समाचारं

मम देशः विश्वस्य बृहत्तमः शक्ति-लिथियम-बैटरी-उत्पादकः अभवत्, मम देशः च विश्वस्य शीर्ष-१० विद्युत्-बैटरी-कम्पनीषु ६ मध्ये अस्ति ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य द्वितीये दिने प्रातःकाले सिचुआन्-प्रान्ते यिबिन्-अन्तर्राष्ट्रीय-सम्मेलन-केन्द्रे २०२४ तमे वर्षे विश्व-शक्ति-बैटरी-सम्मेलने विद्युत्-बैटरी-इत्यस्य सुरक्षित-कुशल-परिवहनस्य विषये विशेष-समागमः अभवत् चोङ्गकिंग जियाओटोङ्ग विश्वविद्यालयस्य प्राध्यापकः परिवहनमन्त्रालयस्य खतरनाकवस्तूनाम् मार्गपरिवहनविशेषज्ञसमूहस्य नेता च वु जिन्झोङ्गः "२०२३ विद्युत्बैटरीपरिवहनउद्योगविकासप्रतिवेदनं प्रकाशितवान् यत् मम देशः विश्वस्य बृहत्तमः उत्पादकः अभवत् power lithium batteries, with an output of approximately 675gwh in 2023. 2023 तमे वर्षे विश्वस्य शीर्ष 10 पावर बैटरी कम्पनीषु मम देशः 6 आसनानि गृह्णीयात्, यस्य 63.5% भागः भवति वैश्विकविपण्यभागः ।
▲सम्मेलनस्थलम्
वू जिन्झोङ्ग् इत्यनेन परिचयः कृतः यत् घरेलुशक्तिबैटरीपरिवहनस्य ९०% भागः मार्गपरिवहनम् अस्ति, यदा तु लिथियमबैटरीनिर्यातः मुख्यतया जलयानम् अस्ति । २०२३ तमे वर्षे लिथियम-बैटरीभिः प्रतिनिधित्वं कृतानां "त्रयाणां नूतनानां वस्तूनाम्" निर्यातमूल्यं १.०६ खरब-युआन् भविष्यति, प्रथमवारं खरब-अङ्कं अतिक्रम्य, २९.९% वृद्धिः विमानयानस्य दृष्ट्या मम देशस्य नागरिकविमानयानेन २०२३ तमे वर्षे ५३२,००० टन लिथियमबैटरी, इलेक्ट्रॉनिक उत्पादाः च परिवहनं कृतम्, यत् खतरनाकवस्तूनाम् परिवहनस्य परिमाणस्य ८६.९% भागः अस्ति
वू जिन्झोङ्ग् इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु रेलविभागेन लिथियमबैटरीरेलमार्गपरिवहनविषये नियमानाम् अग्रे सुधारः कृतः, परिवहनस्य स्थितिः स्पष्टीकृता, नूतन ऊर्जाव्यापारिकवाहनानां लिथियमबैटरीणां च परिवहनस्य समर्थनं कृतम्, हरितपरिवहनस्य ऊर्जारूपान्तरणस्य च प्रचारः कृतः। रेलमार्गपरिवहनस्य लाभाः सन्ति यत् परिवहनस्य बृहत् परिमाणं, द्रुतगतिः, मध्यमव्ययः च जलवायुना प्रभावितः न भवति उपभोक्तृलिथियमबैटरीवस्तूनि ये नियमाः पूरयन्ति ते रेलमार्गेण व्ययस्य रक्षणार्थं परिवहनं कर्तुं शक्यन्ते
