समाचारं

किं सितम्बरमासस्य संकल्पात् पूर्वं अन्तिमः गैर-कृषिव्याजदरे कटौती, २५ आधारबिन्दुः अथवा ५० आधारबिन्दुः? केवलं अग्रिमसप्ताहं पश्यन्तु

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अग्रिमे सप्ताहे, मार्केट् अगस्तमासस्य गैर-कृषि-वेतनसूची-आँकडानां आरम्भं करिष्यति, यत् सितम्बर-मासे फेडरल् रिजर्वस्य निर्णयात् पूर्वं अन्तिमः प्रमुखः रोजगार-आँकडा भविष्यति, तथा च व्याजदरेषु २५ आधारबिन्दुभिः अथवा ५० आधारेण कटौती कर्तव्या इति निर्णयस्य कुञ्जी भवितुम् अर्हति बिन्दवः ।

महङ्गानि मन्दतां गच्छन्ति इति कारणेन फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् इत्यनेन संकेतः दत्तः यत् सः सेप्टेम्बरमासे व्याजदरेषु कटौतीं आरभेत तथा च उक्तवान् यत् अधिकारिणः श्रमबाजारे अधिकं शीतलनं "न इच्छन्ति न च स्वागतं कुर्वन्ति"। जुलैमासे अकृषिरोजगारवृद्धिः अपेक्षितापेक्षया न्यूना आसीत्, बेरोजगारीदरः च प्रायः वर्षत्रयेषु सर्वोच्चस्तरं प्राप्तवान् ।

आगामिशुक्रवासरे अमेरिकीश्रमविभागः अगस्तमासस्य गैर-कृषि-वेतनसूची-दत्तांशं प्रकाशयिष्यति यत् सामान्यतया नूतनानां कार्याणां संख्या १६५,००० भविष्यति, यत् गतमासे ११४,००० तः महत्त्वपूर्णं पुनरुत्थानं विगतत्रिमासेषु औसतरोजगारवृद्धिः मन्दः भविष्यति to १५०,००० तः किञ्चित् अधिकं, २०२१ तमस्य वर्षस्य आरम्भात् लघुतमः वृद्धिः, यदा तु बेरोजगारी-दरः ४.३% तः ४.२% यावत् किञ्चित् न्यूनः भवितुम् अर्हति

सिटीग्रुप् सर्वसम्मतिपूर्वसूचनापेक्षया अधिकं निराशावादी आसीत्, अगस्तमासे १२५,००० कार्यस्थानानि योजिताः भविष्यन्ति, बेरोजगारीदरः ४.३% एव तिष्ठति इति भविष्यवाणीं कृतवान्, यत् जुलैमासस्य सदृशं मोटेन भवति एतेन पुष्टिः भविष्यति यत् जुलैमासे दुर्बलतरदत्तांशः केवलं अस्थायीकारकाणां कारणेन एव नासीत्, अपितु श्रममागधायां वास्तविकं दुर्बलतां प्रतिबिम्बितवान्, यत् सितम्बरमासे फेडरल् रिजर्वेन ५० आधारबिन्दुदरेण कटौतीं कर्तुं शक्नोति।

अगस्तमासस्य आशावादीनां अपेक्षाणां विषये ब्लूमबर्ग्-नगरस्य अर्थशास्त्री अन्ना वोङ्ग् इत्यस्याः मतं यत् -

अकृषिवेतनसूची जुलाईमासस्य निराशाजनकदत्तांशतः सुधरितुं शक्नोति, परन्तु मार्च २०२४ आधारकालस्य कृते श्रमसांख्यिकीयब्यूरो इत्यस्य प्रारम्भिकानुमानं ८१८,००० न्यूनीकृतम्, यत् फेड-अधिकारिणः प्रारम्भिकमूल्ये विश्वासं कर्तुं न्यूनं कर्तुं शक्नुवन्ति

सिटी इत्यस्य अपेक्षा अस्ति यत् अगस्तमासे गैर-कृषि-वेतनसूची दुर्बलाः एव तिष्ठन्ति, येन सितम्बरमासे फेडरल् रिजर्व् व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं शक्नोति

सिटी इत्यस्य अपेक्षा अस्ति यत् १२५,००० नूतनानि कार्याणि योजिताः भविष्यन्ति, ये प्रायः जुलैमासस्य यावत् दुर्बलाः सन्ति:

