समाचारं

एकया महिलायाः सौन्दर्यपत्रस्य आवेदनाय ५०,००० आरएमबी-रूप्यकाणि व्ययितानि, परन्तु वणिक् तस्याः दुकानं पिधाय, न्यायालयेन तस्याः विरुद्धं निर्णयः कृतः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु भोजनालयेषु, सौन्दर्यालयेषु, फिटनेस इत्यादिषु उद्योगेषु प्रीपेड कार्ड्स् इत्यस्य व्यापकरूपेण उपयोगः भवति तथापि विविधलाभानां पृष्ठतः केचन अप्रत्याशितजोखिमाः सन्ति । एकदा वणिक् भण्डारं पिधाय कम्पनी रद्दं करोति तदापि कार्डे शेषं प्रतिदत्तं कर्तुं शक्यते वा? अद्यैव नानजिङ्ग् गुलोउ न्यायालयेन कम्पनी रद्दीकरणानन्तरं प्रीपेड कार्ड् रिफण्ड् विवादः इति प्रकरणस्य घोषणा कृता ।न्यायालयेन कम्पनीयाः ऋणानां कृते भागधारकाः उत्तरदायी इति निर्णयः ।सौन्दर्यसेवाशुल्कस्य व्याजस्य च ३०,००० युआन् अधिकं हानिः भवति चेत् वादीं क्षतिपूर्तिं कुर्वन्तु।

"झेनमेई" कं, लिमिटेड अप्रैल 2019 तमे वर्षे पञ्जीकृता स्थापिता च अस्य व्यवसायस्य व्याप्तिः सौन्दर्यसेवाः सन्ति। २०१९ तमस्य वर्षस्य अक्टोबर्-मासात् आरभ्य ज़ियाओफाङ्ग् इत्यनेन "झेन्मेई"-कम्पनीयाः सौन्दर्य-भण्डारे सौन्दर्य-कार्डस्य कृते आवेदनं कृतम्, तथा च क्रमशः ४८,२०० युआन्, ९८० युआन् च पुनः चार्जं कृतम् । तदनन्तरं क्षियाओफाङ्गः सौन्दर्यालये मुखस्य, नेत्रस्य, अन्यस्य च अनुरक्षणस्य परियोजनाः कृतवान् । सहसा एकस्मिन् दिने सौन्दर्यालयः "शान्ततया" क्षियाओफाङ्ग् इत्यस्मै सूचनां न दत्त्वा भण्डारं बन्दं कृतवान् । अग्रे पृच्छनानन्तरं "झेन्मेई" कम्पनी रद्दीकृता इति ज्ञातम्, स्वामिना दमेई इत्यनेन अपि भण्डारः अन्येभ्यः स्थानान्तरितः इति ।

पुनः पुनः सम्पर्कं कृत्वा कोऽपि परिणामः नासीत्, ततः परं क्षियाओफाङ्ग् इत्यनेन कम्पनीयाः भागधारकौ चेन् डामेई, झाङ्ग जिओझेन् च न्यायालये मुकदमा कृतः, यत्र ब्यूटी कार्ड् इत्यस्मिन् शेषं प्रत्यागन्तुं तदनुरूपं व्याजं च दातुं आग्रहः कृतः चेन् डामेई, झाङ्ग क्षियाओझेन् च तर्कयन्ति स्म यत् यद्यपि क्षियाओफाङ्ग् द्वितीयवारं यत् ९८० युआन् पुनः चार्जं कृतवान् तत् न उपभोक्तं तथापि तत् केवलं एकवर्षं यावत् वैधं भवति, तस्य अवधिः समाप्तः च अभवत्, अतः धनवापसी न कर्तुं शक्यते क्षियाओफाङ्ग् इत्यनेन उक्तं यत् "झेन्मेई" कम्पनी कार्डस्य आवेदनं कुर्वन् वैधतायाः अवधिं न सूचितवती, यतः सा प्रायः त्रयः वर्षाणि यावत् भण्डारे धनं व्यययति, तस्मात् पुनः चार्ज वैधता अवधिः केवलं एकवर्षं न भवितुम् अर्हति।

न्यायालयेन ज्ञातं यत् वादीनां "सत्यसौन्दर्य"कम्पन्योः च मध्ये सौन्दर्यसेवानुबन्धः कानूनानुसारं स्थापितः, कानूनी वैधः च अस्ति, पक्षद्वयेन अनुबन्धानुसारं कार्यं कर्तव्यम् इति २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्के "झेन्मेई"-कम्पनीयाः पञ्जीकरणं निरस्तं कृतम्, तस्याः नागरिकाधिकाराः दायित्वं च निष्प्रभः अभवत् अनुबन्धस्य समाप्तेः अनन्तरं "झेनमेई" कम्पनी वादीयाः अउपभोक्तसेवाशुल्कं कानूनानुसारं प्रतिदातव्यम्।

