समाचारं

किं अहं कदापि त्यक्तमात्रायां क्षतिपूर्तिं कर्तुं शक्नोमि? यदि भवतः शीतलं भवति तर्हि एंटीबायोटिक्स् सेवनं कुर्वन्तु? चोङ्गकिङ्ग् खाद्य-औषध-प्रशासनं भवन्तं ८ प्रमुख-औषध-दुर्बोधानाम् स्मरणं करोति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यस्तसमये भवन्तः औषधं सेवितुं विस्मृतवन्तः, तस्य पूरणार्थं अतिरिक्तं गोलीं सेवितुं वा? पुनः एतत् मा कुरु ! २ सितम्बर् दिनाङ्कस्य प्रातःकाले चोङ्गकिंग नगरपालिका खाद्यऔषधप्रशासनेन जियाङ्गबेईजिल्लाजनसर्वकारेण च संयुक्तरूपेण आयोजितस्य २०२४ तमस्य वर्षस्य "राष्ट्रीय औषधसुरक्षाप्रचारसप्ताहस्य" प्रारम्भसमारोहः जियाङ्गबेईमण्डलस्य गुआनिन्कियाओ वाणिज्यिकजिल्हा शहरीपर्यटनक्षेत्रे आयोजितः चोङ्गकिङ्ग् खाद्य-औषध-प्रशासनेन नागरिकान् औषधस्य वैज्ञानिकरूपेण उपयोगः कथं करणीयः इति शिक्षितुं स्थले एव ८ प्रमुखाः औषध-दुर्बोधाः प्रकाशिताः ।

सूचना अस्ति यत् अस्मिन् वर्षे औषधप्रशासनकानूनस्य घोषणायाः ४० वर्षाणि पूर्णानि सन्ति अस्य "प्रकाशनसप्ताहस्य" क्रियाकलापस्य विषयः "अच्छा औषधसुरक्षाकायदानानां रक्षणम्" अस्ति, यस्य उद्देश्यं प्रमुख औषधनिरीक्षणकार्यस्य प्रभावशीलतायाः प्रचारः अस्ति तथा च... औषधसुरक्षाविषये सामाजिकसहमतिः निर्मातुं विविधरूपेण औषधानां, उपकरणानां, सौन्दर्यप्रसाधनानाञ्च सुरक्षितप्रयोगस्य अवधारणा।

चोङ्गकिंग् खाद्य-औषध-प्रशासनेन प्रकाशिताः अष्टाः प्रमुखाः औषध-दुर्बोधाः मुख्यतया चतुर्षु खण्डेषु विभक्ताः सन्ति, येषु औषध-विधिविषये सामान्य-दुर्बोधाः, एंटीबायोटिक-औषध-दुर्बोधाः, पारम्परिक-चीनी-चिकित्सा-उपयोगस्य दुर्बोधाः, नेत्र-बिन्दु-उपयोगस्य दुर्बोधाः च सन्ति

औषधस्य दुर्बोधता १: कदापि गम्यमानानि औषधानि सेवन्तु।वस्तुतः एषः उपायः न प्रशस्तः यत् प्रत्येकस्य औषधस्य प्रभावशीलता तस्य औषधविज्ञानीयप्रभावस्य आधारेण भवति तथा च निश्चितमात्रायाः, प्रशासनस्य आवृत्त्या च प्राप्यते औषधस्य सेवनान्तरस्य अपि कश्चन वैज्ञानिकः आधारः भवति, तस्य इच्छानुसारं विस्तारः लघुः वा कर्तुं न शक्यते । इच्छानुसारं सेवनं वा अग्रिमे समये मात्रां द्विगुणं कर्तुं प्रतीक्षा वा प्रतिकूलपरिणामान् जनयितुं शक्नोति ।

औषधस्य दुर्बोधः २: सर्वाणि औषधानि पृथक् पृथक् सेवितुं शक्यन्ते।यदि निर्देशेषु "समग्रं गोलीं निगलतु" "मा भग्नं वा मर्दनं वा" इत्यादयः निर्देशाः सन्ति तर्हि गोलीं भङ्गयित्वा ग्रहीतुं न युक्तम् । आन्तरिक-लेपित-गोल्यः विस्तारित-विमोचन-निर्माण-बहुस्तरीय-गोल्यः च सेवनार्थं खण्डेषु विभक्तुं न शक्यन्ते, तथा च निरन्तरं-विमोचन-गोल्यः, नियन्त्रित-विमोचन-गोल्यः च खण्डेषु भग्नाः वा सेवनार्थं चर्वितुं वा न शक्यन्ते विशेषकारणं विना उपयोगाय नियमितविमोचनगोल्यः (अथवा कैप्सूलाः) न भङ्गयन्तु । केषाञ्चन मौखिकनिरन्तरविमोचनगोल्यः नियन्त्रितविमोचनगोल्यः च तेषु खातं भवति एतादृशाः गोल्यः खातं सह भग्नाः कृत्वा सेवितुं शक्यन्ते, तथा च वैद्यस्य मार्गदर्शनेन अवस्थानुसारं मात्रां लचीलतया समायोजितुं शक्यते

