समाचारं

एनबीए चीनदेशे व्यापारस्य पुनः आरम्भं त्वरयति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | शि यियिंग

अन्तरफलक समाचार सम्पादक | रेन xuesong

एनबीए चीनदेशे स्वव्यापारस्य व्यापकपुनर्प्रारम्भं त्वरयति।

पेरिस् ओलम्पिकक्रीडा अधुना एव समाप्तवती, २०२४ तमस्य वर्षस्य अगस्तमासस्य मध्यभागात् आरभ्य एनबीए-तारकाः चीनदेशं "प्रदर्शनार्थं" आगमिष्यन्ति । एनबीए-तारकाः यथा लुका डोन्सिच्, जेसन टैटम् इत्यादयः अपि नाइके-समूहस्य जॉर्डन्-ब्राण्ड्-द्वारा हस्ताक्षरिताः एनबीए-सुपरस्टार-स्टीफन् करी अपि सितम्बर-मासे युद्धे भागं गृह्णन्ति | वर्षस्य मध्यभागे, तथा च घरेलुक्रीडाब्राण्ड् अण्टा इत्यनेन हस्ताक्षरिताः एनबीए-तारकाः क्रमेण चीनदेशम् आगताः । एनबीए-क्लबस्य फीनिक्स-सन्स्-क्लबः अपि प्रथमवारं दलस्य नामधेयेन चीन-देशस्य यात्रां प्रारभत, यत्र प्रबन्धनदलं, पौराणिकतारकाः, वर्तमानक्रीडकाः च एकत्र आगताः

एनबीए कदाचित् चीनीयविपण्ये सर्वाधिकं लोकप्रियं विदेशेषु व्यावसायिकक्रीडाकार्यक्रमः आसीत् ।

२०१५ तमे वर्षे आरम्भे एनबीए तथा टेन्सेन्ट् स्पोर्ट्स् इत्येतयोः कृते पञ्चवर्षीयं अनन्यसहकार्यसम्झौते हस्ताक्षरं कृतम् यस्य वार्षिकप्रतिलिपिधर्मशुल्कं १० कोटि अमेरिकीडॉलर् यावत् भवति । तत्कालीनस्य घरेलुक्रीडा-उद्योगस्य समृद्धे बुदबुदे एतत् हस्ताक्षरं प्रतिष्ठितं च सौदान्तरं च आसीत् यत् बुदबुदस्य विस्फोटानन्तरम् अपि योग्यः इति मन्यते स्म एतेन हस्ताक्षरेण टेन्सेन्ट् स्पोर्ट्स् चतुर्णां प्रमुखानां पोर्टल्-जालस्थलानां क्रीडाचैनलानां एकमात्रं जीवितं जातम्, तथा च "youaiteng"-वीडियो-जालस्थलानां एप्स्-इत्यस्य च मध्ये स्पर्धायाः युगे सफलतया संक्रमणं कृतवान्

टेनसेण्ट् इत्यनेन सह हस्तं मिलित्वा एनबीए इत्यनेन चीनीयविपण्ये स्वर्णयुगस्य आरम्भः कृतः क्षेत्रीयविन्यासस्य दृष्ट्या एनबीए-सङ्घस्य एकस्मिन् उद्योगे एकस्मिन् समये आधिकारिकसाझेदारत्वेन बहुविधाः प्रतिस्पर्धात्मकाः उत्पादाः भवन्ति इति सामान्यम् ।

तस्मिन् समये एनबीए-सङ्घः प्रतिवर्षं ऋतुपूर्वं एनबीए-चीन-क्रीडाद्वयं आयोजयति स्म, टेन्सेन्ट्-सङ्गठनेन सह हस्तं मिलित्वा प्रथमवारं शेन्झेन्-नगरं अपि गतः । बीजिंग, शङ्घाई, शेन्झेन् च इति त्रीणि सुपर प्रथमस्तरीयाः नगराणि एनबीए चीनक्रीडायाः कृते सर्वाधिकं निर्धारितानि नगराणि अभवन् तेषु वर्षेषु अस्य आयोजनस्य प्रेक्षकाः प्रायः पूर्णाः आसन् एनबीए परितः टेन्सेन्ट् स्पोर्ट्स् इत्यनेन निर्मितः निःशुल्कः बास्केटबॉल इवेण्ट् कार्यक्रमः "रेड् एण्ड् ब्लू बैटल" अपि शङ्घाईनगरस्य मर्सिडीज-बेन्ज् एरिना इत्यत्र स्थापनं कर्तुं शक्यते, यत्र प्रायः १०,००० टिकटाः विक्रीताः सन्ति