48,200 युआनस्य पुनः चार्जस्य विषये, रिचार्ज अभिलेखे उक्तस्य संख्यायाः, राशिस्य, छूटस्य च आधारेण, तथा च वादीनां वास्तविकस्य उपभोगस्य अनन्तरं अवशिष्टानां समयानां संख्यायाः सह मिलित्वा, न्यायालयेन 30,000 युआन् प्रतिदानं कर्तुं निर्णयः कृतः परन्तु अन्यः 980 युआन् पुनः चार्जः कृतः परन्तु न उपभोक्तवती, एषा च राशिः पूर्णतया प्रतिदत्तव्या। चेन् दमेई इत्यनेन दावितं यत् पुनः चार्जः एकवर्षं यावत् वैधः अस्ति, परन्तु पुनर्चार्ज-अभिलेखः "वार्षिककार्डः" वादीनां हस्ताक्षरं पुष्टिं च विना एकपक्षीयः अभिलेखः आसीत्, तथा च वादीनां उपभोग-अभिलेखानां आधारेण न्याय्यः समयः त्रयः वर्षाणि आसीत्, अतः प्रतिवादीनां दावाः असह्यम् आसीत् न्यायालयः तत् न स्वीकुर्यात् .

न्यायालयेन उक्तं यत् कम्पनीकानूनस्य न्यायिकव्याख्यायाः अनुसारंयदि कस्यापि कम्पनीयाः नियमानुसारं परिसमापनं विना रद्दं भवति तर्हि भागधारकाः कम्पनीयाः ऋणानां दायित्वं वहन्ति ।अस्मिन् प्रकरणे "झेन्मेई" कम्पनीविरुद्धं वादीनां दावाः ३० सितम्बर् २०२२ दिनाङ्के कम्पनीयाः रद्दीकरणात् पूर्वं विद्यमानाः आसन् ।शेयरधारकौ चेन् डामेई, झाङ्ग जिओझेन् च एतस्य विषये ज्ञातव्याः आसन्, परन्तु ते वादीं स्वदावान् घोषयितुं न सूचितवन्तः यदा कम्पनी आसीत् cancelled, causing the plaintiff to यदि भवान् धनवापसीं प्राप्तुं न शक्नोति तर्हि भवतः व्यवहारः अवैध परिसमापनम् अस्ति। "ट्रू ब्यूटी" कम्पनीयाः भागधारकाः तस्याः सौन्दर्यव्ययस्य क्षतिपूर्तिं दातुं उत्तरदायी भवेयुः इति क्षियाओफाङ्गस्य अनुरोधः कानूनानुसारं वैधः अस्ति, न्यायालयेन च तस्य समर्थनं कृतम् अतः न्यायालयेन निर्णयः कृतः यत् चेन् डामेई, झाङ्ग क्षियाओझेन् च वादीं ३०,९८० युआन् इत्यस्य सौन्दर्यसेवाशुल्कस्य हानिः व्याजस्य च क्षतिपूर्तिं दातव्याः।

अध्यक्षन्यायाधीशः अवदत् यत् एषः प्रकरणः पूर्वभुक्तं उपभोगं सम्बद्धः विशिष्टः प्रकरणः अस्ति। न्यायालयेन उपभोक्तृभ्यः स्मरणं कृतं यत् पूर्वभुक्तं उपभोगं चयनं कुर्वन् ते संचालकस्य योग्यतां, परिमाणं, प्रतिष्ठा इत्यादीनां व्यापकरूपेण परीक्षणं कर्तुं यथाशक्ति प्रयतन्ते, ते तर्कसंगतरूपेण उपभोगं कुर्वन्तु तथा च सस्ते लोभं कृत्वा एकस्मिन् समये महतीं राशिं दातुं परिहरन्तु व्यापारिणां सेवायाश्च मौखिकप्रतिज्ञासु विश्वासं न कुर्वन्तु सम्झौतां लिखितअनुबन्धे कार्यान्वितं कर्तव्यं चालानम् अन्ये च भुक्तिवाउचरं याचयितुम्, विवादस्य सन्दर्भे स्वअधिकारस्य रक्षणार्थं च लिखितसाक्ष्यं स्थापयन्तु। तत्सह, प्रकरणं कम्पनी-भागधारकान् अपि स्मारयति यत् ते उत्तरदायित्वं परिहरितुं कम्पनी-रद्दीकरणस्य उपयोगं "ताबीज-रूपेण" न कुर्वन्तु इति । कम्पनीयाः पञ्जीकरणं निरस्तं कर्तुं पूर्वं यदि कश्चन भागधारकः कम्पनीयाः पञ्जीकरणं कुर्वन् कम्पनीयाः ऋणानि परिसमापनप्रतिवेदने समावेशयितुं असफलः भवति, यस्य परिणामेण कम्पनीयाः पञ्जीकरणं निरस्तं कृत्वा अपि असमाप्तऋणानि सन्ति तर्हि एतत् तस्याः परिसमापनस्य पूर्तये असफलता भवति उत्तरदायित्वं धारयति तथा च कानूनस्य अनुपालने असफलः इति गण्यते, परिसमापनसमये ऋणदातृणां कम्पनीयाः ऋणानां तदनुरूपं क्षतिपूर्तिदायित्वं वहितुं अपेक्षितुं अधिकारः भवति।