समाचारं

एकः ऑनलाइन राइड-हेलिंग् दुर्घटना यस्य कारणेन त्रयः मृताः अभवन्, सः उत्पादनसुरक्षादुर्घटना इति गण्यते स्म ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्यक्षकारणानां अतिरिक्तं केचन परोक्षकारणाः, सम्भाव्यसंकटाः च सन्ति । यदि एते गुप्तसंकटाः न निराकृताः भवन्ति तर्हि दुर्घटनानां घटना मर्फी-नियमस्य तृप्तिं कर्तुं शक्नोति

गतवर्षस्य अक्टोबर् मासे चोङ्गकिङ्ग्-नगरस्य टोङ्गनन्-मण्डले एकः मार्ग-यातायात-दुर्घटना अभवत् यस्मिन् त्रयः जनाः मृताः । अधुना एव चोङ्गकिङ्ग् नगरपालिकायाः ​​आपत्कालीनप्रबन्धनब्यूरो इत्यस्य अनुसारं दुर्घटना अन्वेषणदलेन निर्धारितं यत् यातायातदुर्घटना उत्पादनसुरक्षादुर्घटना अस्ति, अनेके जनाः उत्तरदायी अभवन्

↑ दुर्घटनामार्गखण्डस्य मानचित्रम्। प्रासंगिक यातायात दुर्घटना अन्वेषण प्रतिवेदनानुसार

तस्मिन् दिने ऑनलाइन कार-हैलिंग् चालकः ली स्वस्य वाहनस्य चालनं कृत्वा अग्रे मार्गे समानदिशि गच्छन्तीभिः त्रीभिः वृद्धैः सह टकरावं कृतवान् तथा च मार्गस्य पार्श्वे पार्किङ्गस्थाने निरुद्धं वाहनम् एकः वृद्धः स्थले एव मृतः जनाः घातिताः (प्रेषिताः सः चिकित्सा-उद्धारस्य विफलतायाः अनन्तरं मृतः) तथा च द्वौ वाहनौ क्षतिग्रस्तौ अभवताम् । इति यातायातदुर्घटनायाः संक्षिप्तं वर्णनम् अस्ति । यदा वयं यातायातदुर्घटनानां विषये वदामः तदा ते प्रायः उत्पादनसुरक्षादायित्वदुर्घटनानां वर्गे न वर्गीकृताः भवन्ति । यदि भवान् सम्यक् न पश्यति तर्हि अस्मिन् यातायातदुर्घटने किमपि विशेषं न दृश्यते । अतः, किमर्थं उत्पादनसुरक्षादायित्वदुर्घटना इति गण्यते स्म ?

यातायातदुर्घटनायाः अन्वेषणप्रतिवेदनात् न्याय्यं चेत् ली वाहनचालनकाले विचलितः भूत्वा अनुचितरूपेण संचालनं कृतवान्, येन वाहनं सामान्यवाहनचालनमार्गात् व्यभिचरति स्म, यत् दुर्घटनायाः प्रत्यक्षकारणम् आसीत् परन्तु प्रत्यक्षकारणानां अतिरिक्तं केचन परोक्षकारणाः सम्भाव्यजोखिमाः च सन्ति, येषु बहुकम्पनयः बहुविधाः नियामकप्रधिकाराः च सम्मिलिताः सन्ति ।यदि एते गुप्तसंकटाः न निराकृताः भवन्ति तर्हि दुर्घटनानां घटना मर्फी-नियमस्य तृप्तिम् अकुर्वत् - यदि सम्भावना अस्ति यत् वस्तुनि दुर्गता भविष्यन्ति, यद्यपि सम्भावना कियत् अपि लघु भवेत्, तर्हि सर्वदा एव भविष्यति।

चालकस्य अतिरिक्तं अन्ये यूनिट्-जनाः च सन्ति येषां दुर्घटनायाः उत्तरदायी भवितुम् आवश्यकम् । यथा, ऑनलाइन कार-हेलिंग-मञ्चकम्पनी आन्तरिक-विनियमानाम् अनुसारं ऑनलाइन-कार-हेलिंग्-चालकानाम् कृते कार्य-पूर्व-शिक्षा, प्रशिक्षणं, मूल्याङ्कनं च न कृतवती, तथा च कार-हेलिंग्-कम्पनी न कृतवती प्रासंगिकसुरक्षाप्रणालीं सख्तीपूर्वकं कार्यान्वितवान् तथा च कार्यात् पूर्वं सुरक्षापरीक्षां न कृतवान् शिक्षा सम्बद्धाः परिवहनब्यूरोः सुरक्षानिरीक्षणं निरीक्षणं च कर्तुं असफलाः अभवन्, तथा च अनियमितकानूनप्रवर्तननिरीक्षणं कार्यान्वितं कृतवन्तः तथा च सम्बन्धितयातायातगस्त्यपुलिसदलानि सन्ति दुर्घटनामार्गखण्डेषु अवैधरूपेण अस्थायीपार्किङ्गस्थानानि स्थापनार्थं तदनुरूपं अन्वेषणं प्रबन्धनपरिहारं च कर्तुं असफलाः नगरप्रबन्धनब्यूरो दुर्घटनानां कृते अस्थायीपार्किङ्गस्थानानां स्थापनायाः पर्यवेक्षणं कर्तुं उपेक्षां कृतवान्, असफलः अभवत् दुर्घटनामार्गखण्डेषु अस्थायीपार्किङ्गस्थानानां मूल्याङ्कनं समायोजनं च कुर्वन्ति, तथा च कानूनानुसारं नियमानाम् उल्लङ्घनेन स्थापितानां अस्थायीपार्किङ्गस्थानानां शीघ्रं निष्कासनं वा समायोजनं वा कर्तुं असफलाः अभवन्.

