समाचारं

तियानमेन् स्क्वेर् मार्गेण वाहनचालनम्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षकम् : तियानमेन् स्क्वेर् मार्गेण वाहनचालनम्
हुआंग चांगजियांग
यदा यदा अहं तियानमेन्-चतुष्कस्य समीपे वाहनद्वारा गच्छामि तदा तदा अहं कस्यचित् वृद्धस्य सज्जनस्य विषये चिन्तयामि। सः अतीव प्रियः व्यक्तिः अस्ति।
२० वर्षाणाम् अधिककालपूर्वं एकः दिवसः आसीत्, बीजिंग वेस्ट् रेलवेस्थानकस्य निर्माणस्य बहुकालानन्तरं न, नान्मोफाङ्ग्-स्थानकात् बीजिंग-पश्चिम-रेलस्थानकं प्रति ५२ क्रमाङ्कस्य बसयानं प्रचलति स्म अहम् अस्मिन् बसयाने आरुह्य अन्यस्मै आसनं त्यक्त्वा पृष्ठभागं प्रति गत्वा पृष्ठद्वारे स्थगितवान् । तस्य पुरतः आसने एकः वृद्धः सज्जनः उपविष्टः आसीत्, सः हस्ते वृत्तपत्रं धारयति स्म ।
अज्ञात्वा यदा बसयानं डोङ्गडान्-नगरम् आगतं तदा सः वृद्धः सज्जनः सहसा ऋजुतया उपविष्टवान् अहं चिन्तितवान् यत् सः बसयानात् अवतरितुं प्रवृत्तः अस्ति, अतः अहं तस्य कृते मार्गं कल्पयितुं पृष्ठतः यात्रिकान् निपीडितवान्। अप्रत्याशितरूपेण सः कारात् अवतरितुं न इच्छति स्म, अपितु मार्गस्य उत्तरदिशि स्वशरीरं कृतवान् तस्मिन् एव काले सः दक्षिणहस्तं उत्थाप्य सूर्यछायाकारं तालुकं ललाटे गम्भीरतापूर्वकं स्थापयति स्म सः चाङ्गआन् एवेन्यू इत्यस्य उत्तरदिशि नमस्कारं कुर्वन् आसीत्, नमस्कारं कुर्वन् आसीत् ।
कारयाने तस्य समीपे ये जनाः आसन् ते सर्वे तं पश्यन्ति स्म, परन्तु सः कारस्य खिडक्याः बहिः प्रेक्षमाणः यावत् कारः तियानमेन्, सिन्हुआमेन्, केन्द्रीयप्रचारविभागस्य प्राङ्गणं च न गच्छति स्म, तावत् यावत् सः प्रतीक्षमाणः आसीत् post and telecommunications building, सः शनैः शनैः हस्तौ अधः स्थापयित्वा स्वशरीरं ऋजुं कृतवान् ।
"पितामहः" इति शब्देन अहं अवलोकितवान् यत् तस्य पार्श्वे एकः प्राथमिकविद्यालयस्य छात्रः विद्यालयस्य पुटं वहन् निपीडितवान् अस्ति। "किमर्थं उत्तरदिशि नमस्कारं करोषि?", सः प्राथमिकविद्यालयस्य छात्रं पश्यन् ततः परितः अवलोकितवान्। सः कण्ठं स्वच्छं कृत्वा ततः अवदत् यत् - "वयं यस्मिन् चाङ्ग'आन्-वीथिं चालयामः तस्य उत्तरदिशि रक्त-भित्तिः अस्ति, रक्त-भित्ति-मध्ये च तियानमेन्-चतुष्कं वर्तते, सः अवदत् यत् सः एकः दिग्गजः आसीत्, सेवां कृतवान् नवीनचतुर्थसेनायां, जनमुक्तिसेनायां, अमेरिकी-आक्रामकतायाः प्रतिरोधाय, कोरिया-सहायकयुद्धे च भागं गृहीतवान् । यावत् यानं तियानमेनं गच्छति तावत् सः उत्तरदिशि नमस्कारं करिष्यति, "मम मम सहचरानाम् च कृते" इति ।
तदनन्तरं अहं बहुधा तस्मिन् दिने कारयानस्य विषये चिन्तितवान् । यतः च अहं तस्मिन् समये तियानमेन्-नगरेण वाहनद्वारा गतः, तस्मात् सैनिकानाम् अतिरिक्तं मम आदरः अस्ति । अहम् अपि तियानमेन्-मार्गेण बसयानं गृहीत्वा चाङ्ग-आन्-वीथिं पुनः पुनः गमिष्यामि, चाङ्ग-आन्-वीथिस्य नित्यं परिवर्तनशीलस्य सौन्दर्यस्य प्रशंसाम् करिष्यामि ।
स्रोतः चीन अभियांत्रिकी संजाल-कार्यकर्ता दैनिक
प्रतिवेदन/प्रतिक्रिया