्राप्तुं नवीनसंभावनाः उद्घाट्यन्ते
सितम्बर्-मासस्य ३ दिनाङ्के २०२४ तमे वर्षे शङ्घाई-अन्तर्राष्ट्रीय-बुद्धिमत्-भवन-प्रदर्शनी नूतन-अन्तर्राष्ट्रीय-प्रदर्शन-केन्द्रे भव्यतया उद्घाटिता । नवीन ऊर्जायाः वैश्विकनेतृत्वेन huabao xinneng इत्यस्याः प्रदर्शने भागं ग्रहीतुं आमन्त्रितः अभवत् तथा च स्वस्य नवीनतमं पूर्णपरिदृश्यं गृहं हरितविद्युत्समाधानं प्रस्तुतवान् - huabao xinneng इत्यस्य सौन्दर्यं वक्रं प्रकाशविद्युत् टाइलं गृहं हरितविद्युत्प्रणालीं विश्वं दर्शयितुं तस्य the latest breakthroughs in photovoltaic technology and उत्पाद-आप्टिकल-अवधारणाभिः वैश्विक-उपभोक्तृभ्यः भविष्यस्य गृह-ऊर्जा-समाधानस्य नूतन-दृष्टिः आनयिता, तथैव निर्माण-उद्योगस्य स्थायि-विकासाय नूतनाः विचाराः, अनुप्रयोग-संभावनाः च आनिताः |.
एशियायाः प्रमुखा बुद्धिमान् भवन-उद्योगस्य आयोजनरूपेण शङ्घाई-अन्तर्राष्ट्रीय-बुद्धिमत्-भवन-प्रदर्शनी, एशिया-प्रशांत-देशे बुद्धिमान्-भवन-अवधारणानां लोकप्रियतां, अनुप्रयोगं च प्रवर्धयति, भवनस्वचालनं, ऊर्जा-प्रबन्धनं, स्मार्ट-गृहं च इत्यादीनां अत्याधुनिक-प्रौद्योगिकीनां प्रदर्शन-विण्डो सर्वदा एव अभवत् प्रदेशं जगत् अपि । अस्मिन् प्रदर्शने स्मार्टभवनेषु नवीनतमविकासानां भविष्यस्य प्रवृत्तीनां च चर्चां कर्तुं प्रदर्शयितुं च विश्वस्य सर्वेभ्यः उद्योगविशेषज्ञाः, व्यापारनेतारः, नवीनकाराः च आकृष्टाः आसन्
तस्मिन् स्थले हुआबाओ सिन्नेङ्ग् इत्यस्य बूथः अनेकेषां आगन्तुकानां ध्यानस्य केन्द्रं जातम् । बूथः चतुराईपूर्वकं डिजाइनं कृतम् अस्ति, न केवलं हुआबाओ न्यू एनर्जी इत्यस्य सौन्दर्यवक्रपृष्ठस्य प्रकाशविद्युत् टाइल् गृहस्य हरितविद्युत्प्रणाल्याः व्यावहारिकं अनुप्रयोगं प्रदर्शयति, अपितु आगन्तुकाः अन्तरक्रियाशील-अनुभवक्षेत्रस्य माध्यमेन दैनन्दिनजीवनेन सह प्रकाश-विद्युत्-प्रौद्योगिक्याः निकट-एकीकरणस्य व्यक्तिगतरूपेण अनुभवं कर्तुं शक्नुवन्ति एषा सहजप्रदर्शनपद्धतिः आगन्तुकानां कृते प्रकाशविद्युत्भवनसमायोजनस्य अवधारणायाः गहनतया अवगमनं कर्तुं शक्नोति ।
तदतिरिक्तं हुआबाओ न्यू एनर्जी इत्यनेन अस्याः प्रदर्शन्याः अवसरस्य उपयोगेन "फोटोवोल्टिक बिल्डिंग एकीकरणस्य अभ्यासः, चुनौतीः, भविष्यस्य प्रवृत्तयः च" इति विषये गोलमेजमञ्चस्य आयोजनं कृतम् निर्माणस्य, ऊर्जायाः, पर्यावरणसंरक्षणस्य च क्षेत्रेषु विशेषज्ञैः, नेतारैः च सह गहनं आदानप्रदानं कृतवान्, यत्र शेन्झेन् हुआबाओ न्यू ऊर्जा कम्पनी लिमिटेड् इत्यस्य अध्यक्षः श्री सन झोङ्ग्वेई, शङ्घाई ग्रीनस्य उपमहासचिवः सुश्री झाङ्ग जूनः च आसन् बिल्डिंग एसोसिएशन, मुख्य यांत्रिक एवं विद्युत अभियंता तियानहुआ समूह , श्री वांग junqiang, तियानहुआ समूह के शून्य-कार्बन भवन एवं कार्बन संपत्ति विकास अनुसंधान केन्द्र के महाप्रबंधक, श्री हुआंग झेंग, शंघाई तियानहुआ के उपमुख्य वास्तुकार, महाप्रबंधक के the building carbon neutral research center of tianhua group कार्बन न्यूट्रल रिसर्च इन्स्टिट्यूट्, हुआबाओ न्यू एनर्जी श्री यू हुआजुन्, प्रकाशविद्युत्व्यापारस्य प्रमुखः, तथा च प्रकाशविद्युत्-निर्माण-उद्योगानाम् सुप्रसिद्धाः मीडिया-प्रतिनिधिः अस्मिन् गोलमेज-मञ्चे उपस्थिताः भूत्वा अस्य गोलमेज-मञ्चे उपस्थिताः आसन् हरितभवनानां विकासाय प्रकाशविद्युत्प्रौद्योगिकी। अस्मिन् गोलमेजमञ्चे अध्यक्षः सन झोङ्ग्वेई हुआबाओ न्यू एनर्जी इत्यस्य मिशनं "सर्वत्र हरित ऊर्जां निर्मातुं" मौलिकं अभिप्रायं च बोधितवान् तथा च प्रकाशविद्युत्भवनसमायोजनविषये चर्चां कर्तुं उपस्थितानां अतिथिनां हार्दिकं स्वागतं कृतवान् एतेषां आदानप्रदानेन न केवलं हुआबाओ न्यू एनर्जी तथा उद्योगसहकारिणां सम्बन्धः सुदृढः अभवत्, अपितु हुआबाओ न्यू एनर्जी इत्यस्य भविष्यस्य उत्पादविकासस्य विपण्यरणनीतयः च बहुमूल्यं अन्वेषणं प्राप्तम्
अस्मिन् शङ्घाई-अन्तर्राष्ट्रीय-बुद्धिमत्-भवन-प्रदर्शने huabao new energy इत्यस्य फोटोवोल्टिक-व्यापारस्य प्रमुखः श्री yu huajun इत्यनेन उपस्थितानां कृते कम्पनीयाः नवीनतमस्य नवीनतायाः विस्तरेण परिचयः कृतः - huabao new energy इत्यस्य सौन्दर्य-वक्र-फोटोवोल्टिक-टाइल्-मुख्य-साझेदारी-माध्यमेन। विश्वस्य प्रथमः xbc स्फटिकीयः सिलिकॉन् बहु-वक्रः प्रकाश-विद्युत् टाइल्, यस्य अद्वितीय-वक्र-पृष्ठ-निर्माणं एकीकृत-सौन्दर्य-अवधारणा च, "फोटोवोल्टिक-भवन-एकीकरणस्य" भव्य-दृष्टिं सम्यक् साकारं करोति
