समाचारं

उच्चव्याजदराणां युगः व्यतीतुं प्रवृत्तः अस्ति वा विश्वस्य अष्टौ प्रमुखाः केन्द्रीयबैङ्काः सर्वे सेप्टेम्बरमासे व्याजदरेषु कटौतीं करिष्यन्ति वा?

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वस्य बहवः केन्द्रीयबैङ्काः व्याजदरे कटौतीयाः नूतनं दौरं प्रारभन्ते, वैश्विकमौद्रिकनीतिः च अस्मिन् शरदऋतौ नूतनपदे प्रवेशं कर्तुं प्रवृत्ता अस्ति

सितम्बरमासे फेडरल् रिजर्व् द्वारा दरकटनस्य सम्भावनायां मार्केट् प्रायः पूर्णतया मूल्यं निर्धारितवान् अस्ति, यस्य अर्थः अस्ति यत् फेडरल् रिजर्व अपि सम्भवतः व्याजदरकटनस्य अस्मिन् वैश्विकप्रवृत्तौ सम्मिलितः भविष्यति। पूर्वं यूरोपीय-केन्द्रीयबैङ्कः, इङ्ग्लैण्ड्-बैङ्कः, चीन-देशस्य जनबैङ्कः, स्विस-राष्ट्रीयबैङ्कः, रिक्सबैङ्कः, कनाडा-बैङ्कः, मेक्सिको-बैङ्कः इत्यादयः केन्द्रीयबैङ्काः व्याजदरे कटौतीं घोषितवन्तः, येन संयुक्तरूपेण प्रमुखव्याजदराणां न्यूनीकरणं कृतम्

वार्षिकजैक्सन् होल् संगोष्ठीयां पावेल् व्याजदरेषु कटौतीं कर्तुं अद्यपर्यन्तं स्पष्टतमं संकेतं जारीकृतवान् । वर्तमानमूल्यनिर्धारणेन वर्षस्य समाप्तेः पूर्वं फेडद्वारा त्रयः त्रैमासिक-बिन्दु-दर-कटाहस्य उच्चापेक्षाः सूचिताः इति सीएमई-संस्थायाः फेड्-वाच-उपकरणस्य अनुसारम्।

निवेशकाः ६ सितम्बर् दिनाङ्के प्रकाशितस्य अमेरिकीरोजगारस्य आँकडानां विषये निकटतया ध्यानं ददति, येन अस्मिन् मासे फेडरल् रिजर्व् व्याजदरेषु २५ आधारबिन्दुभिः अथवा ५० आधारबिन्दुभिः कटौतीं करिष्यति वा इति प्रमुखसूचनाः प्राप्यन्ते।

विश्वे केन्द्रीयबैङ्काः सामान्यतया शिथिलमौद्रिकनीतिषु मुखं कुर्वन्ति

अस्मिन् वर्षे आरम्भात् एव विश्वस्य केन्द्रीयबैङ्काः व्याजदरेषु कटौतीं कर्तुं आरब्धवन्तः । जूनमासस्य ६ दिनाङ्के यूरोपीयकेन्द्रीयबैङ्केन अपेक्षितरूपेण २५ आधारबिन्दुभिः व्याजदरेषु कटौती कृता, २०१९ तमस्य वर्षस्य अनन्तरं प्रथमवारं अगस्तमासस्य प्रथमदिनाङ्के इङ्ग्लैण्डबैङ्केन व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं कृत्वा ५% इति घोषणा कृता, प्रथमवारं चतुर्वर्षं यावत् स्विस-राष्ट्रीयबैङ्केन अस्मिन् वर्षे द्विवारं व्याजदराणि न्यूनीकृतानि;

सम्प्रति अमेरिकी अर्थव्यवस्था मन्दगतिषु स्खलितुं शक्नोति इति चिन्ता न्यूनीकृता अस्ति । पारम्परिकविनिर्माणशक्तिकेन्द्रत्वेन जर्मनीदेशस्य आर्थिकप्रदर्शनं तुल्यकालिकरूपेण दुर्बलं भवति यदा तु यूनाइटेड् किङ्ग्डम् इत्यादयः देशाः ये सेवाउद्योगे अधिकं ध्यानं ददति ते ठोसवृद्धिं दर्शितवन्तः