दुर्घटनायाः उत्तरदायी चालकः यातायातदुर्घटनायाः शङ्कायाः ​​कारणेन गृहीतः अस्ति यत् चालकः मत्तः मादकद्रव्याणि वा न चालितवान्, तथा च घटनायाः समये वाहनस्य वेगः ३७कि.मी./घण्टा आसीत्। दुर्घटनायां सम्बद्धः मार्गखण्डः संकीर्णः आसीत्, मार्गपार्श्वे पार्किङ्गस्थानानि च अयुक्ततया निर्दिष्टानि आसन्, येन मार्गः सहसा संकीर्णः अभवत् तदतिरिक्तं चापरूपेण वक्रतायां आसीत्, यत् स्वयं सहजतया दुर्घटनानां कारणं भवितुम् अर्हति स्म परन्तु प्रासंगिकन्यायिकव्याख्यानानुसारं यदि त्रयः वा अधिकाः जनाः म्रियन्ते तर्हि दुर्घटनायाः समानरूपेण उत्तरदायी अपि तेषां यातायातदुर्घटना इति शङ्का भवति अहं मन्ये यत् प्रकरणस्य वास्तविकपरिस्थितिम् आधारीकृत्य अन्ते न्यायः न्यायपूर्वकं न्यायपूर्वकं च तस्य निवारणं करिष्यति। ज्ञातव्यं यत् नेटिजनैः उत्थापिताः संशयाः एव कारणं भवितुम् अर्हन्ति यत् अस्य दुर्घटनायाः वर्गीकरणं उत्पादनसुरक्षादुर्घटनारूपेण कृता, बहुभिः यूनिट्-कर्मचारिणः च उत्तरदायी अभवन्

साधारणः यातायातदुर्घटना इव भासते स्म, परन्तु गहनतया अन्वेषणानन्तरं विषयाणां श्रृङ्खला प्रकाशिता अस्य दुर्घटनायाः अन्वेषणं, निबन्धनं च स्पष्टतया गम्भीरम् आसीत् । अन्वेषणप्रतिवेदने दर्शयति यत् ऑनलाइन-राइड-हेलिंग्-मञ्च-कम्पनीं तस्याः प्रभारी-व्यक्तिं, कार-कम्पनीं तस्याः प्रभारी-व्यक्तिं च दण्डस्य प्रशासनिकदण्डं स्थापयितुं, प्रदर्शने प्राप्तानां समस्यानां सुरागं सुरागं च प्रदातुं अनुशंसितम् अस्ति दुर्घटना अन्वेषणस्य समये सम्बन्धितविभागानाम् तथा तेषां सार्वजनिकाधिकारिणां कर्तव्यानां विषये प्रासंगिकसामग्रीः उत्तरदायित्वार्थं स्थानीयानुशासननिरीक्षणनिरीक्षणआयोगाय समर्पितानि भविष्यन्ति।

यातायातदुर्घटना उत्पादनसुरक्षादुर्घटनारूपेण वर्गीकृता, उत्तरदायीपक्षस्य च भृशं निवारणं कृतम्, येन बहुविधाः चेतावनी अपि आगताः: ऑनलाइन राइड-हेलिंग चालकान् सदैव सुरक्षां कठिनं कुर्वन्तु तथा च क्लान्ताः वेगेन च वाहनचालनं परिहरन्ति, नशेन वाहनचालनं वा मादकद्रव्यं चालनं किमपि न कुर्वन्तु, ऑनलाइन राइड-हेलिंग प्लेटफॉर्म कम्पनीभिः तथा कार-सम्बद्धैः कम्पनीभिः सुरक्षाप्रबन्धनप्रणालीषु निरन्तरं सुधारः सख्तीपूर्वकं च कार्यान्वितव्यः, तथा च गम्भीरतापूर्वकं स्वदायित्वं गृह्णन्ति सुरक्षाउत्पादनस्य मुख्यदायित्वं मार्गपार्किङ्गस्थानानां स्थापनायां, सम्भाव्ययानसुरक्षाखतराणाम् अन्वेषणं कर्तुं, सुरक्षायाः तलरेखां स्थापयितुं च कानूनानां नियमानाञ्च उल्लङ्घनस्य अन्वेषणं दण्डनं च कर्तुं अधिकं सक्रियताम् आनेतुम्।

रेड स्टार न्यूज विशेष टिप्पणीकार शु शेंगक्सियांग

सम्पादक झाओ यु