समाचारं

प्रवाहकीय 3d मुद्रितप्रत्यारोपणं क्षतिग्रस्तमेरुदण्डस्य मरम्मतं कर्तुं सहायकं भवति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शोध आरेख। चित्रस्य स्रोतः "अद्यस्य सामग्रीः" ।

विज्ञान तथा प्रौद्योगिकी दैनिक संवाददाता झांग मेग्रान्

आयर्लैण्ड्देशस्य रॉयल कॉलेज आफ् सर्जन्स् इत्यस्य शोधदलेन सफलतया नूतनं 3d मुद्रितं प्रत्यारोपणं विकसितं यत् विद्युत्संकेतान् प्रसारयितुं शक्नोति तथा च मेरुदण्डस्य चोटस्य अनन्तरं तंत्रिकाकोशिकानां मरम्मतं प्रवर्धयितुं विनिर्मितम् अस्ति। शोधस्य परिणामाः मटेरियल्स् टुडे इत्यस्य नूतनाङ्के प्रकाशिताः।

मेरुदण्डस्य चोटः अत्यन्तं विनाशकारी रोगः अस्ति यस्य परिणामेण प्रायः रोगिणः पक्षाघातादिगम्भीरपरिणामानां सामनां कुर्वन्ति । चोटस्य अनन्तरं तंत्रिकाकोशिकानां अक्षतंतुप्रक्षेपणं विच्छिन्नं भवति, येन चोटस्थानात् आरभ्य तंत्रिका "मृत्यु" प्रक्रिया प्रवर्तते तत्सह व्रणस्थाने निर्मिताः क्षताः अथवा अन्तरालः प्राकृतिकः बाधकः भवति यः तंत्रिकाकोशिकानां पुनर्जन्मं बाधते, तथा च एषा प्रक्रिया क्षतिग्रस्तकार्यस्य पुनर्प्राप्त्यर्थं महत्त्वपूर्णा भवति

एतस्याः चिकित्सासमस्यायाः समाधानार्थं शोधदलेन चतुराईपूर्वकं प्रत्यारोपणीयं प्रवाहकं 3d मुद्रितं मचं विकसितम् । इदं नवीनं डिजाइनं न केवलं मेरुदण्डस्य चोटस्य अनन्तरं अन्तरं प्रभावीरूपेण पूरयति, अपितु मेरुदण्डस्य प्राकृतिकसंरचनायाः अनुकरणार्थं चालकजैवसामग्रीणां उपयोगं करोति, येन क्षतिग्रस्तन्यूरोनानां कृते "पुनर्जन्ममार्गः" प्रदाति

किं अधिकं रोमाञ्चकं यत् प्रत्यारोपणं विद्युत्-उत्तेजन-प्रौद्योगिकीम् संयोजयित्वा विद्युत्-संकेतान् प्रसारयित्वा क्षतिग्रस्त-न्यूरोन्-मध्ये पुनर्जनन-जीवनशक्तिं प्रविशति विद्युत्-उत्तेजनस्य क्रियायाः अन्तर्गतं क्षतिग्रस्ताः अक्षतंतुः पुनः वर्धयितुं शक्नोति, प्रत्यारोपणस्य मचेषु, चैनलेषु च सम्यक् दिशि विस्तारं कर्तुं शक्नोति, येन तंत्रिकाकोशिकानां पुनः संयोजनं कार्यात्मकं पुनर्प्राप्तिः च भवति एषा अद्वितीया उपचारपद्धतिः विद्यमानचिकित्सामञ्चेषु प्रथमा अस्ति, महतीं अनुप्रयोगक्षमता च दर्शयति ।

प्रयोगशालापरीक्षासु ज्ञातं यत् प्रत्यारोपणेन मचायाम् वर्धमानानाम् न्यूरॉन्-इत्यस्य एकसप्ताहस्य विद्युत्-उत्तेजनस्य अनन्तरं दीर्घ-स्वस्थ-न्यूराइट्-वृद्ध्यर्थं सफलतया मार्गदर्शनं कृतम् एषा आविष्कारः मेरुदण्डस्य चोटस्य अनन्तरं मरम्मत-पुनर्प्राप्ति-प्रक्रियायां अपूर्व-आशां जनयति, यत् सूचयति यत् भविष्ये इन विवो-प्रयोगेषु रोगिणः समानं तंत्रिका-पुनर्जन्मं कार्यात्मक-पुनर्प्राप्तिञ्च प्राप्तुं शक्नुवन्ति इति

(स्रोतः विज्ञानं प्रौद्योगिकी च दैनिकम्)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया