समाचारं

हुयडॉन्क् : न्यूनानि डिजाइन-तत्त्वानि बीएमडब्ल्यू-व्यक्तित्वं व्यक्तं कर्तुं शक्नुवन्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे चेङ्गडु-आटो-प्रदर्शने नूतनं bmw x3-दीर्घ-व्हीलबेस्-संस्करणं २०२४ तमे वर्षे चेङ्गडु-आटो-प्रदर्शने विश्वप्रीमियरं कृतवान् । नूतनकारस्य चक्रस्य आधारः प्रथमवारं दीर्घः कृतः, मानकचक्रस्थानसंस्करणात् २,९७५ मि.मी.पर्यन्तं ११० मि.मी. तस्मिन् एव काले नूतनं बीएमडब्ल्यू अस्मिन् समये अस्माकं सौभाग्यं यत् बीएमडब्ल्यू समूहस्य डिजाइनस्य वरिष्ठोपाध्यक्षः होयडोन्क् महोदयेन सह साक्षात्कारे भागं गृहीतवान् साक्षात्कारस्य प्रतिलिपिः निम्नलिखितम् अस्ति।

प्रश्नः- नूतनं bmw x3 दीर्घ-चक्र-अधार-संस्करणं उपभोक्तृणां आवश्यकतां प्रतिबिम्बयन् वैश्विक-तत्त्वान् कथं एकीकृत्य करोति?

होयडोन्क् : १.bmw x3 इत्यस्य डिजाइनं कुर्वन् दीर्घचक्रस्थानस्य मानकचक्रस्थानस्य संस्करणस्य च एकत्रैव डिजाइनं कृतम् । बीएमडब्ल्यू इत्यस्य शाङ्घाई-नगरे एकः डिजाइन-स्टूडियो अस्ति, यः परियोजनायाः आरम्भिक-पदार्थेभ्यः चीनीय-उपभोक्तृणां आवश्यकतानां एकीकरणं आरब्धवान् अस्ति । एतेन चीनीयविपण्यस्य महत्त्वं पूर्णतया परिकल्पने प्रतिबिम्बितं भवति इति सुनिश्चितं भवति । अस्माकं लक्ष्यं bmw इत्यस्य क्लासिकं डिजाइनं विरासतां प्राप्तुं, जटिलतां समाप्तुं, विवरणं न हातुं सरलं च स्थापयितुं आधारेण संक्षिप्तं शक्तिशालीं च अभिव्यक्तिं केन्द्रीक्रियितुं वर्तते। क्लासिक-अनुपातानाम् रेखानां च पुनर्व्याख्यायाः माध्यमेन, नवीन-पीढीयाः bmw x3 इत्यस्य अद्यापि bmw इत्यस्य अद्वितीयं दृश्य-परिचयः अस्ति, तथा च, तत्सहकालं चीनीय-उपभोक्तृणां विलासितायाः आधुनिकतायाः च द्वय-आवश्यकतानां पूर्तिः भवति

प्रश्नः- बुद्धिप्रवृत्तेः, डिजाइनस्य उपरि ai इत्यस्य प्रभावस्य च प्रति bmw कथं प्रतिक्रियां ददाति?

होयडोन्क् : १.एआइ तथा बुद्धिमान् प्रौद्योगिक्याः कारणात् वाहननिर्माणे नूतनाः अवसराः, आव्हानाः च आगताः । वयं मन्यामहे यत् प्रौद्योगिकीप्रगतिः सदैव डिजाइन-नवीनीकरणस्य नूतनान् अवसरान् प्रदाति, परन्तु मानवीय-सृजनशीलता, अद्वितीय-भावन-अभिव्यक्तिः च अपूरणीयाः सन्ति |. अस्माकं डिजाइनदर्शनं "less is more" इति अस्ति, रेखाः तत्त्वानि च सुव्यवस्थितं कृत्वा सशक्ततरं ब्राण्ड्-मान्यतां निर्मातुं। एआइ अस्मान् एतत् लक्ष्यं प्राप्तुं साहाय्यं कर्तुं शक्नोति, उदाहरणार्थं बुद्धिमान् प्रौद्योगिक्याः माध्यमेन आन्तरिकभागे भौतिकबटनानाम् संख्यां न्यूनीकृत्य, वाहनचालनस्य अनुभवं अधिकं आरामदायकं कृत्वा।

प्रश्नः- नूतनस्य 5 series इत्यस्य डिजाइनस्य कारणेन यत् चर्चा अभवत् तस्य विषये भवतः किं मतम्?