चीनदेशे एनबीए फीनिक्स सन्स् इत्यस्य आयोजनम्।

परन्तु २०१९ तमस्य वर्षस्य अक्टोबर् मासे ह्यूस्टन् रॉकेट्स् इत्यस्य तत्कालीनस्य महाप्रबन्धकस्य मोरे इत्यस्य ट्वीट् इत्यनेन प्रत्यक्षतया एनबीए-चीन-विपण्ययोः सम्बन्धः दुर्गतिः अभवत् तदनन्तरं ऋतुद्वये हिमबिन्दुः ।

अमेरिकीमाध्यमेषु ज्ञायते यत् अस्य घटनायाः समये चीनीयविपण्ये एनबीए-प्रशंसकाः प्रायः ३० कोटिः आसन् । एनबीए-सङ्घस्य तत्कालीनः अध्यक्षः एडम् सिल्वरः स्वीकृतवान् यत् एनबीए-सङ्घस्य अस्मिन् समये एव हानिः भवति, यत्र केवलं २०२१ तमे वर्षे प्रायः ४० कोटि अमेरिकी-डॉलर्-रूप्यकाणां हानिः अपि अभवत्

प्रायः पञ्चवर्षेभ्यः एनबीए चीनीयविपणेन सह स्वस्य सम्बन्धस्य मरम्मतं कुर्वन् अस्ति, चीनदेशं प्रति ग्रीष्मकालीनतारकयात्रा च, यतः एनबीए-तारकाणां चीनीयप्रशंसकैः सह निकटतमं सम्पर्कं कर्तुं शक्नोति, यद्यपि एतत् लीगस्य कार्यं न भवति, द एनबीए तथा प्रत्येकं दलं बहुभिः पक्षैः समर्थितं दत्तवान्।

अस्मिन् वर्षे अगस्तमासस्य अन्ते एनबीए फीनिक्स सन्स् इत्यनेन प्रथमवारं चीनदेशस्य यात्रा आरब्धा, यस्य नेतृत्वं महाप्रबन्धकः जेम्स् जोन्सः, दलस्य मुख्यराजस्वपदाधिकारी मुख्यविपणनपदाधिकारी च, अपि च सक्रियक्रीडकाः नुर्किच् तथा च पौराणिकक्रीडकौ सेबालोस्, रेक्स चैप्मैन् च शङ्घाई, मकाऊ, हाङ्गकाङ्ग इत्यादीनां स्थानानां भ्रमणार्थं समूहं निर्मितवन्तौ, व्यापारिकप्रशंसकक्रियाकलापानाम् एकां श्रृङ्खलां च आयोजितवन्तौ

जेम्स् जोन्सः जिमियान् न्यूज् इत्यस्मै अवदत् यत् "अन्तिमवारं अहं १२ वर्षपूर्वम् आगतः, अहं च शाङ्घाईनगरं गतः। अहं अनुभवितुं शक्नोमि यत् अस्मिन् नगरे बहु परिवर्तनं जातम्, परन्तु यत् तथैव तिष्ठति तत् अस्ति यत् भोजनं अतीव स्वादिष्टम् अस्ति।

एनबीए फीनिक्स सन्स् इति क्रीडासङ्घस्य नेतृत्वं महाप्रबन्धकः जेम्स् जोन्सः करोति, वर्तमानक्रीडकाः नुर्किच् (मध्यम), पौराणिकः तारा सेबालोस् च चीनदेशस्य भ्रमणं कुर्वन्ति ।

वर्तमानः खिलाडी नुर्किच् अवदत् यत्, "एनबीए एकः वैश्विकः क्रीडाकार्यक्रमः अस्ति, तस्य सर्वोत्तमः विषयः अस्ति यत् एतेन अस्मान् क्रीडकाः यत्र वयं कदापि न गतवन्तः तत्र गन्तुं, तत्रत्यानां संस्कृतिं अनुभवितुं, प्रशंसकैः सह संवादं कर्तुं च अनुमतिं ददाति।

