समाचारं

दिनस्य शब्दःमानवरूपः रोबोटः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे बीजिंगनगरे आयोजिते विश्वरोबोट् सम्मेलने २७ मानवरूपिणः रोबोट् अनावरणं कृतम्, प्रदर्शनस्य परिमाणं च अद्यपर्यन्तं बृहत्तमम् आसीत् ।
२०२४ तमे वर्षे बीजिंग-नगरे विश्वरोबोट्-सम्मेलनस्य समये चीनदेशे मानवरूपिणः रोबोट्-इत्यनेन अधिका प्रगतिः कृता, अस्मिन् आयोजने २७ मॉडल्-इत्यस्य अभिलेखः अभवत् ।
चित्रे २०२४ तमे वर्षे विश्वरोबोट् सम्मेलने रोबोट् इत्यस्य सुलेखलेखनं पश्यन्तः प्रेक्षकाः दृश्यन्ते । चित्रस्य स्रोतः : सिन्हुआ न्यूज एजेन्सी【ज्ञान बिन्दु】 .
मानवरूपी रोबोट्-इत्यस्य बुद्धिमान् "मस्तिष्कं", चपलं "मस्तिष्कं" लचीलं "अङ्गं" च भवति ।
मानवरूपस्य रोबोट् नियन्त्रणप्रणाल्याः केन्द्रत्वेन "मस्तिष्कं" मानवमस्तिष्कस्य सदृशानां जटिलसंज्ञानात्मकनिर्णयकार्याणां उत्तरदायी भवति सामान्यबृहत्प्रतिरूपाः, आँकडासमूहाः, कुशलगणनावास्तुकला, बहुविधसंलयनबोधः इत्यादीनां प्रमुखप्रौद्योगिकीनां आधारेण "मस्तिष्कं" मानवरूपी रोबोट्-इत्येतत् शिक्षण-अनुकूलता-क्षमतां प्राप्तुं समर्थयति, येन ते मूलभूत-सञ्चालनानि, चित्र-संसाधनं, दृश्य-परिचयं च नियन्त्रयितुं समर्थाः भवन्ति , निर्णय-योजना तथा बुद्धिमान् निर्णय-निर्माणम्।
"मस्तिष्कं" मानवरूपिणां रोबोट्-इत्यस्य गतिनियन्त्रणे समन्वये च महत्त्वपूर्णां भूमिकां निर्वहति, सटीकगतिप्राप्त्यर्थं च गारण्टी अस्ति "सेरिबैलम्" संवेदकसंलयनमॉड्यूलैः, गतिशीलप्रतिरूपैः, नियन्त्रकैः इत्यादिभिः निर्मितं भवति, तथा च रोबोट्-गतिषु सुचारुतां स्थिरतां च सुनिश्चित्य गतिरणनीतयः निर्माति
"शरीरम् (अङ्गम्)" इति त्रयः पक्षाः समाविष्टाः सन्ति : ऊर्ध्वाङ्गाः, अधः अङ्गाः, संवेदकाः च । ऊर्ध्वाङ्गस्य दृष्ट्या बहुसन्धि-बहु-स्वतन्त्रता-अङ्कस्य रोबोट्-बाहुनां विकासः तुल्यकालिकरूपेण परिपक्वः भवति, परन्तु ऊर्ध्वाङ्गस्य अन्ते निपुणहस्तानां सुकुमार-सञ्चालनार्थं द्रुत-पुनरावृत्तिः आवश्यकी भवति अन्तिमेषु वर्षेषु चतुष्पदरोबोट्-विकासस्य माध्यमेन निम्न-अङ्ग-संशोधनं विकासं च तीव्रगत्या प्रगतिः अभवत् । संवेदकानां दृष्ट्या दृश्यसंवेदकाः तुल्यकालिकरूपेण परिपक्वाः भवन्ति, अन्ते स्पर्शसंवेदकाः निरन्तरं पुनरावृत्तिः भवन्ति । भविष्ये मानवरूपिणः रोबोट् बहुविधसंवेदकसंलयनस्य मार्गं गृह्णन्ति ।
अस्मिन् सम्मेलने प्रदर्शितानां मानवरूपिणां रोबोट्-आकारानाम् प्रत्येकस्य स्वकीयाः सामर्थ्यानि सन्ति । केचन पतित्वा स्वयमेव उत्थाय केचन नृत्यं कृत्वा कूर्दनं कर्तुं शक्नुवन्ति । एतानि क्रियाणि पूर्णं कर्तुं क्षमतायाः पृष्ठतः अस्ति यत् मानवरूपस्य रोबोट् इत्यस्य "मस्तिष्कं" चतुरतरं भवति तथा च तस्य "मस्तिष्कं" अधिकं चपलं भवति तथा च तस्य "अङ्गाः" अधिकं लचीलाः भवन्ति , तथा च अस्य शरीरस्य संरचना अधिका गतिसटीकता ऊर्जादक्षता च अस्ति , यत् प्रमुखप्रौद्योगिकीनां विकासं प्रगतिञ्च प्रतिबिम्बयति।
【महत्त्वपूर्णं भाषणम्】
अस्माभिः अस्य सिद्धान्तस्य पालनं करणीयम् यत् विज्ञानं प्रौद्योगिकी च प्राथमिकं उत्पादकशक्तिः, प्रतिभा प्राथमिकं संसाधनं, नवीनता च प्राथमिकं चालकशक्तिः अस्ति अस्माभिः विज्ञानस्य शिक्षायाश्च माध्यमेन देशस्य कायाकल्पस्य रणनीतिः सम्यक् कार्यान्वितव्या, यत्... देशः प्रतिभायाः माध्यमेन, तथा च नवीनता-सञ्चालित-विकासस्य रणनीतिः, विकासाय नूतनानि क्षेत्राणि नूतनानि च पटलानि उद्घाटयति, विकासाय च निरन्तरं नूतनानि गतिं नूतनानि लाभानि च निर्माति |.
अस्माभिः विज्ञानं प्रौद्योगिकी च अस्माकं प्राथमिकं उत्पादकशक्तिं, प्रतिभां अस्माकं प्राथमिकसंसाधनं, नवीनतां च अस्माकं विकासस्य प्राथमिकचालकं गणनीयम्। विज्ञानस्य शिक्षायाश्च माध्यमेन चीनदेशस्य सशक्तीकरणस्य रणनीतिं, कार्यबलविकासरणनीतिः, नवीनता-सञ्चालितविकासरणनीतिः च वयं पूर्णतया कार्यान्विष्यामः |. वयं विकासे नूतनानि क्षेत्राणि नूतनानि च क्षेत्राणि उद्घाटयिष्यामः, नूतनानां विकासचालकानाम्, नूतनानां सामर्थ्यानां च निरन्तरं पोषणं करिष्यामः |
——चीन साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य १६ दिनाङ्के शी जिनपिङ्गस्य प्रतिवेदनम्
【सम्बन्धित शब्दावली】
विश्व रोबोट सम्मेलन
विश्व रोबोट सम्मेलन
मानव-सङ्गणक-अन्तर्क्रिया
मानव-रोबोट्-अन्तर्क्रिया
सामूहिक उत्पादन
सामूहिक उत्पादन
प्रतिवेदन/प्रतिक्रिया