होयडोन्क् : १.नूतनस्य 5 श्रृङ्खलायाः डिजाइनः अस्माकं ब्राण्डस्य “सरलं किन्तु सरलं न” इति अनुसरणं प्रतिबिम्बयति। एतत् न्यूनरेखाभिः सह सशक्ततरव्यक्तित्वस्य रूपरेखां ददाति तथा च bmw इत्यस्य नूतनपीढीयाः डिजाइनभाषायाः दिशां दर्शयति । चर्चा विवादः च वस्तुतः सकारात्मकाः सन्ति यतोहि तस्य अर्थः अस्ति यत् अस्माकं डिजाइनाः भावनात्मकरूपेण प्रतिध्वनिताः भवन्ति। bmw-डिजाइनस्य मिशनं केवलं परिवर्तनं न भवति, अपितु परिवर्तनस्य माध्यमेन स्थायि-ब्राण्ड्-परिचयस्य निर्माणं भवति, अतः एव वयं अन्वेषणं नवीनतां च निरन्तरं कुर्मः |.

प्रश्नः- bmw इत्यस्य किडनी ग्रिलस्य भविष्यस्य डिजाइनदिशायाः विषये भवतः किं विचाराः सन्ति?

होयडोन्क् : १. bmw इत्यस्य किडनी ग्रिल इत्यस्य ब्राण्ड् इत्यस्य एकः प्रतिष्ठितः डिजाइन-तत्त्वः अस्ति, भविष्ये अपि अस्य विकासः भविष्यति । विद्युत्वाहनानां लोकप्रियतायाः स्मार्टसंवेदकानां प्रयोगेण च ग्रिलस्य रूपं कार्यं च परिवर्तमानं भवति । भविष्ये वयं क्रोमस्य स्थाने प्रकाशं स्थापयितुं शक्नुमः, परन्तु ब्राण्ड् ज्ञातुं विशिष्टं च स्थापनं मुख्यम् अस्ति। कस्यापि विकासप्रक्रियायां अस्माकं डिजाइनाः bmw इत्यस्य क्लासिक्स् इत्यस्य उत्तराधिकारं प्राप्नुयुः, तथैव नवीनतानां भङ्गस्य साहसं अपि भविष्यति ।

प्रश्नः- चीनीय-ब्राण्ड्-नवीन-ऊर्जा-वाहनस्य डिजाइनस्य प्रभावं bmw-इत्यत्र कथं पश्यति?

होयडोन्क् : १. चीनीयविपण्यस्य द्रुतविकासः नवीनताक्षमता च बीएमडब्ल्यू-संस्थायाः कृते प्रोत्साहनम् अस्ति । वयं दृष्टवन्तः यत् चीनदेशस्य बहवः ब्राण्ड्-समूहानां डिजाइन-क्षेत्रे उत्कृष्टं प्रदर्शनं भवति, यत् अस्मान् निरन्तरं नवीनतां कर्तुं, ब्राण्ड्-अग्रे धकेलितुं च प्रोत्साहयति । बीएमडब्ल्यू इत्यस्य डिजाइनः प्रतिस्पर्धायाः कारणेन न अभिसरिष्यति, परन्तु वैश्विकविपण्ये अद्वितीयब्राण्ड् जीनैः शैल्या च निरन्तरं विशिष्टः भविष्यति ।

प्रश्नः- नूतनस्य bmw x3 इत्यस्य डिजाइनं कुर्वन् दलस्य समक्षं किं बृहत्तमं आव्हानं जातम्?

