समाचारं

आधिकारिकसूचना "लिउ कियान् इत्यस्य दलस्य सामूहिकं खाद्यविषाक्तता अभवत्"।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकस्य प्रदर्शनदलस्य केषाञ्चन सदस्यानां मध्ये अतिसारघटनायाः प्रारम्भिक अन्वेषणप्रतिवेदनम्

पूर्वं निवेदितम्

लियू कियान् इत्यस्य प्रदर्शनदलस्य प्रायः ३० जनाः सामूहिकरूपेण विषं दत्तवन्तः

नगरीय दृश्य

अगस्तमासस्य ३१ दिनाङ्के केचन नेटिजनाः अवदन् यत् यदा ते लियू कियान् इत्यस्य हाङ्गझौ-जादू-प्रदर्शने आगतवन्तः तदा तेभ्यः सूचितं यत् सः शो अस्थायीरूपेण रद्दः अभवत् । कथ्यते यत् लियू किआन् तस्याः रात्रौ स्वयमेव व्याख्यातवान् यत् अगस्तमासस्य ३० दिनाङ्के प्रातःकाले खाद्यविषाक्ततायाः कारणेन तस्य प्रदर्शनदलस्य सदस्याः आपत्कालीनकक्षं प्रति प्रेषिताः, अगस्तमासस्य ३१ दिनाङ्के प्रदर्शनं रद्दं कर्तुं बाध्यम् अभवत्

कथ्यते यत् ३० अगस्तदिनाङ्के सायं लियू कियान् इत्यस्य भ्रमणप्रदर्शनदलस्य प्रायः ३० जनाः तस्याः रात्रौ आयोजकस्य आउटसोर्सिंग् आपूर्तिकर्ताना प्रदत्तं कार्यभोजनं खादित्वा विषं प्राप्नुवन्ति स्म लक्षणाः।

लियू किआन् इत्यनेन उक्तं यत् एते कर्मचारी तस्याः रात्रौ प्रदर्शनं यथानिर्धारितं भवतु इति सर्वोत्तमप्रयत्नः कर्तुम् इच्छन्ति, तथा च ते पूर्वमेव स्थले एव कदापि प्रदर्शनं कर्तुं सज्जाः आसन् तथापि केचन कर्मचारीः अद्यापि दुर्बलस्थितौ आसन्, अतः ते कृतवन्तः तस्याः रात्रौ प्रदर्शनं रद्दं कर्तुं प्रेक्षकान् पूर्वमेव न सूचयन्तु। लियू किआन् इत्यस्य मतं यत् एतादृशानां प्राकृतिकानां मानवनिर्मितानां च आपदानां सम्मुखीभवने अस्माकं जीवनस्य चिन्ता अद्यापि आवश्यकी भवति, अतः वयं अस्थायीरूपेण प्रदर्शनं रद्दं कृतवन्तः।

उपायात्मकयोजना स्थले एव घोषिता आसीत् : अगस्तमासस्य ३१ दिनाङ्के प्रदर्शनं सितम्बरमासस्य द्वितीयदिनाङ्कं यावत् स्थगितम् अभवत् प्रेक्षकाः अद्यापि टिकटं गृहीत्वा आयोजनस्थले आगत्य प्रदर्शनं द्रष्टुं तस्मिन् एव आसने उपविष्टुं शक्नुवन्ति। तदतिरिक्तं दर्शकाः सर्वेषु टिकटक्रयणमञ्चेषु टिकटं प्रतिदातुं शक्नुवन्ति । तदनन्तरं आयोजकस्य wechat आधिकारिकखाते विशिष्टा स्थगनघोषणा प्रकाशिता ।

प्रेक्षकैः टोलक्षतिपूर्तिविषये पृष्टे आयोजकः स्थले एव अवदत् यत् अनुवर्तनक्षतिपूर्तियोजना त्रयः दिवसाः अनन्तरं घोषिताः भविष्यन्ति। अनेके प्रेक्षकाः स्वसमझं प्रकटितवन्तः, परन्तु केचन जनाः अपि लियू कियान् इत्यनेन कतिपयानि लघुजादूयुक्तानि दर्शयितुं समूहचित्रं ग्रहीतुं च पृष्टवन्तः, लियू कियान् इत्यनेन लघुजादूकयुक्तयः न दर्शिताः, अपितु तस्य स्थाने पियानोसङ्गीतं वादयति स्म, तत्सहकालं प्रेक्षकाणां सन्तुष्टिं च अकरोत् समूहचित्रस्य अनुरोधः।

पूर्वं निवेदितम् : १.

बहुकालपूर्वं लियू किआङ्गाङ्ग् इत्यस्य फुफ्फुसस्य एडेनोकार्सिनोमा इति ज्ञातम् ।

लियू किआन् इत्यनेन व्यक्तिगतरूपेण पुष्टिः कृता यत् "सः खलु फुफ्फुसस्य एडेनोकार्सिनोमा-रोगेण पीडितः आसीत्, फरवरी-मासस्य मध्यभागे च शल्यक्रिया सम्पन्नवान्" इति ।

अस्मिन् वर्षे वसन्तमहोत्सवस्य गालाप्रदर्शनात् पूर्वं लियू कियान् इत्यस्य फुफ्फुसस्य छायायाः निदानं जातम् इति कथ्यते, अतः सः वैद्येन सह चर्चां कृत्वा प्रदर्शनपर्यन्तं प्रतीक्षां कर्तुं निश्चयं कृतवान् शल्यक्रियायाः पूर्वं समाप्तम् आसीत्।

लियू किआन् इत्यनेन प्रकाशितं यत् सः धूम्रपानं करोति, स्वपरिवारस्य आनुवंशिक-इतिहासस्य विषये चिन्तितः च अस्ति, अतः सः मनःशान्तिं प्राप्तुं यथाशीघ्रं शल्यक्रियां कर्तुं निश्चितवान् ।

अधुना प्रदर्शनस्य कारणेन दलस्य खाद्यविषं जातम्। क्रमेण दुष्कृतानि अभवन् ।

केचन नेटिजनाः विनोदं कृतवन्तः यत्, "लिउ कियान् इत्यस्य बुधः प्रतिगामी अस्ति एव। तस्य भाग्यं परिवर्तयितुं तस्य स्वामी अन्वेष्टव्यः।"

केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् एतत् वस्तुतः अङ्कात् बहिः अस्ति यत् तेषां समूहभोजनविषस्य एतादृशः अल्पः सम्भावना कदापि न अभवत्।