समाचारं

काउण्टी सर्वकारस्य जालपुटे घोषितं यत् "ग्रामपक्षसचिवस्य कृते धावनार्थं पारिवारिकपृष्ठभूमिः प्रभावः च आवश्यकी भवति", आधिकारिकप्रतिक्रिया

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता डेंग बो

२ सितम्बर् दिनाङ्कस्य सायं हेनान् प्रान्तस्य झुमाडियननगरे क्वेशान् काउण्टीसर्वकारस्य आधिकारिकजालस्थले क्वेशान् काउण्टी इत्यस्य लिउझुआङ्ग् नगरेण हस्ताक्षरितेन लेखेन चर्चा उत्पन्ना लेखे उक्तं यत् ग्रामपक्षसचिवपदार्थं प्रत्याययन्तः जनानां पारिवारिकपृष्ठभूमिः भवितुमर्हति तथा च प्रभावः। तृतीयदिनाङ्के प्रातःकाले लिउझुआङ्ग-नगरस्य सर्वकारीयकार्यालयस्य कर्मचारिभिः जिमु न्यूज-सञ्चारमाध्यमेन उक्तं यत् लेखस्य प्रासंगिकाः टिप्पण्याः असत्याः सन्ति, तेषां विलोपनं कृतम्, सम्प्रति स्रोतस्य अन्वेषणं क्रियते।

ऑनलाइन लेखानाम् अनुसारम् : विशाले ग्रामीणभूमौ ग्रामपक्षसचिवस्य महत्त्वपूर्णपदं धारयितुं न केवलं क्षमता प्रतिभा च आवश्यकी भवति, अपितु ग्रामीणवास्तविकतायाः गहनबोधः, ग्रामजनानां हितस्य गहनचिन्ता च आवश्यकी भवति if you want ग्रामदलसचिवपदं प्रति धावितुं ग्रामीणसामान्यनिर्वाचने विशिष्टतां प्राप्तुं च ग्रामपक्षसचिवः भवितुम् एताः शर्ताः अवश्यमेव पूर्यन्ते।

ग्रामदलसचिवपदवीं प्राप्तुं आवश्यकतानां विषये अन्तर्जालमाध्यमेन लेखाः प्रसारिताः (स्रोतः: क्वेशान् काउण्टी सर्वकारस्य आधिकारिकजालस्थलम्)

लेखे उक्तं यत् यदि भवान् ग्रामदलसचिवपदार्थं प्रत्याशीं कर्तुम् इच्छति तर्हि पारिवारिकपृष्ठभूमिः प्रभावश्च अनिवार्यकारकाः सन्ति गहनपारिवारिकपृष्ठभूमियुक्तः ग्रामदलसचिवः प्रायः अधिकग्रामजनानां विश्वासं समर्थनं च प्राप्तुं शक्नोति प्रतिष्ठा प्रभावः च इति कारणतः तेषां स्थितिः, परिवारस्य सदस्यानां च बहूनां संख्यायाः कारणात् ते एकं बलं निर्मातुं शक्नुवन्ति यस्याः अवहेलना ग्रामे न भवति तदतिरिक्तं लेखे इदमपि उक्तं यत् ग्रामदलसचिवस्य कृते प्रत्याययितुं आर्थिकमूलं महत्त्वपूर्णा गारण्टी अस्ति ग्रामपक्षसचिवस्य अपि दृढनिश्चयः साहसिककार्याणि च आवश्यकानि सन्ति, तथैव विचाराः मस्तिष्काणि च।

अयं लेखः अन्तर्जालस्य चर्चां प्रेरितवान् । ३ सितम्बर् दिनाङ्के प्रातः ९:१६ वादने जिमु न्यूजस्य एकः संवाददाता क्वेशान् काउण्टी जनसर्वकारस्य आधिकारिकजालस्थले क्वेशान् काउण्टी इत्यस्य सार्वजनिकसांस्कृतिकसेवास्तम्भस्य जाँचं कृत्वा दृष्टवान् यत् लेखः अद्यापि ऑनलाइन प्रकाशितः अस्ति अस्मिन् वर्षे मे ६ दिनाङ्के लेखकः the sources च सर्वे liuzhuang town, queshan county तः सन्ति। ततः किञ्चित्कालानन्तरं लेखस्य जालपुटं निष्कासितम् ।

लिउझुआङ्ग-नगरस्य सर्वकारीयकार्यालयस्य एकः कर्मचारी जिमु न्यूज इत्यस्मै अवदत् यत् तृतीयदिनाङ्के प्रातःकाले स्थितिविषये प्रतिवेदनं प्राप्य लेखः विलोपितः अस्ति तथा च ते सम्प्रति सत्यापनं कुर्वन्ति अन्वेषणं च कुर्वन्ति source of the article. "असत्यं अस्माकं सर्वकारेण न प्रकाशितम्। , अन्यत्र प्रेषितम् अधुना सत्यापितं भवति।"

किं सत्यं यथा लेखः वदति यत् ग्रामपक्षसचिवपदवीं प्राप्तुं पारिवारिकपृष्ठभूमिः प्रभावः च आवश्यकी भवति? तस्य तया सह किमपि सम्बन्धः नास्ति इति कर्मचारी अवदत् यत् ग्रामदलसचिवस्य निर्वाचनं मुख्यतया श्रेष्ठविभागस्य दस्तावेजानां आधारेण भवति, विशेषाङ्कनचयनमापदण्डाः च सन्ति।

क्वेशान् काउण्टी पार्टी समितिस्य अन्तर्जालसूचनाकार्यालयस्य एकः कर्मचारी जिमु न्यूज इत्यस्मै अवदत् यत् मूललेखः विलोपितः अस्ति वर्तमानकाले विशिष्टा स्थितिः अधिकं अवगता अस्ति, नगरं च अस्य विषयस्य अन्वेषणं कुर्वन् अस्ति।