होयडोन्क् : १. सफलतायाः आधारेण कथं निरन्तरं नवीनतां कर्तुं शक्यते इति सर्वाधिकं आव्हानं वर्तते। वयं आशास्महे यत् bmw इत्यस्य क्लासिक-अनुपातं मूल-डिजाइन-तत्त्वानि च धारयन् भविष्यस्य सौन्दर्य-तकनीकी-आवश्यकतानां पूर्तिं कुर्वन्ति कार्याणि निर्मातुम्। नवीनपीढीयाः bmw x3 इत्यस्य डिजाइनभाषा सरलतरा अस्ति, परन्तु "less is more" इति अवधारणायाः उत्तमव्याख्यानार्थं प्रत्येकस्य तत्त्वस्य उपयोगः सावधानीपूर्वकं विचारितः अस्ति

प्रश्नः- बुद्धेः विद्युत्करणस्य च विकासं भवन्तः कथं पश्यन्ति येन कारस्य डिजाइनस्य अभिसरणं जातम्?

होयडोन्क् : १. अहम् अस्य अवलोकनस्य सहमतः अस्मि। विद्युत्करणस्य बुद्धिमत्तायाः च विकासेन सह अनेकेषां ब्राण्ड्-निर्माणं समानं भवति । अतः वयं ब्राण्डस्य विशिष्टतां स्थायिमान्यतां च बोधयामः। बीएमडब्ल्यू इत्यस्य डिजाइनाः तस्य समृद्धं इतिहासं अभिनवप्रौद्योगिकी च संयोजयित्वा विपण्यां अद्वितीयाः एव तिष्ठन्ति। न्यूनतम-डिजाइन-दिशि अपि वयं प्रत्येकं विवरणं सटीकं अद्वितीयं च स्थापयितुम् इच्छामः ।

प्रश्नः- नूतनस्य bmw x3 इत्यस्य न्यूनतमं डिजाइनं स्वस्य व्यक्तित्वं नष्टं करिष्यति वा?

होयडोन्क् : १. न्यूनतम-निर्माणस्य अर्थः व्यक्तित्वस्य हानिः न भवति, तद्विपरीतम्, उपयोक्तृणां भावनात्मक-अनुनादं उत्तेजितुं शक्नोति । वयं सरलडिजाइनद्वारा अधिकानि ब्राण्ड्-कथाः भावाः च प्रसारयामः। प्रत्येकं रेखा सावधानीपूर्वकं विचारिता अस्ति, न्यूनानि डिजाइन-तत्त्वानि बीएमडब्ल्यू-ब्राण्डस्य लक्षणं व्यक्तित्वं च अधिकं दृढतया व्यक्तं कर्तुं शक्नुवन्ति ।

प्रश्नः- किं नूतनं bmw x3 ईंधन-सञ्चालितस्य bmw x3 इत्यस्य अन्तिम-पीढी अस्ति ? भविष्यस्य “नवीनपीढी” मॉडलैः सह तस्य डिजाइनसम्बन्धः कः ?

होयडोन्क् : १. bmw x3 इत्यस्य एषा पीढी ईंधन-सञ्चालित-माडलस्य अन्तिम-पीढी भविष्यति वा इति वयम् अद्यापि निश्चिताः न स्मः । भविष्ये डिजाइनाः क्रमेण विद्युत्करणं बुद्धिः च प्रति गमिष्यन्ति। बीएमडब्ल्यू इत्यस्य नवीनपीढीयाः मॉडलाः भविष्यस्य विद्युत्वाहनस्य डिजाइनभाषाभिः सह क्लासिकडिजाइनतत्त्वान् संयोजयित्वा समयस्य आवश्यकतानुसारं अधिकं सङ्गतानि मॉडल् निर्मास्यन्ति।

प्रश्नः- नूतनस्य bmw x3 इत्यस्य शरीरस्य आकारः निरन्तरं वर्धते वा?

होयडोन्क् : १. शरीरस्य परिमाणस्य वृद्धिः आवश्यकी, परन्तु बहुकारकाणां मध्ये सन्तुलितं भवितुमर्हति । बीएमडब्ल्यू समग्ररूपेण कुशलं डिजाइनं अनुसृत्य अस्ति, यस्मिन् आन्तरिकस्थानं वर्धयन् वायुगतिकीप्रदर्शनस्य शरीरस्य भारस्य च अनुकूलनं समावेशितम् अस्ति । अतः भविष्ये वयं शरीरस्य दीर्घतां न वर्धयित्वा एतेषां कारकानाम् अनुकूलनं कथं करणीयम् इति विषये अधिकं ध्यानं दास्यामः।

(फोटो/पाठः zou yuyuan द्वारा)