औषधस्य त्रुटिः ३ : शीतग्रस्तमात्रं प्रतिजीवनानि सेवन्तु।शीतकालः विविधैः वायरल-संक्रमणैः भवति ।

औषधस्य दुर्बोधता ४: यदा लक्षणं सुधरति तदा औषधं स्वेच्छया स्थगयन्तु।केचन रोगिणः स्वचिकित्सकैः निर्धारितरूपेण समये एव औषधानि न सेवन्ते वस्तुतः एतेन औषधप्रतिरोधी जीवाणुनां विकासः सुकरः भवति, अन्ततः प्रतिजीवनानि न प्राप्यन्ते प्रतिजीवकदवानां प्रयोगस्य स्वकीयाः नियमाः सन्ति, सामान्यतया ३ तः ५ दिवसपर्यन्तं प्रयोगः करणीयः । अतः वैद्येन अनुकूलितचिकित्साक्रमानुसारं प्रतिजीवनानि स्थगितव्यानि अन्यथा रोगस्य पुनरावृत्तिः अथवा गम्भीरतराः दुष्परिणामाः भवितुम् अर्हन्ति

औषधस्य दुर्बोधता ५ : पारम्परिकचीनीचिकित्सायाः उपयोगः दीर्घकालं यावत् कर्तुं शक्यते ।पारम्परिकचीनीचिकित्सा "रोगः तत्क्षणमेव स्थगयति" इति मन्यते, पारम्परिकचीनीचिकित्सायाः अत्यधिकं प्रयोगः च दीर्घकालं यावत् शरीरस्य अनावश्यकं हानिं जनयिष्यति

औषधस्य दुर्बोधता ६: पारम्परिकं चीनीयं चिकित्सां इच्छानुसारं वर्धयितुं न्यूनीकर्तुं वा शक्यते।औषधस्य मात्रा रोगी आयुः, भारः, स्थितिः च अनुसारं निर्धारिता भवति, तस्य इच्छानुसारं वर्धनं न्यूनीकर्तुं वा न शक्यते । औषधस्य मात्रां इच्छानुसारं वर्धयित्वा न्यूनीकर्तुं वा अत्यधिकमात्रायाः अपर्याप्तमात्रायाः कारणेन अन्यहानिः भवितुम् अर्हति ।

औषधस्य दुर्बोधता ७: प्रत्येकं समये यावन्तः नेत्रबिन्दवः स्थापयन्ति तावत् उत्तमम्।सामान्यतया नेत्रबिन्दवः उपयुज्यन्ते, प्रत्येकं समये १ तः २ बिन्दुः पर्याप्तः भवति अधिकं पातयित्वा प्रभावशीलता न वर्धते, यतः नेत्रपुटस्य एव आयतनं भण्डारणं च सीमितं भवति विशेषतः हार्मोनल नेत्रबिन्दवः, अत्यधिकं प्रयोगः प्रतिकूलप्रतिक्रियायाः प्रवणः भवति ।

औषधस्य दुर्बोधता ८: नेत्रबिन्दून् यावत् अवधिः न समाप्तः तावत् यावत् तेषां प्रयोगः निरन्तरं कर्तुं शक्यते ।सामान्यतया, नेत्रबिन्दुपैकेजिंग् इत्यत्र शेल्फ् लाइफः अप्रकाशितस्थितौ उपयोगस्य तिथिं निर्दिशति तथा च अधिकांशः नेत्रबिन्दुषु उद्घाटनस्य ४ सप्ताहेषु अन्तः संरक्षकद्रव्याणि सन्ति, अन्यथा तेषां क्षेपणं करणीयम् केचन संरक्षकरहिताः नेत्रबिन्दवः विशेषपैकेजिंग् अथवा डिस्पोजेबलपैकेजिंग् इत्यत्र उपलभ्यन्ते, तेषां उपयोगः उद्घाटनस्य अनन्तरं तस्मिन् एव दिने एव करणीयः । तदतिरिक्तं पारसंक्रमणं निवारयितुं परिवारजनाः परस्परं नेत्रबिन्दून् न प्रयोक्तव्याः ।

अपस्ट्रीम न्यूज रिपोर्टर चेन् यू

मूल शीर्षक : १.

किं अहं कदापि त्यक्तमात्रायां क्षतिपूर्तिं कर्तुं शक्नोमि? यदि भवतः शीतलं भवति तर्हि एंटीबायोटिक्स् सेवनं कुर्वन्तु? चोङ्गकिङ्ग् खाद्य-औषध-प्रशासनं भवन्तं ८ प्रमुख-औषध-दुर्बोधानाम् स्मरणं करोति