वू जिन्झोङ्ग इत्यस्य मतं यत् सम्प्रति मम देशे विद्युत् बैटरी परिवहने अद्यापि समस्याः सन्ति यथा अपर्याप्तपरिवहनक्षमता, सीमितपार्किङ्गं, अवकाशदिनेषु सीमितयानव्यवस्था, कंटेनरयुक्त ऊर्जाभण्डारणस्य परिवहने कष्टानि सन्ति मन्त्रिमण्डलानि, साधारणट्रकैः लिथियमबैटरीणां अवैधपरिवहनं च । तस्मिन् एव काले अद्यापि अन्तर्देशीयजलपरिवहनस्य जामबिन्दवः, रेलयानयानस्य त्वरितीकरणं करणीयम्, विमानयानस्य अनुकूलनस्य आवश्यकता, परिवहनप्रौद्योगिक्याः मानकाः पश्चात्तापाः, अन्तरविधपरिवहनसंयोजनानि ये सुचारुरूपेण न सन्ति, तथा च समस्याः सन्ति सुरक्षानिवारणं नियन्त्रणक्षमता च येषु सुधारः करणीयः। वू जिन्झोङ्ग् इत्यनेन नीतिव्यवस्थासु अधिकं सुधारः, तकनीकीमानकानां सुधारः, बहुविधपरिवहनव्यवस्थायाः निर्माणं, अन्तर्राष्ट्रीयरसदआपूर्तिशृङ्खलाव्यवस्थायाः निर्माणं च सुझावः दत्तः
लिथियमबैटरीपरिवहनसुरक्षायां उद्योगस्य वर्तमानचुनौत्यस्य प्रतिक्रियारूपेण परिवहनमन्त्रालयस्य प्रतिनिधिभिः, लिओनिङ्गस्य समुद्रीसुरक्षाप्रशासनस्य डालियान खतरनाकवस्तूनि परिवहनसंशोधनकेन्द्रं, चीननागरिकविमानन खतरनाकवस्तूनि परिवहनप्रबन्धनकेन्द्रं, सिनोट्रांस कम्पनी, लिमिटेड्। , शंघाई रसायन उद्योग अनुसंधान संस्थान कं, लिमिटेड, चीन मोटर वाहन अनुसंधान एवं विकास मोटर वाहन परीक्षण केन्द्र (वुहान) कं, लिमिटेड इत्यादि अतिथयः मुख्यभाषणं दत्तवन्तः समाधानं सुझावश्च प्रदत्तवन्तः।
सभायां उपस्थिताः विशेषज्ञाः अतिथयः च नवीन ऊर्जावाहनशक्तिबैटरीपरिवहनसेवासु सुधारं कर्तुं सुरक्षा आश्वासनक्षमतासु च त्वरिततां प्राप्तुं अनेकाः उपायाः, थ्री गॉर्ज्स् शिपलॉक्स् मार्गेण गच्छन्तीनां लिथियमबैटरीं वहन्तः जहाजानां प्रासंगिकविनियमाः, भारी ट्रकसञ्चालनविशेषताः, नवीनानाम् अनुप्रयोगः च चर्चां कृतवन्तः ऊर्जाभारयुक्ताः ट्रकाः द्वय-कार्बन-लक्ष्यस्य अन्तर्गतं, तथा च शक्ति-लिथियम-बैटरी-इत्यस्य नवीनतम-जल-परिवहनं विनियमानाम् व्याख्या, शक्ति-लिथियम-बैटरी-वायु-परिवहन-सुरक्षा-मूल्यांकनं तथा आपत्कालीन-प्रतिक्रिया, शक्ति-बैटरी तथा ऊर्जा-भण्डारण-बैटरी-परिवहनस्य स्थितिः सुझावः च, शक्ति-लिथियम-बैटरी-अन्तर्राष्ट्रीयः रसद आपूर्तिश्रृङ्खलासाझेदारी, बृहत् लिथियमबैटरीपरिवहनम् अन्तर्राष्ट्रीयविनियमाः सुरक्षापरीक्षणं च, नवीनऊर्जावाहनपरिवहनखतराः तेषां मालवाहकप्रौद्योगिक्याः विकासप्रवृत्तीनां मानकविनियमानाञ्च विषये विचाराणां आदानप्रदानं कृतम्।
रेड स्टार न्यूजस्य संवाददाता लुओ मिन्
सम्पादक झांग ली मुख्य सम्पादक डेंग झाओगुआंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया