समाचारं

कृषकाणां अन्तिमा पीढी, क्षेत्रेषु सरति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वी हेनान्-देशस्य ग्राम्यक्षेत्रेषु अस्मिन् शरदऋतौ हिंसक-तूफानानां कारणेन बहुधा मक्का-वृक्षः भूमौ पतितः ।

गृहं प्राप्ते तिलानि पक्वानि आसन् । हेनान्-नगरस्य ग्राम्यक्षेत्रेषु लघु-पिष्ट-तिल-तैलं पूज्यते, यदा यदा अहं स्व-गृहं गच्छामि तदा तदा मम माता मां द्वौ किलोग्रामं तिलतैलं स्वेन सह आनेतुं वदति। परन्तु तिलस्य कटनं अतीव कष्टप्रदं भवति, सम्प्रति तिलस्य कटनार्थं यन्त्रं नास्ति । भवन्तः नत्वा, मूलतः तिलानि छित्त्वा, पुटैः सङ्गृह्य, कतिपयान् दिनानि सूर्ये शोषयितुं, ततः तिलस्य शिरः अधः कम्पयित्वा तिलानि पुनः अधः पतन्ति

एकः बृहत् धान्य उत्पादकः (मम भ्राता पार्श्वे निवसति) ग्रामजनान् तिलस्य कटने सहायतां कर्तुं धनं ददाति, यस्य मूल्यं प्रतिदिनं ६० युआन् भवति ।

मम माता अवदत् यत् सा कदापि भागं न गृहीतवती। शब्देषु किञ्चित् खेदः अस्ति, प्रतिदिनं ६० युआन् अर्जयितुं न शक्नुवन्। मया पृष्टं यत् एतत् कार्यं कः करिष्यति इति, सा च कतिपयानां जनानां नामकरणं कृतवती ।

ते सर्वे तस्याः समानवयसः वृद्धाः जनाः, महिलाः, प्रायः ७५ वर्षीयाः। तेषु एकस्य तस्याः समानः आघातः आसीत्, परन्तु तस्याः अपेक्षया गम्भीरः आसीत्, सः अद्यापि चिकित्सालये एव आसीत् ।

अहं दुःखी अनुभवामि। चिन्तयतु, ७० वर्षाधिकानां जनानां समूहः क्षेत्रेषु क्रन्दति, तेषां कृते नमनं कर्तुं कठिनं भवति, कदाचित् तेषां कृते लघुपीठम् आनेतुं आवश्यकता भवति तेषां साहाय्यं कर्तुं ।

तथापि एषः "ग्रामस्य श्रमः" कृषकाणां अन्तिमपीढी च ।

अगस्तमासस्य अन्ते सेप्टेम्बरमासस्य आरम्भे च विद्यालयः आरब्धः, ग्रामस्य केचन बालकाः महाविद्यालये प्रवेशं प्राप्तवन्तौ, तेषां मातापितरौ शिक्षणशुल्कं, अपेक्षां च गृहीत्वा नगरात् पुनः आगतवन्तौ तथापि एते बालकाः कदापि क्षेत्रेषु श्रमकार्य्ये भागं न गृहीतवन्तः तेषां मातापितरौ नगरे कार्यं कुर्वन्तौ आस्ताम्, १९७० तमे दशके अथवा १९८० तमे दशके जन्म प्राप्य कृषिकार्यं दुर्लभतया एव कुर्वन्ति ।

मम प्रतिवेशिनः ज्येष्ठः भ्राता सम्प्रति ५०० एकराधिकं भूमिं अनुबन्धं करोति। एताः भूमौ अन्धतिथिभिः तस्मै भाडेन दत्ताः, प्रति एकरं ५०० युआन् किराया आसीत् । अस्मिन् वर्षे गोधूमस्य फलानि उत्तमाः सन्ति, परन्तु शरदः वर्षाणाम् कारणेन निराशाजनकः भवितुम् अर्हति ।

अधिकांशं कृषिकार्यं यंत्रीकृतं कृतम् अस्ति, कदाचित् साहाय्यार्थं "जनानाम् नियुक्तिः" आवश्यकी भवति । केवलं मम मातुः सदृशाः वृद्धाः जनाः एव नियुक्ताः भवितुम् अर्हन्ति ।

अत्यन्तं महत्त्वपूर्णं कारणं अवश्यं यत् ग्रामे केवलं वृद्धाः बालकाः च सन्ति। द्वितीयं कारणं यत् एतादृशाः वृद्धाः एव अद्यापि कृषिकार्यं कर्तुं शक्नुवन्ति, ६० युआन् अर्जयितुं च इच्छन्ति।

वस्तुतः मया आविष्कृतं यत् अन्यत् कारणम् अस्ति यत् ते एव अद्यापि भूमिसस्यानां, अन्नस्य च विषये वास्तविकभावनाः सन्ति, ते च अद्यापि "कृषियुगे" जीवन्ति

एकदा गोधूमः शोष्यते स्म तदा सहसा मौसमः मेघयुक्तः अभवत्, प्रचण्डवृष्टिः च समीपं गच्छति स्म भुक्तिरूपेण एकं पैसां याचन्ते—— यतः ते मैजी इत्यस्य विषये यथार्थतया दयां कुर्वन्ति।

तेषां "जीवनं" नष्टं भवति। धनं नास्ति, पेन्शनं नास्ति इति अतिरिक्तं "प्रगतिः" इति एतत् निर्दयी वस्तु अपि अस्ति ।

एकः चीर-संग्रहकः ग्रामे आगतः, विद्युत्-स्पीकर-मध्ये स्वयमेव वाद्यते स्म वस्तूनि नगरे "पुराणानि टीवी, धूप-यन्त्राणि, पुरातन-सङ्गणकानि..." एतानि अपि "पुराणानि चीराणि" तेषां पुरतः आसन् तथा च तेषां बोधात् परम्।

विद्युत्, प्रवाहितजलस्य अनन्तरं प्राकृतिकवायुः अपि ग्रामे प्रविष्टः । अस्माकं नगरे ये जनाः सन्ति तेषां प्रीतिं कर्तुं मम पिता प्रथमेषु अन्यतमः आसीत् यः "प्राकृतिकवायुस्थापनार्थं" सहस्राणि व्ययितवान्, परन्तु ते कष्टेन एव तस्य उपयोगं कृतवन्तः, मम मम्मा च प्राङ्गणे बहुधा अग्निदारुसञ्चयं कृतवती

अस्मिन् समये मम माता रोगी आसीत्, मम भगिनी च अग्निदारुना अतीव असन्तुष्टा आसीत्। तारानाम् अधः तत् सुरक्षासंकटं तत्र मूषकाः निगूढाः भवितुम् अर्हन्ति... सा अवदत्, अहं तत् सर्वं अग्निदारुं नदीयां क्षिपामि।

मम माता अतीव क्रुद्धा आसीत् यत् भवतः प्रथमवारं भ्राता आसीत् तदा अस्माकं गृहे अग्निदारुः अपि नासीत्, पाककाले भवतः पितुः कतिपयानि पुस्तकानि अपि दग्धानि आसन्

अग्निदारुः अस्माकं कृते निरर्थकः इव आसीत्, परन्तु तया तस्याः सुरक्षायाः भावः प्राप्तः । तत् जगत् सा रक्षणं कर्तुम् इच्छति।