समाचारं

एकः छात्रः चॉकलेट् कृते ६.१६ युआन् शुल्कं गृहीतवान् इति कारणेन निष्कासितः।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथापि दण्डः दीयते तथापि तत् तथ्याधारितं भवितुमर्हति, अवैधकार्यस्य तथ्यस्य, स्वरूपस्य, परिस्थितेः, सामाजिकहानिस्य प्रमाणस्य च अनुरूपं भवितुमर्हति

अधुना एव शिक्षकदिवसस्य उपहारैः उत्पन्नः श्रमविवादप्रकरणः निराकृतः । चीन-केन्द्रीय-प्रसारण-जालस्य प्रतिवेदनानुसारं बालवाड़ी-प्रधानाध्यापकः शिक्षामन्त्रालयस्य नियमानाम् उल्लङ्घनं कृतवान् इति ज्ञातम्, ततः सः निष्कासितः यतः सः शिक्षकदिवसस्य पूर्वसंध्यायां एकस्मात् छात्रात् ६.१६ युआन् मूल्यस्य चॉकलेट्-पेटीम् "स्वीकृतवान्" २०२३ तमे वर्षे ।

तत्र सम्मिलितः प्राचार्यः असन्तुष्टः सन् बालवाड़ीं न्यायालयं नीतवान् । प्रथमस्तरीयन्यायालयेन बालवाड़ीविरुद्धं निर्णयः कृतः । न्यायालयेन ज्ञातं यत् पक्षेभ्यः प्राप्ताः चॉकलेट्-पदार्थाः अल्पमूल्याः सन्ति, बालैः प्रेम्णा सम्मानेन च दत्ताः, अतः तेषां लक्षणं छात्राणां मातापितृणां च उपहारं स्वीकुर्वन् इति न कर्तव्यम् तस्मिन् एव काले यदा पक्षद्वयं कार्यस्थानांतरणविषये सम्झौतां न कृतवान् तदा बालवाड़ी सुधारं कर्तुं अवसरं न दत्त्वा श्रमसन्धिं समाप्तवान्, यत् स्पष्टतया पर्याप्तं विवेकपूर्णं नासीत् इति निर्धारितम् आसीत् यत् बालवाड़ीयाः समाप्तिः अवैधः अस्ति समाप्तिः क्षतिपूर्तिः च दातव्या। उभौ पक्षौ अपीलं कृतवन्तौ, द्वितीयपदस्य न्यायालयेन अपीलं निरस्तं कृत्वा मूलनिर्णयस्य समर्थनं कृतम् ।

शिक्षामन्त्रालयेन निर्गतं "छात्राणां मातापितृणां च उपहारस्य, धनस्य च अवैधस्वीकारस्य शिक्षकाणां कठोरप्रतिषेधस्य नियमाः" इति दृष्ट्वा वास्तवमेव निषेधात्मकाः प्रावधानाः सन्ति, "छात्रेभ्यः उपहारं, प्रतिभूतिं, भुक्तिं च याचयितुम् अथवा स्वीकुर्वितुं सख्यं निषिद्धम् अस्ति तथा मातापितरौ कथमपि। वाउचरादिसम्पत्त्याः", तथा च "यदि परिस्थितयः गम्भीराः सन्ति तर्हि ते कानूनविनियमानाम् अनुसारं निष्कासिताः भविष्यन्ति, तेषां शिक्षणयोग्यता च निरस्तः भविष्यति" इति नियमः अस्ति

प्रश्नः अस्ति यत् यदि प्राचार्यः कस्यचित् छात्रस्य ६.१६ युआन् मूल्यस्य चॉकलेटस्य पेटीम् "स्वीकुर्वति" तर्हि बालवाड़ी तत् "गम्भीरं प्रकरणं" मन्यते वा? अस्य उपहारस्य मूल्यं महत् नास्ति, तथा च सामान्यदानात्, प्रतिभूतिभ्यः, भुक्तिवाउचरेभ्यः अन्येभ्यः सम्पत्तिभ्यः भिन्नं भवितुमर्हति तदतिरिक्तं किं प्रधानाध्यापकस्य इच्छया अनुचितलाभान् "याचयितुम्" किमपि व्यक्तिपरकं अभिप्रायः अस्ति? प्रासंगिकनिगरानीयदृश्यानि दृश्यन्ते यत् एकः बालकः प्रधानाध्यापकाय प्लास्टिकस्य खाद्यपुटं दत्त्वा तं आलिंगयति। शिक्षकदिवसः अस्ति, एतत् लघु उपहारं बालकानां शिक्षकाणां प्रति भावनां मूर्तरूपं दातुं शक्नोति।

अपि च, सम्बन्धितपक्षस्य वक्तव्यानुसारं "बालानां कृते चॉकलेट् दत्ता" इति, येन ज्ञायते यत् प्राचार्यस्य वास्तविकरूपेण छात्राणां रुचिः नास्ति, एतत् अपि दर्शयति यत् प्राचार्यस्य चॉकलेट्-स्वीकारस्य उद्देश्यं शिक्षकाणां,... छात्राः।

छात्राणां उपहारं स्वीकुर्वतां शिक्षकाणां कृते किमपि प्रकारस्य उपचारः क्रियते चेदपि तत् तथ्याधारितं भवितुमर्हति तथा च अवैधकार्यस्य तथ्यस्य, प्रकृतिस्य, परिस्थितेः, सामाजिकहानिस्य प्रमाणस्य च अनुरूपं भवितुमर्हति। केवलं ६.१६ युआन् चॉकलेट् निष्कासितम्, अतः अन्यत् किं "लघु" इति गणयितुं शक्यते स्म?

शिक्षकाणां निष्कासनं बालक्रीडा नास्ति । सत्यमेव यत् अध्यापनं जनान् शिक्षितुं कार्यम् अस्ति तथा च एकः उदात्तव्यवसायः अन्यैः वर्गैः सह तुलने अस्य नैतिकता-आवश्यकता अधिका भवितुमर्हति, ये परिस्थितयः शिक्षकाणां नीति-उल्लङ्घनं कुर्वन्ति, तेषां सह गम्भीरतापूर्वकं निबद्धाः भवेयुः | न च तान् कदापि न सहन्ते। परन्तु एकदा आचार्यः कियत् अपि बृहत् वा लघु वा त्रुटिं करोति चेत् तस्य "यष्ट्या ताडितः" भवितुमर्हति इति न भवति । बालवाड़ीयाः चिन्तनस्य आवश्यकता वर्तते यत् "लघु-त्रुटयः" "शिक्षक-नैतिक-भ्रष्टाचारः" च कथं चिनोति येन लघु-लघु-त्रुटयः पूर्वमेव गृहीताः भवन्ति, अधिकवैज्ञानिक-युक्ततया च न भवितुं शक्नुवन्ति |.

शिक्षकाः एतां घटनां स्मारकरूपेण ग्रहीतुं इच्छन्ति यत् तेषां कृते प्रासंगिकविनियमानाम् कठोरतापूर्वकं पालनम् अवश्यं करणीयम्, मानवसम्बन्धस्य शिक्षकनीतिशास्त्रस्य च सम्बन्धः सम्यक् सम्पादनीयः, येन लघुजनानाम् कृते बृहत् न हास्यति। दीर्घकालं यावत् इमान्दारशिक्षणं प्राप्तुं कार्यात्मकविभागानाम् नियमानाम् परिष्कारः, गम्भीरपरिस्थितीनां सीमाः अधिकस्पष्टीकरणं च आवश्यकम्।

रेड स्टार न्यूज विशेष टिप्पणीकार यांग चेन्