निर्माणे, सर्वकारे, विनिर्माणे, अवकाश/आतिथ्यक्षेत्रे च रोजगारस्य अधः जोखिमान् वयं पश्यामः। अस्मिन् वर्षे पूर्णे कुल-आवासीय-निर्माणस्य न्यूनता अभवत्, अद्यापि वर्धमानस्य निर्माण-रोजगारस्य प्रवृत्तिं प्रतिकारयति, अयं भेदः दीर्घकालं यावत् स्थास्यति इति वयं न मन्यामहे |. अनिवासीपरियोजनासु निर्माणव्ययः अपि अन्तिमेषु मासेषु स्थगितः अस्ति, यत्र विगतकेषु वर्षेषु वित्तनीतिपरिकल्पनानां प्रत्यक्षव्ययप्रोत्साहनं चरमस्थानं प्राप्तवान् एतेन आगामिषु मासेषु सर्वकारीयरोजगारस्य दुर्बलता भविष्यति इति वयं अपेक्षामहे।

वयम् अपि अपेक्षामहे यत् विनिर्माणरोजगारस्य १५,००० यावत् महती न्यूनता भविष्यति, यत् जुलैमासे ग्रीष्मकालीनावकाशेषु वाहननिर्माणवेतनकार्यस्य विशिष्टं न्यूनतां आंशिकरूपेण प्रतिबिम्बयति, यत् अगस्तमासे पूर्णतया पुनः उत्थानं न कर्तुं शक्नोति। यथा यथा कारानाम् आग्रहः दुर्बलः भवति तथा तथा उत्पादनस्तरः न्यूनः भवितुम् अर्हति ।

अन्ते, भोजनालयादिषु अधिकविवेकपूर्णसेवासु व्ययः वर्षस्य अधिकांशं यावत् वशीकृतः अस्ति, अतः अवकाश/आतिथ्यक्षेत्रे रोजगारस्य अधिकं दुर्बलतां जनयितुं शक्नोति।

द्वितीयं, बेरोजगारीदरस्य दृष्ट्या सिटी इत्यस्य मतं यत् बेरोजगारीदरेण फेडः अधिकं डोविशः भविष्यति इति जोखिमं जनयितुं शक्नोति:

यदि बेरोजगारी-दरः पुनः ४.४% वा अधिकं वा वर्धते, तर्हि सशक्त-नौकरी-सृजन-वृद्ध्या अपि, वयं मन्यामहे यत् फेड-द्वारा ५० आधार-बिन्दु-दर-कटनं प्रायः निश्चितम् अस्ति, विशेषतः रोजगार-सृजनस्य अद्यतन-बृहत्-अधोगति-संशोधनेन सह |.

मार्चमासात् आरभ्य बेरोजगारी-दरः प्रतिमासं वर्धमानः अस्ति, यत् सामान्यतया मन्दतायाः पूर्वं भवति । अगस्तमासे बेरोजगारी-दरः ४.३% इति अपरिवर्तितः एव तिष्ठति इति वयं अपेक्षामहे, तथा च यद्यपि पुनः ४.२% यावत् पतनं द्रष्टुं कठिनं न भवति तथापि यदि श्रम-विपण्यं शीघ्रं दुर्बलं भवति तर्हि बेरोजगारी-दरस्य अधिकं वृद्धिः न्यूनानुमानित-जोखिमः एव तिष्ठति |.

बेरोजगारी-दरः किञ्चित् पतति चेदपि एकमासस्य दत्तांशः फेड्-अधिकारिणः प्रत्यययितुं पर्याप्तः न भवेत् । परन्तु यदि बेरोजगारी-दरः पुनः ४.२% वा ४.१% वा पतति तर्हि नूतनानां कार्याणां महत्त्वम् अपि अधिकं भवितुम् अर्हति । यदि अगस्तमासे कार्यवृद्धिः १२५,००० तः न्यूनीभवति तर्हि गभीरतरं दरकटनस्य सम्भावना अधिका भवति ।

तदतिरिक्तं सिटीग्रुप् इत्यनेन बोधितं यत् यतः अगस्तमासस्य रोजगारदत्तांशः फेडरल् रिजर्वस्य सितम्बरमासस्य एफओएमसी-समागमस्य मौनकालस्य पूर्वदिने प्रकाशितः भविष्यति, अगस्तमासस्य आँकडाभिः बहुधा निर्धारितं भविष्यति यत् व्याजदरेषु ५० आधारबिन्दुभिः कटौती कर्तव्या वा २५ आधारबिन्दुभिः वा कटौती कर्तव्या इति।