यूरोपीय केन्द्रीयबैङ्केन अस्मिन् वर्षे त्रिवारं व्याजदराणि न्यूनीकृतानि, प्रत्येकं समये यूरोपीयकेन्द्रीयबैङ्कस्य विपरीतम् अस्मिन् वर्षे इङ्ग्लैण्डबैङ्केन महङ्गानि नियन्त्रयितुं त्रिवारं व्याजदराणि वर्धितानि। सेवाक्षेत्रस्य महङ्गानि चिन्ताजनकाः एव सन्ति, तथापि फेडरल् रिजर्व, यूरोपीय केन्द्रीयबैङ्कः, बैंक् आफ् इङ्ग्लैण्ड् च सर्वेषां व्यापकरूपेण २०२५ तमस्य वर्षस्य आरम्भपर्यन्तं शिथिलमौद्रिकनीतिः निरन्तरं भविष्यति इति अपेक्षा अस्ति

राबोबैङ्क् इत्यस्य अपेक्षा अस्ति यत् फेडरल् रिजर्व् आगामिवर्षे सितम्बर-जनवरी-मासयोः मध्ये चतुर्वारं व्याजदरेषु कटौतीं करिष्यति तथा च २०२५ तमे वर्षे दरं अपरिवर्तितं करिष्यति, येन वसन्तऋतौ सशक्ततरस्य डॉलरस्य सम्भावना प्रदास्यति। बैंकस्य विदेशीयविनिमयरणनीत्याः प्रमुखा जेन् फोले इत्यस्याः कथनमस्ति यत् -

यदि यूरो-रूप्यकाणां मूल्यं डॉलर-विरुद्धं तीव्ररूपेण वर्धते तर्हि ईसीबी-व्याजदरे-कटाहस्य अपेक्षाः विपण्यं समायोजयितुं शक्नोति, यतः अपस्फीति-जोखिमः वर्धयितुं शक्नोति

अमेरिकादेशे अमेरिकीनिर्वाचनस्य परिणामः फेडरल् रिजर्वस्य नीतिं प्रभावितं करिष्यति । यदि ट्रम्पः निर्वाचने विजयं प्राप्नोति तर्हि शुल्कनीतिः महङ्गानि प्रेरयितुं शक्नोति, फेडस्य शिथिलीकरणचक्रं च लघुं कर्तुं शक्नोति।

इङ्ग्लैण्ड्-बैङ्केन दरकटनस्य गतिः सेवाक्षेत्रे महङ्गानि कृत्वा सीमितं भवितुम् अर्हति, दरकटनस्य गतिः च त्रैमासिकं एकवारं यावत् मन्दं भवितुम् अर्हति

अमेरिकी-समूहेषु अल्पकालीन-उतार-चढावस्य कृते व्याज-दर-कटाहः अपरिहार्यः अस्ति, परन्तु तेषां निवेश-मूल्यं अद्यापि अस्ति

सामान्यतया व्याजदरे कटौतीयाः सम्पत्तिषु सकारात्मकः प्रभावः भविष्यति, परन्तु सम्पत्तिप्रकारस्य, विपण्यवातावरणस्य अन्यकारकाणां च आधारेण प्रभावस्य विशिष्टविस्तारः दिशा च भिन्ना भविष्यति

यूरोपीय-अमेरिकन-शेयर-बजारयोः २०२४ तमे वर्षे प्रबल-पुनरुत्थान-गतिः दृश्यते ।अस्मिन् वर्षे अद्यावधि यूरोपीय-स्टॉक्स्-६००-सूचकाङ्कः प्रायः १०% वर्धितः अस्ति, शुक्रवासरे च इन्ट्राडे-अभिलेखस्य उच्चतमं स्तरं प्राप्तवान्, एस एण्ड पी ५००-सूचकाङ्कः च अद्यावधि १९% वर्धितः अस्ति

vix सूचकाङ्कः विपण्य-आतङ्कस्य महत्त्वपूर्णः सूचकः अस्ति । अगस्तमासस्य आरम्भे सूचकाङ्कस्य उदयेन तत्कालीनस्य वैश्विक-आर्थिकदृष्टिकोणस्य विषये चिन्ता प्रतिबिम्बिता । परन्तु कालान्तरे vix सूचकाङ्कः औसतस्तरात् अधः पुनः आगतः । पोर्टा एडवाइजर्स् इत्यस्य अध्यक्षः भागीदारः च बीट् विट्मैन् इत्यनेन उक्तं यत् भविष्यस्य विपण्यं विविधकारकैः प्रभावितं भविष्यति।

मूल्यगतिम्, मूल्याङ्कनं, विपण्यभावना च दृष्ट्वा विपण्यं बहुधा पुनः पुनः प्राप्तम् अस्ति । वयं ऋतुकाले दुर्बलमासेषु सेप्टेम्बर-अक्टोबर्-मासेषु प्रविशन्तः स्मः । अतः अहं अपेक्षयामि यत् भूराजनीतिः, निगम-उपार्जनं, एआइ-नेतारः च इत्यादिभिः विविधैः कारकैः विपण्यं चालितं भविष्यति ।

परन्तु विट्मैन् इत्यनेन अपि सूचितं यत् अल्पकालीन-उतार-चढावः अद्यापि अपरिहार्यः अस्ति । इयं अस्थिरता "अतिरिक्तसमेकनशुद्धिकरणात्" क्षेत्राणां मध्ये परिभ्रमणात् च उत्पन्ना भवितुम् अर्हति । परन्तु सः मन्यते यत् अस्मिन् वर्षे शेषं यावत् अधुना २५ वर्षाणि यावत् स्टॉक्स् सार्थकः सम्पत्तिवर्गः एव तिष्ठति।

स्टैण्डर्ड चार्टर्ड् बैंकस्य मुख्यनिवेशाधिकारी मनप्रीत गिल् इत्यस्य अपि मतं यत् अमेरिकी अर्थव्यवस्थायाः कृते मृदु-अवरोहणस्य सम्भावना अद्यापि अधिका अस्ति सः यावत् आर्थिकमन्दी परिहर्तुं शक्यते तावत् अमेरिकी-शेयर-बजारस्य उदयस्य महती सम्भावना वर्तते इति सः बोधितवान् । तदतिरिक्तं व्याजदरे कटौतीयाः विपण्यस्य अपेक्षाः शेयरबजारस्य समर्थनं महत्त्वपूर्णं कारकं इति सः मन्यते ।

केप्लर शेवरेक्स् इत्यस्य अर्थशास्त्रस्य, क्रॉस्-एसेट्-रणनीत्याः च प्रमुखः अर्नाड् गिरोड् इत्यनेन उक्तं यत् यद्यपि सम्प्रति बाण्ड्-बाजारः, शेयर-बजारः च उत्तमं प्रदर्शनं कुर्वन् अस्ति तथापि निवेशकानां भविष्यस्य आर्थिकस्थितेः विषये अद्यापि अधिका अनिश्चितता वर्तते। व्याजदरे कटौती यद्यपि विपण्यं वर्धयितुं साहाय्यं कर्तुं शक्नोति तथापि सम्भाव्यजोखिमान् अपि आनेतुं शक्नोति ।

यदि व्याजदरेषु बहुवारं कटौती भवति तर्हि नकारात्मकं आर्थिकदत्तांशं आनेतुं शक्नोति, तस्मात् निगमलाभक्षमता दुर्बलतां प्राप्नोति । अतः भविष्यस्य आर्थिकस्थितेः विषये अस्माभिः अत्यधिकं आशावादी न भवितुमर्हति।

व्याजदरेषु परिवर्तनं प्रति शेयरबजारः असंवेदनशीलः इति दृश्यते, यदा व्याजदराणां शिखरं प्राप्तवन्तः तदा बृहत्प्रौद्योगिकीकम्पनयः लाभं अपि स्थापयन्ति। एतत् पारम्परिकप्रज्ञाविरुद्धं गच्छति।