अवगम्यते यत् फीनिक्स सन्स् अपि अग्रिमे मकाऊ-हाङ्गकाङ्ग-नगरं गन्तुं योजनां करिष्यति तेषु मकाऊ-नगरेण अन्तिमेषु वर्षेषु स्वस्य क्रीडा + पर्यटन-व्यापार-प्रतिरूपं त्वरितम् अस्ति, अतः अस्मिन् नगरे एनबीए-सङ्गठनेन सह अनेकानि सहकार्य-परियोजनानि सन्ति

तस्मिन् एव काले अस्मिन् ग्रीष्मकाले एनबीए-तारकाणां चीन-यात्रायाः अन्यत् स्पष्टं वैशिष्ट्यम् अस्ति यत् वीथि-बास्केटबॉल-परियोजनानां अनुपातः वर्धितः अस्ति । एतत् घरेलुबास्केटबॉलविपण्ये अधिकलोकप्रियमार्गबास्केटबॉलकार्यक्रमानाम् वर्तमानप्रवृत्त्या सह अपि सङ्गतम् अस्ति ।

सन्स्-क्लबस्य शङ्घाई-नगरस्य यात्रायाः समये दलस्य कार्यकारीणां पौराणिकः तारकः च सेबालोस्, पूर्वः एनबीए-स्लैम्-डङ्क्-विजेता, सर्वे २०२४ तमे वर्षे एलियन-इलेक्ट्रोलाइट्-वाटर-स्ट्रीट्-फाइटर-आल्-स्टार-सप्ताहस्य समाप्तेः समये उपस्थिताः आसन्

स्ट्रीटबॉल किङ्ग् इवेण्ट्।

एनबीए चीन-कार्यक्रमस्य प्रभारी व्यक्तिः अवदत् यत् - "अस्मिन् वर्षे क्रीडा अतीव सामयिकः अस्ति । स्ट्रीट्-बॉल-वृत्ते एतेषां क्रीडकानां प्रभावः आकर्षणं च अस्माकं अपेक्षां अतिक्रान्तवान् । वर्तमानकाले एषा परियोजना एनबीए-चीन-देशस्य महत्त्वपूर्णा परियोजना अभवत् तेषु एकः” इति ।

आयोजकस्य मते २०२४ तमे वर्षे स्ट्रीट्बॉल् किङ्ग्-ऋतौ ४,००,००० तः अधिकाः लाइव्-दर्शकाः आसन्, तथा च एतत् आयोजनं २०० घण्टाभ्यः अधिकं यावत् डौयिन्-इत्यत्र लाइव्-प्रसारणं कृतम् आसीत् प्रसारणदर्शकाः प्रायः १० कोटिः आसन् ।

प्रायोजकानाम् दृष्ट्या एलियन इलेक्ट्रोलाइट् वाटरः अस्य आयोजनस्य आधिकारिकः शीर्षकप्रायोजकः अस्ति, लुझौ लाओजिआओ बैडियाओ तथा जैक् एण्ड जोन्स् ब्राण्ड् इत्येतयोः आयोजनस्य आधिकारिकसाझेदारः अस्ति, मेन्ग्निउ तथा ज़ुआन्माई शुगरलेस च्यूइंग गम इत्यादयः ब्राण्ड् आधिकारिकाः सहप्रायोजकाः आधिकारिकाः आपूर्तिकर्ताः च सन्ति of the event इति मेइकाई फ्लोरिंग् तथा जिनलिंग स्पोर्ट्स् इति।

चीनदेशस्य यात्रातः यत्र एनबीए-तारकाः एकत्र समागच्छन्ति, चीनदेशे अस्य प्रमुखस्य एनबीए-प्रकल्पस्य चीनीय-ब्राण्ड्-प्रायोजकानाम् अत्यधिकसंख्यापर्यन्तं, चीनीय-विपण्ये एनबीए-व्यापारः उत्थापयति इति द्रष्टुं न कठिनम् |.

प्रतिवेदन/प्रतिक्रिया