यू हुआजुन् इत्यनेन एतत् बोधितं यत् सौन्दर्यवक्र-प्रकाश-विद्युत्-टाइल्-इत्यस्य नवीनता तस्य वैश्विकरूपेण पेटन्ट-कृते डिजाइन-मध्ये अस्ति, यत् xbc-प्रौद्योगिक्याः huabao xinneng-इत्यस्य प्रथमस्य स्फटिकीय-सिलिकन-बहु-वक्र-पैकेजिंग-प्रौद्योगिक्याः च एकीकरणं करोति दर्जनशः मॉडल् पुनरावृत्तीनां 100 तः अधिकानां पेटन्ट-अनुप्रयोगानाम् अनन्तरं सौन्दर्य-वक्र-प्रकाश-विद्युत्-टाइल् प्रथमवारं बहु-वक्र-मोचनं, उत्पादे 35mm इत्यस्य ऊर्ध्वता-अन्तरं च प्राप्तवान्, तथा च, बैटरी-विद्युत्-प्रकाशं बृहत्-वक्रतायाः अन्तर्गतं अक्षुण्णं कृत्वा, समस्यानां समाधानं कृतवान् of traditional rooftop solar energy इति पटलानां वास्तुसौन्दर्यशास्त्रस्य च असंगतिः।
रूपान्तरणदक्षतायाः दृष्ट्या, huabao xinneng सौन्दर्यवक्रप्रकाशविद्युत् टाइलस्थापनक्षेत्रस्य प्रकाशविद्युत्रूपान्तरणदक्षता १७.१% यावत् अभवत्, प्रकाशविद्युत् टाइलवर्गे शीर्षस्तरं प्राप्तवान्, लघुआकारयोः उच्चरूपान्तरणदरं प्राप्तवान्, सौन्दर्यं दक्षतां च प्रकाशयति सम्यक् संतुलितम् .
तदतिरिक्तं हुआबाओ ज़िन्नेङ्गस्य सौन्दर्यवक्रप्रकाशविद्युत् टाइल्स् इत्यस्य अभिनवविन्यासः न केवलं भवनस्य दृश्यसौन्दर्यं वर्धयति, अपितु उत्पादस्य कार्यक्षमतां अपि वर्धयति कला-प्रौद्योगिक्याः सम्यक् एकीकरणस्य माध्यमेन 110 पेटन्ट्-पत्राणां कृते आवेदनं कृतवान् अस्ति तथा च "डिजाइन-उद्योगस्य ऑस्कर" म्यूज-डिजाइन-स्वर्ण-पुरस्कारः, हरित-उत्पाद-पुरस्कारः, ए'-डिजाइन-पुरस्कारः च सन्ति
यथा यथा हरितभवनानां स्थायिजीवनशैल्याः च वैश्विकः अनुसरणं वर्धते तथा तथा प्रकाशविद्युत् हरितभवनसमायोजनेन विश्वे व्यापकप्रयोगाः प्राप्तुं शक्यन्ते सम्प्रति, हुआबाओ नवीन ऊर्जा वैश्विकबाजारे सक्रियरूपेण परिनियोजनं कुर्वन् अस्ति तथा च अन्तर्राष्ट्रीयनिर्माण ऊर्जाकम्पनीभिः सह सहकार्यं कृत्वा अनुप्रयोगपरिदृश्यानां विस्तृतश्रेण्यां प्रकाशविद्युत्-हरितभवन-एकीकरणस्य अवधारणां प्रवर्धयति तदतिरिक्तं, huabao new energy नीतिवकालतस्य शिक्षायाः प्रशिक्षणस्य च माध्यमेन हरित ऊर्जायाः स्थायिविकासस्य च विषये जनजागरूकतां वर्धयितुं सर्वकारैः शैक्षिकसंस्थाभिः सह सहकार्यस्य अवसरान् अपि अन्वेषयति, येन सम्पूर्णः उद्योगः हरिततरं चतुरतरं च दिशि विकसितुं प्रवर्धयति
प्रतिवेदन/प्रतिक्रिया